Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 28
________________ आगम (२४-वृ) “चतुःशरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) --------------- मूलं ||३०-४०|| --------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/वृ], प्रकीर्णकसूत्र-[१] “चतु:शरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: प्रत सूत्रांक ||३० -४०|| है|चारी वा गुणसंदोहो-गुणनिकरो येषां ते तथा, एवंविधानां च ज्ञानातिशयः स्यादिति हतो मोहः-अज्ञानं यैस्ते तथा ज्ञानिन इत्यर्थः, ते साधवः शरणं भवन्तु ॥ ३५॥ खण्डितानि-नोटितानि स्नेहरूपाणि दामानि-रजवः आर्द्रकुमारेणेव | आत्मनो हस्तिनो वा यैस्ते खण्डितस्नेहदामानः छिन्नस्नेहनिगडा इत्यर्थः, यत एवंरूपा अत एव न विद्यते कामो-विषया|भिलाषो धामानि च-गृहाणि येषां, छिन्नस्नेहत्वे एव विषयगृहाणां त्यागः स्यादिति, अथवा न विद्यन्ते कामघामानिविषयगृहाणि येषां ते तथा, विषयासक्तिहेतुरम्यमन्दिररहिता इत्यर्थः, अथवा न कामस्य धाम-स्थानं अकामधामाः, प्राकृतत्वात्पुंस्त्वं, यत एवंविधा अत एव निष्काम-निर्विषयं यत्सुख-मोक्षसंवन्धि तद्विषयोऽभिलापो येषां ते तथा, निर्विषयस्यैव शिवशर्माभिलाषुकत्वात् मोक्षसुखाभिलाषिण इत्यर्थः, तथा सत्पुरुषाणां-आचार्यादीनां इङ्गिताकारसम्पन्नत्वादिना स्वविनयेन वन्दारूणां स्वशान्तत्वादिना दमदन्तेनेव युधिष्ठिरादीनां मनः-चित्तमभिरमयन्ति-आनन्द-15 यन्तीति सत्पुरुषमनोऽभिरामाः, तथा त्यक्तान्यकृत्यत्वादात्मानं तासु तासु प्रवचनोक्तक्रियासु रमयन्ति-क्रीड-| यन्तीत्यात्मारामाः, यद्वा आराममिव-भव्यजीवानां क्रीडास्थानमिव आत्मा येषां हहेतुत्वाले तथा, अथवा आचार-पश्चप्रकारममन्ति-गच्छन्तीत्याचारामाः मन्यन्ते-बुध्यन्ते जगतः कालत्रयावस्थामिति मुनयः-साधवस्ते शरणं भवन्तु ॥ २६ ॥ 'मिल्हि'त्ति मिल्हिता:-अपास्ता विषयाः-शब्दाद्याः कषायाश्च-क्रोधाचा यैस्ते तथा, | विषयकषायरहिता इत्यर्थः, तथा गृह-अगारं गृहिणी-कलत्रं तयोः सङ्गः-संबन्धस्तस्माद्यः सुखास्वादः-सुखानुभवः। स उम्झितः-परिहतो यैस्ते तथा निष्परिग्रहा निस्सङ्गाश्चेत्यर्थः, तथा न कलितो-नाश्रितो हर्षविषादी-प्रमोदवैमनस्ये यैस्ते| ACADCASAARCOACHARAN दीप अनुक्रम [३०-४०] 18 ~ 27~

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45