Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 7
________________ आगम “चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) (२४-वृ) .......................-- मूलं ||३|| ........----- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/व), प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: प्रत चतुःशरणे जीवानां तीर्थङ्करसम्बन्धिनां स्तवः क्रियते यत्र स चतुर्विंशत्यात्मस्तवो-लोगस्सेत्यादिरूपस्तेन क्रियते, 'चउवीसाइत्थएणेति || आचार पाठे जिनानां चतुर्विशत्याः स्तवेनेत्यर्थः, चकारो द्वितीयावश्यकसमुच्चयार्थः, चतुर्विंशतिस्तवेन क्रियते. किंमतेनेत्याह॥५८॥ | चकशुद्धिः है। अचम्भु'इत्यादि, अत्यद्भुताः-सातिशायिनो लोकोद्योतकरादयो ये गुणास्तेषां यदुत्कीर्तन-वर्णनं तद्पेण, केषां| २-४ तदित्याह-'जिवणरिंदाणं'ति जिना-रागादिजयादुपशान्तमोहादयस्तेषां मध्ये वरा:-केवलिनस्तेषां इन्द्रा इव इन्द्रादस्तीर्थङ्करा जिनवरेन्द्रास्तेषामित्यर्थः॥३॥ उक्ता दर्शनाचारविशुद्धिः, इदानी ज्ञानाचारस्य चारित्राचारदर्शनाचार योश्च विशेषेण विशुद्धिमाह नाणाईआ उ गुणा तस्संपन्नपडिवत्तिकरणाओ। वन्दणएणं विहिणा कीरइ सोही उ तेसिं तु ॥ ४॥ 'नाणाईआ' इति 'नाण'त्ति ज्ञानाचारः-कालविनयाद्यष्टविधः आदिशब्दाद्दर्शनचारित्राचारग्रहो, ज्ञानदर्शनचारित्रयुक्त एव वन्दनकाहों नान्यो ज्ञानवानपि पार्श्वस्थादिर्व्यवहारतः चारित्रवानपि निवादिरिति ज्ञापनार्थः, ज्ञानमादौ येषां ते ज्ञानादिकाः, 'तुः' अवधारणे, एतेन ज्ञानादिका एव गुणा इत्यर्थः, तैर्ज्ञानादिगुणैस्सम्पन्ना-युक्तास्तत्स४/म्पन्ना गुरवस्तेषां प्रतिपत्तिः-भक्तिस्तस्याः करणं तस्मात् तत्सम्पन्नप्रतिपत्तिकरणाद्विनयकरणादित्यर्थः, केन?-वन्दन-15 सा॥५०॥ केन, कथं ?-विधिना-द्वात्रिंशद्दोषरहिततया पञ्चविंशत्यावश्यकविशुद्धतया च, 'तेसिं तु'त्ति तेषां-ज्ञानाचारादीनां *CRABHAKAASANSAR अनुक्रम [३] LAMROCCAMGASCAMSAMROS Jinnitute m ainesibrary.org ज्ञानदर्शनचारित्राचारयो: विशेष विशुद्धिरुप 'वन्दन'स्य परिभाषा ~6~

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45