Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम (२४-वृ)
“चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:)
------------ मूलं ||३०-४०|| -------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/व], प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि:
प्रत सूत्रांक ||३०
-४०||
चतुःशरणे तथा, समभावव्यवस्थिता इत्यर्थः, तथा गतः प्रमादो येभ्यस्ते तथाऽप्रमत्ता इत्यर्थः, 'विहुअसोआ'इति तु पाठे विधू-18 साधुशरणं
तानि श्रोतांसि-आश्रवद्वारलक्षणानि यैः यद्वा विधुतः-क्षिप्तः शोकः-चित्तखेदो यैस्ते तथा, विधूतासंयमस्थाना गतशोका गा. ३०॥६९॥
भवेत्यर्थः, ते साधवः शरणं भवन्तु ॥ ३७॥ हिंसा आदिर्येषां ते हिंसादयः ते च ते दोषाश्च, आदिशब्दादलीकभाषणपर| स्वापहारस्त्रीसेवापरिग्रहादीनां ग्रहः, हिंसादिदोषैः शून्याः-तैविरहिता इत्यर्थः, तथा कृत-विरचितं कारुण्य-जीवलोको-18 परि दुःखप्रहाणेच्छा यैस्ते तथा सर्वजीवेषु कृपाईचेतस इत्यर्थः, तथा जीवाजीवादिपदार्थानां जिनोक्तानां यथास्थितत्वेन रोचनं-मननं श्रद्धानं रुक् सम्यक्त्वमित्यर्थः प्रज्ञानं प्रज्ञा-बुद्धिः सम्यग्ज्ञानमित्यर्थः, स्वयं भवति इति स्वयम्भूः स्वय-12 म्भुवौ रुक्पज्ञे-सम्यक्त्वज्ञाने येषां ते स्वयम्भूरुक्प्रज्ञा यद्वा स्वयंभुवा-स्वयम्भूतेन सम्यक्त्वेन क्षायिकादिना |पूर्णाः, दूरी कृतमिथ्यात्वा इत्यर्थः, 'पुन्न'इति पाठे इयं व्याख्या, यद्वा स्वयंभूशब्देन स्वयम्भूरमणः समुद्र उच्यते 'भीमोx भीमसेन' इति बत् , ततस्तत्तुल्ये विस्तीर्णे प्रज्ञे तेषां ते तथा, अथवा 'स्वयम्भरुप्पन्ना' इति पाठे स्वयंभरा-आत्मनिर्वाहकाः कस्याप्यनाश्रितत्वेनोत्पन्ना-व्यवस्थिताः स्वयंभरोत्पन्नाः, तथा न विद्यते जरामरौ यत्र तदजरामरं-निवाणं लातस्य पथो-मार्गस्तदुपदर्शकत्वात्प्रवचनशास्त्राणीत्यर्थः तेषु क्षुण्णाः-निपुणाः, सम्यक्तत्त्वस्य वेदिन इत्यर्थः, क्षुण्णः-पुन:
पुनः परिशीलनेनासेवितोऽजरामरपथो-मोक्षमार्गों ज्ञानदर्शनचारित्रलक्षणो यैस्ते तथा, प्राकृतत्वात् क्षुण्णशब्दस्य परनि-14 1४पातः, 'अजरामरबहखुन्ना'इति पाठेतु अजरामरे-निर्वाणे वर्णयितव्ये यह प्रभूतं यथा भवत्येवं क्षुण्णाः-सम्यग्मोक्षस्वरूप-101
प्रकाशका इत्यर्थः, ते साधवः शरणं भवन्तु, पुनः किंभूतः-सुप्ठ-अतिशयेन कृतं पुण्यं-चारित्रप्राप्तिलक्षणं एष्यद्वयोग्य
दीप अनुक्रम [३०-४०
~ 28~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c138119e224baf0ed442cd783535396cf0ff9c8f953e42c37993433df5127e14.jpg)
Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45