Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 41
________________ आगम (२४-वृ) “चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) ------------ मूलं ||५५-५८|| -------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/व], प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: मोदना प्रत सूत्रांक ५० ||५५ -५८|| चतुःशरणे यात्राश्रीसंघवात्सल्यजिनशासनप्रभावनाज्ञानाद्युपष्टंभधर्मसान्निध्यक्षमामार्दवसंवेगादिरूपं मिथ्याहसंबन्ध्यपि मार्गानुयायि सुकृतानु॥७५॥ कृत्यं कालत्रयेऽपि त्रिविधं मनोवाकायैः कृतं कारितमनुमतं च यदभूत् भवति भविष्यति चेति 'तकत्' इति सातादात 'त्यादिसर्यादेः स्वरेष्वंत्या' (श्री सि. अ. पा. ३ सू. २९) दिति सूत्रेण स्वार्थेऽकूप्रत्यये रूपं, तदित्यर्थः, तत् गा.५५ सर्व-निरवशेषमनुमोदयामः-अनुमन्यामहे, हर्षगोचरतां प्रापयाम इत्यर्थः, बहुवचनं चात्र पूर्वोक्तचतुःशरणादिप्रतिपत्त्या || उपार्जितपुण्यसंभारत्वेन स्वात्मनि बहुमानसूचनार्थं ॥५८॥ तदेवमुक्तः सुकृतानुमोदनारूपस्तृतीयोऽधिकारः, अथ चतुःशरणादिकृत्ये यत्फलं स्यात्तद्गाथाद्वयेनाह सुहपरिणामो निच्चं चउसरणगमाइ आयरं जीवो। कुसलपयडीउ बन्धइ बद्धाउ सुहाणुबन्धाओ ॥ ५९॥ मन्दणुभावा बद्धा तिवणुभावाउ कुणइ ता चेव । असुहाउ निरणुबंधाउ कुणइ तिबाउ मन्दाओ॥६॥ शुभपरिणामः-प्रशस्तमनोऽध्यवसायः सन् नित्यं-सदैव चतुःशरणगमनादि-चतुःशरणगमनदुष्कृतगर्हासुकृतानुमोदनान्याचरन्-कुर्वन् साधुप्रभृतिको जीवः कुशल-पुण्यं तत्प्रकृतीः 'साउच्चगोअमणुदुर्गे'त्यादिगाथोक्ताः द्विचत्वारिंशसंख्याः बनाति, शुभाध्यवसायबध्यमानत्वात्तासां, तथा ताश्च प्रकृतीबद्धाः सतीः शुभाध्यवसायवशाच्छुभोड-1 नुबन्धः-उत्तरकालफलविपाकरूपो यासां ताः शुभानुबन्धाः एवंविधाः करोतीत्यर्थः, तथा ता एवं शुभप्रकृती: दीप अनुक्रम [५५-५८] अथ चतुःशरणं, दुष्कृतगर्दा, सुकृत-अनुमोदनाया: फ़लम् प्रकाश्यते ~ 40~

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45