Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:)
(२४-वृ)
..............-------- मल ||५५-५८|| ---------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/वृ], प्रकीर्णकसूत्र-[१] “चतु:शरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि:
प्रत सूत्रांक
AACMS
||५५
-५८||
यद्भापते तगाथाद्वयेनाह-अर्हत्त्वं-तीर्थकरत्वं प्रतिदिनं द्विर्धर्मदेशनाकरणभव्यनिकरप्रतिबोधनतीर्थप्रवर्तनादिक दि अर्हत्सु तदनुमन्येऽहमिति सम्बन्धः, यच्च सिद्धत्व-सदा केवलज्ञानोपयुक्तत्वसर्वकर्मविमुक्तत्वनिरुपमसुखभोक्तृत्वा-18
दिरूपं सिद्धेषु अनुमन्ये, तथाऽऽचार-ज्ञानाचारादिरूपं पञ्चविधमाचार्येषु अनुमन्ये, तथा उपाध्यायत्व-सिद्धान्ताध्याभापकत्वरूपमुपाध्यायेऽनुमन्ये इति ॥ ५६ ॥ तथा साधूना-सामायिकादिचारित्रवतां पुलाकबकुशादिभेदभिन्नानां जिनक|ल्पिकप्रतिमाधरयथालन्दिकपरिहारविशुद्धिककल्पातीतप्रत्येकबुद्धबोधितादिभेदैरनेकविधानां सर्वकालक्षेत्रविशेषितानां साधुचरित-चरणादिक्रियाकलापं ज्ञानदर्शनचारित्रधारित्वसमभावत्वासहायसहायत्वादिरूपं वाऽनुमन्ये, 'साहुकिरिय'मिति पाठान्तरे तु साधुक्रियां-सर्वसाधुसामाचारीरूपां इत्यर्थः, तथा देशविरतिं-सम्यक्त्वाणुव्रतगुणव्रतशिक्षात्रते|कादशप्रतिमादिरूपां, केषां?-'श्रांपाके श्रान्ति-पचन्ति तत्वार्थश्रद्धानं निष्ठां नयन्तीति श्राः 'टुवपी बीजसंतानें वपन्ति-18 | जिनभवनादिसप्तक्षेत्रेषु निजधनबीजानि इति वाः 'कृत् विक्षेपे' किरन्ति-विक्षिपन्ति क्लिष्टकर्मरज इति काः, श्राश्च वाश्च काश्च श्रावकास्ते च ते जनाश्च श्रावकजनास्तेषां श्रावकत्वमनुमन्ये, तथा सर्वेषां सम्यक्त्वं सम्यक्त्वं-जिनोततत्त्वश्रद्धानरूपं 'तमेव सच्चं निस्संकं जं जिणेहिं पवेइमिति निश्चयलक्षणं अनुमन्ये, केषां ?-सम्यग्-अविपयस्ता दृष्टिः-दर्शनं येषां ते सम्यग्दृष्टयः तेषां सम्यग्दृष्टीनां, अविरतानामपि सुरैरप्यचाल्यसम्यक्त्वानां श्रेणिकादीनामिवेत्यर्थः ॥ ५७ ॥ अथ सर्वानुमोदनाहसंग्रहमाह-'अथवे'ति सामान्यरूपप्रकारदर्शने 'चि एवकारार्थे, ततः सर्वमेव वीतरागवचनानुसारि-जिनमतानुयायि यत् सुकृतं-जिनभवनविकरणतत्प्रतिष्ठासिद्धान्तपुस्तकलेखनतीर्थ
LIKAMGARABECACC54
दीप अनुक्रम [५५-५८]
~ 39~
Page Navigation
1 ... 38 39 40 41 42 43 44 45