Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 42
________________ आगम (२४-वृ) “चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) ---------------- मूलं ||५९-६०|| ----------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/वृ], प्रकीर्णकसूत्र-[१] “चतु:शरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: SC प्रत सूत्रांक **%% A ||५९ -६०|| -ॐॐॐ5 प्राग्मन्दानुभावाद् बद्धाः-स्वल्पशुभपरिणामवशान्मन्दरसा बद्धा विशिष्टतरशुभाध्यवसायवशात्तीवोऽनुभावो-रसो यासां| तास्तीत्रानुभावाः-अत्युत्कटरसाः करोति, उपलक्षणादल्पकालस्थितीः दीर्घकालस्थितीः करोति अल्पप्रदेशका बहुपदेशकाच| करोतीत्यपि ज्ञेयं, तथा 'असुहाउ'त्ति याश्चाशुभा 'नाणंतरायदसग'मित्यादिगाथोक्ता व्यशीतिसंख्याः पूर्व बद्धाः। स्युस्ता निर्गतोऽनुबन्धः-उत्तरकालफलविपाकरूपो याभ्यस्ताः निरनुबन्धाः एवंविधाः करोति, तद्विपाकजनितं दुःख-| मत्तरकाले तस्य न भवतीत्यर्थः, तथा ता एव यास्तीत्राः-तीवरसाः प्राक् तीब्राशुभपरिणामेन बद्धास्ता मन्दा:-मन्द६ रसाः करोति चतुःशरणगमनादिरूपशुभाध्यवसायवलाद् , अत्रापि उपलक्षणादीर्घकालस्थितीरल्पकालस्थितीर्बहुप्रदेशका * अल्पप्रदेशकाच करोतीत्यपि ज्ञेयं, शुभपरिणामवशादशुभप्रकृतीनां स्थितिरसप्रदेशानां हाससम्भवात्, वन्दनकदानात् श्रीविष्णोरिवेत्यर्थः ॥ १०॥ उक्तं चतुःशरणप्रतिपत्त्यादेर्महत्फलं, अत एव तदवश्यं कर्त्तव्यमिति दर्शयति ता एयं कायवं बुहेहि णिचंपि संकिलेसम्मि । होइ तिकालं सम्मं असंकिलेसंमि सुकयफलं ॥ ६१॥ । 'ता'इति तस्मात्कारणात् 'ए'ति एतदनन्तरोक्तं चतुःशरणादि कर्तव्यमिति-विधेयं विबुधैः-अवगततत्त्वैर्नित्यमपि-13 सततमपि, कस्मिन् ?-संकेशे-रोगाद्यापद्पे, एतेन यथा कर्षकैः शाल्यादिबीजं शस्यनिष्पत्तये उप्तमपि पलाला द्यानुषङ्गिकं जनयति एवं चतुःशरणाद्यपि सततं कर्मनिर्जरायै क्रियमाणमिहलोकेऽपि रोगाद्युपसर्गोपशान्ति तनोमातीति दर्शितं, तथा असंक्लेशो-रोगाद्यभावस्तस्मिन् चतुःशरणादि भवति त्रिकालं-सन्ध्यात्रयरूपे काले विधीयमान-13 दीप अनुक्रम [५९-६०] 4%A- ~ 41~

Loading...

Page Navigation
1 ... 40 41 42 43 44 45