Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 30
________________ आगम (२४-वृ) “चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) ------------ मूलं ||३०-४०|| --------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/व], प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: प्रत सूत्रांक ||३० -४०|| स्वर्गादिलाभलक्षणं वा यैस्ते सुकृतपुण्याः, यद्वा सुकृतैः-तपःप्रभृतिभिः पूर्णा-भृताः संचितप्रभूततपस इत्यर्थः ॥ ३८ ॥ काम्यते-अभिलप्यते विषयार्थिभिरिति कामस्तस्य कामस्य-स्मरजनितविकारस्य या विडम्बना-नाना विक्रियास्ताभिः परि-12 वेष्टनं तस्याः 'चुक'त्ति प्राकृतत्वाच्युतास्तया रहिता ज्ञातपरमार्थत्वात् तां त्यक्तवन्त इत्यर्थः, तथा कलिमलं-पापं तेन | मुक्ताः पवित्रचारित्रनीरेण तं प्रक्षालितवन्त इत्यर्थः, तथा विविक्क'त्ति विविक्त-अदत्तादाननियमेन आत्मनः पृथकृतं चौरिक्यं-चौर्य यस्ते तथा स्वामिजीवतीर्थकृद्र्वनुज्ञातवस्त्रभक्तपानादिग्रहणेन सर्वथापि तंपरिहतवन्त इत्यर्थः, तथा पातयति दुर्गती जीवानिति पापं तदेव रजः पापरजः तत्कारणत्वात् पापरजश्च तत्पुरतं-मैथुनं च पापरजासुरतं तेन रिक्था:-तत्त्या-15 गिनो, नवगुप्तिसनाथब्रह्मव्रतधरणाद्, एवंविधाः साधवः शरणं, किंभूताः साधवः ?-गुणा-व्रतषट्कादयः त एव रत्नानि तैः चच्चिकत्ति-दीप्तिमन्तस्तैर्मण्डिता इत्यर्थः, यद्वा साधूनां गुणाः साधुगुणा इत्येवं कार्य, प्राकृतत्वाद्दीर्घत्वं, साधव इति विशेष्यं तु प्रस्तावादेव लभ्यते ॥ २७ ॥ नन्वत्र साधुशरणाधिकारे ज्येष्ठपदवर्तित्वेनाचार्यादयः कथं गृह्यन्ते इति संशयापनोदायाह-साधुत्वे-साधुस्वरूपे समभावपरसाहाय्यदानमुक्तिसाधकयोगसाधनादिलक्षणे सुष्टु-अतिशयेन स्थिता-IN स्तत्से विन इत्यर्थः यद्वा साधुत्वेन सुस्थिताः-समाहिताः साधुत्वसुस्थिताः यद्-यस्मात्कारणादाचार्योदयः पञ्चापि ततश्च ते पश्चापि साधव उच्यन्ते, तत्कार्यकरणात् , तस्मात्साधुभणितेन-साधुसत्कोच्चारेण गृहीतास्ते सर्वेऽप्यतीतानागतवर्तमाPIनकालभाविनोऽत्राधिकारे मम शरणं भवेयुरिति ॥४०॥ उक्तं तृतीयं शरणं, अथ चतुर्थं शरणमाह पडिवन्नसाहुसरणो सरणं काउं पुणोऽवि जिणधम्म । दीप अनुक्रम [३०-४०] 'केवलिप्रज्ञप्तधर्म' शब्दस्य विविध-व्याख्या: एवं तस्य शरणं ~ 29~

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45