Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:)
(२४-वृ)
..............-------- मल ॥४१-४८|| --------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/व], प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि:
चतुःशरणे
*
प्रत सूत्रांक
| जिनधर्मस्य शरणं गा.४१. ४८
***
||४१
-४८||
**
पहरिसरोमंचपवंचकंचुअंचियतणू भणति ॥४१॥ पवरसुकएहि पत्तं पत्तेहिवि नवरि केहिवि न पत्तं । तं केवलिपन्नत्तं धम्म सरणं पवन्नोऽहं ॥४२॥ पत्तेण अपत्तेण य पत्ताणि अ जेण नरसुरसुहाणि । मुकखसुहं पुण पत्तेण नवरि धम्मो स मे सरणं ॥ ४३ ॥ निहलिअकलुसकम्मो कयमुहजम्मो खलीकयअहम्मो। पमुहपरिणामरम्मो सरणं मे होउ जिणधम्मो ॥ ४४ ॥ कालत्तएवि न मयं जम्मणजरमरणवाहिसयसमयं । अमयं व बहुमयं जिणमयं च धम्मं पवन्नोऽहं ॥४५॥ पसमिअकामपमोहं दिहादिडेसु न कलिअविरोहं। सिवसुखफलयममोहं धम्म सरणं पवन्नोऽहं ॥ ४६ ॥ नरयगइगमणरोहं गुणसंदोहं पवाइनिकखोऽहं । निहणियवम्महजोहं धम्म सरणं पवन्नोऽहं ॥ ४७ ॥ भासुरसुवन्नसुंदररयणालंकारगारवमहग्छ ।
दीप अनुक्रम [४१-४८]
ALSOCALCALCADCALCALCCALCO
*
*
॥
७
॥
*
JHNEncutionTPSH
~ 30~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/98cc541087262b91897ab6d18d8eeb4a7b724de90b899366371948ac123c2664.jpg)
Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45