Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 36
________________ आगम (२४-वृ) “चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) ----- ------- मूलं ||४१-४८|| ------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-२४/व], प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: प्रत सूत्रांक SS ||४१ -४८|| तेन महा?-बहुमूल्यः, 'दोगचिति चारित्रधर्मपक्षे दुष्टा गतिर्दुर्गतिः-कुदेवत्वकुमानुषत्वतिर्यग्नरकलक्षणा तस्या दुर्गते| वो दौर्गत्यं, श्रुतधर्मपक्षे तु गत्यर्था ज्ञानार्था धातवः अतो गतिः-ज्ञानं दुष्टा गतिः दुर्गतिः अज्ञानमित्यर्थः तद्धरतीति दौर्गत्यहरं, निधानपक्षे तु दुर्गतस्य-दरिद्रस्य भावो दौर्गत्यं तद्भरतीति दौर्गत्यहरं दारिद्यापहारकृदित्यर्थः, एवंविधनिधानोपमितं धर्म श्रीजिनैः-श्रीसर्वज्ञैः देशितं-उपदिष्टं वन्दे-नमस्कुर्वेऽहमित्यर्थः ॥४८॥ उक्तश्चतुःशरणरूपः प्रथमोऽधिकारः, अथ दुष्कृतगर्हारूपं द्वितीयमधिकारमाह चउसरणगमणसंचिअसुचरिअरोमंचअंचिअसरीरो। कयदुक्कडगरिहाअसुहकम्मक्खयकंखिरो भणइ ॥४९॥ इहभविअमनभवि मिच्छत्तपवत्तणं जमहिगरणं । जिणपवयणपडिकुटुं दुह गरिहामि तं पावं ॥५०॥ मिच्छत्ततमंघेणं अरिहंताइसु अवन्नवयणं जं । अन्नाणेण विरइअं इहि गरिहामि तं पावं ॥५१॥ सुअधम्मसंघसाहुसु पावं पडिणीअयाइ जं रहों। अन्नेसु अ पावेसु इम्हि गरिहामि तं पावं ॥५२॥ अन्नेसु अ जीवेसु अ मित्तीकरणाइगोअरेसु कयं । दीप अनुक्रम [४१-४८] KARANCE%-5-3-565 C RESCHEMOCR तं.पै.प्र.१३ Jantsications अथ 'दुष्कृतगर्हा'रूप अधिकारस्य वर्णनं क्रियते ~35~

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45