Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 27
________________ आगम (२४-वृ) “चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) ------------ मूलं ||३०-४०|| -------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/व], प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: साधुशरणं गा. ३० प्रत सूत्रांक ||३० -४०|| चतुःशरणे द्वितीयोत्पातेन नन्दीश्वरं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, ऊर्द्धं तु प्रथमोत्पातेन नन्दनवनं द्वितीयोत्पातेन पाण्डु-| कवनं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, विद्यायाः प्रयुज्यमानाया वृद्धिभवनात्, तथाऽन्येऽपि बहुप्रकाराश्चारणा ॥६ ॥ भवन्ति साधवः, तद्यथा-आकाशगामिनः पर्यङ्कावस्थानिषण्णाः कायोत्सर्गस्थशरीरा वा पादोत्क्षेपक्रम विनापि व्योमचारिणः, केचित्तु फलपुष्पपत्रहिमवदादिगिरिश्रेणिअग्निशिखानीहारावश्यायमेघवारिधारामटतन्तुज्योतीरश्मिपवनाद्यालम्बनग-18 प्रातिपरिणामकुशलाः तथा वापीनद्यादिजले तज्जीवानविराधयन्तो भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः, तथा|* भुव उपरि चतुरङ्गलप्रमिते व्योम्नि पादोत्क्षेपनिक्षेपकुशला जंघाचारणा इति, 'विउव्वि'त्ति वैक्रियलब्धिमन्तः साधवः, ते च वैक्रियशक्त्या नानारूपैरसोयानपि द्वीपान् समुद्रांश्च पूरयन्ति, जम्बूद्वीपं तु मनुष्याद्यन्यतररूपैर्विभ्रति, 'पयाणुसारित्ति ये पूर्वापरपदानुसारतः स्वयं त्रुटितं पदमनुसरन्ति-पूरयन्ति ते पदानुसारिणः, इह चोपलक्षणत्वादामोषध्यादिलब्धिसंपन्नाः साधवोऽत्र ज्ञेयाः, एते एवंविधभेदभिन्नाः साधवो मे शरणं भवन्तु ॥ ३४ ॥ अथ सर्वसाधुसाधारणगुणा ये| साधवस्तान् गाथापश्चकेनाह-बैरं-प्रभूतकालजं श्रीवीरजिनं प्रति त्रिपृष्ठभवनिहतसिंहजीवहालिकब्राह्मणस्य कपिल-18 ट्रस्येव विरोधः-कुतश्चित्कारणात्तत्कालसम्भवोऽप्रीतिविशेषः, प्रतिमार्थे उदायनचण्डप्रद्योतयोरिव, अथवा वैरहेतवो INIविरोधाः बैरविरोधा उज्झिता:-त्यक्ता वैराणि विरोधाश्च यैस्ते तथा, यत एवोज्झितवैरविरोधा अत एव नित्यं-सत. तमद्रोहा:-परद्रोहवर्जिताः,वैरवत एव परद्रोहाभिप्रायसद्भावात्, यत एवाद्रोहा अत एव प्रशान्ता-प्रसन्ना मुखशोभा-बदनच्छाया येषां ते तथा, परद्रोहिणां हि मुखं विकरालं स्यादिति, यत एवंरूपा अत एवाभिमतः-प्रशस्यः, पाठान्तरेऽभिगतस्सह AAAACARSA दीप अनुक्रम [३०-४०] CAMSANCTORROCEX JHNEditution ~ 26~

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45