Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 37
________________ आगम (२४-वृ) “चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) ------------ मूलं ||४९-५४|| ------- मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-(२४/वृ], प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: दुष्कृतगहीं प्रत सूत्रांक ||४९ -५४|| चतुम्शरणे : परिआवणाइ दुक्खं इहि गरिहामि तं पावं ॥५३॥ जं मणवयकाएहिं कयकारिअअणुमईहिं आयरिश्र। सागा. ४९धम्मविरुद्धमसुद्धं सर्व गरिहामि तं पावं ॥ ५४॥ चतुःशरणगमनेन-चतुःशरणाङ्गीकारेण संचितं-राशीकृतं यत्सुचरितं-पुण्यं तेन योऽसौ रोमाञ्चो-रोमोल्लासस्तेनाश्चित-भूषितं शरीरं यस्य स तथा, चतुःशरणगमनार्जितसुकृतवशात् कंटकितगात्र इत्यर्थः, तथा कृतानि-इहभवे|ऽन्यभवे च विहितानि यानि दुष्कृतानि-पापकृत्यानि तेषां गहों-गुरुसमक्षं 'हा दुहु कय'मित्यादिनिन्दा तया योऽसी अशुभकर्मक्षयः-पापकर्मापगमः तत्र कांक्षिरः-आकांक्षावान् भणति, दुष्कृतगीतो यः पापापगमो भवति तमात्मनः समभिलषन् एवं वक्ष्यमाणं वदतीत्यर्थः ॥ ४९॥ यच्च भणति तदाह-इह-अस्मिन् भवे यत्कृतं तदिहभाविक, अन्यस्मिन् : भवे भवमन्यभविक अतीतभविष्यद्भवसंभवमित्यर्थो, मिथ्यात्वप्रवर्त्तनं-कुतीर्थिकदानसन्मानतद्देवार्चनतञ्चैत्यकारापणाद्यधिकरणं, अन्यदपि चाधिकरणं भवनारामतटाकादिकारणसधनुःखगादिशस्त्रयन्त्रगन्त्रीहलोदूखलशृङ्खलादिविधा-1 पनदानादिरूपं यत्कृतमिति शेषः, तथाऽन्यच्च जिनप्रवचने यत्प्रतिकुष्ट-प्रतिषिद्धं दुष्टं तत्पापं गर्हामि-जुगुप्सामीत्यर्थः ॥ ५० ॥ उक्ता सामान्येन दुष्कृतगो, सम्प्रति विशेषेण तामाह-मिथ्यात्वमेव तमः-अन्धकारः तेनान्धस्तेन मिथ्यात्वतमोऽन्धेन, मिथ्यात्वशास्त्रोपहतभावचक्षुषा जीवेनेति शेषः, 'अहंदादिषु' अर्हसिद्धाचार्योपाध्यायादिषु पूजाबहुमानाहेषु 'अवण्णवयणं जति अवर्णवादवचनं-असद्दोपकथनं अवज्ञावचनं वा हीलारूपं यदज्ञानेन-विवेकशून्येन उक्तमिति RECASSORRORSCOOT दीप अनुक्रम [४९-५४] ॥ ७३ ॐ J Enitutio- mil jainestriary.org ~36~

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45