Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 10
________________ आगम “चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) (२४-वृ) .....................-- मूलं ||७|| ......------ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/व], प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: प्रत सूत्रांक ||७|| 7%95545455555 दीप अनुक्रम [७] वश्यककरणप्रयत्लेन वीर्याचारशुद्धिर्भवत्येव, महाकर्मनिर्जराहेतुत्वात् ॥ ७॥ उक्ता आचारपञ्चकशुद्धिः, अथ सर्वजिनगुणोकीर्तनगर्भ मङ्गलभूतं गजादिस्वप्नसंदर्भमाह गय १ वसहरसीह ३ अभिसेय ४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुम्भं ९। पउमसर १० सागर ११ विमाण-भवण १२ रयणुचय १३ सिहि १४ च ॥८॥ ठा गाथा सुगमा, नवरं 'अभिसेअत्ति चतुर्थस्वप्ने पार्श्वद्वयवर्तिकरिकलभशुण्डादण्डविधृतकलशयुगलाभिषिच्यमानां लक्ष्मी जिनमाता पश्यति, 'विमाणभवण'त्ति द्वादशस्वप्ने देवलोकागततीर्थकृज्जननी विमानं पश्यति नरकागतजिन-14/ जननी तु भवन, विमानभवनयोराकारमात्रकृत एव विशेषः, गजदर्शनात्स्वाम्यपि तद्वदतुलपराक्रमनिधिभावी, वृषभद-1 शनात् महामोहपङ्कमनधर्मरथधुरोद्धरणक्षमो भरते धर्मबीजवापनिमित्तं च भावीति स्वमैरपि जिनगुणाः सूच्यन्ते, चतुलादेशस्वप्नसंख्यया तु चतुर्दशरज्ज्वात्मकस्यापि लोकस्योपरिवती पुत्रो भविष्यतीति निवेद्यते इति सर्वतीर्थकृद्गुणवर्णनरूपं स्वममङ्गलमुक्तम् । अथ श्रीवीरनमस्काररूपं तृतीयं मङ्गलं प्रस्तुताध्ययनप्रस्तावना चाह अमरिंदनरिंदमुणिंदबंदिअं बंदिउं महावीरं। कुसलाणुबंधिबन्धुरमज्झयणं कित्तइस्सामि ॥९॥ | 'अमरिंदनरिंद'त्ति उपक्रमकृतेनापमृत्युना न नियन्ते इत्यमरास्तेषां इन्द्रा अमरेन्द्राः नराणामिन्द्रा नरेन्द्रा मुनीना४ मिन्द्रा मुनीन्द्रा द्वन्द्वः तैर्वन्दितं 'वन्दि'ति वन्दित्वा, कं?-'महावीरं' महद्वीर्यं यस्यानन्तबलत्वाद्देवकृतपरीक्षा 455-554545455545 'गज' आदि १४ स्वप्नरूप मङ्गलस्य कथनं ~9~

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45