Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 9
________________ आगम “चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) (२४-वृ) ...................-- मूलं ||६|| ............... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/व), प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: %95% प्रत ||६|| दीप अनुक्रम चतुःशरणे भूतेन ?-'जहक्कम वणतिगिच्छत्ति यथाक्रम-क्रमप्राप्तेन 'आलोअणपडिकमणे' इतिगाथोक्तदशविधप्रायश्चित्तमध्ये आचारपंहै पञ्चमप्रायश्चित्तेन 'वण'त्ति द्रव्यभावभेदेन द्विधा वणं, तत्र द्रव्यत्रणः-कण्टकभङ्गादिजनितो भावत्रणस्तु अतिचार- ॥ ५९॥ चकशुद्धिः शल्यरूपस्तस्य भावत्रणस्य चिकित्सा-प्रतीकारः सैव रूपं यस्य कायोत्सर्गस्य स व्रणचिकित्सारूपस्तेन, कायोत्सर्गेणातिचाराः शोध्यन्ते इति भावो, महनिर्जराकारणत्वात् तस्य, प्राक् 'नाणाइआइत्यत्र ज्ञाननयप्राधान्याश्रयणात् ज्ञानादय | इत्युक्तं, 'चरणाइआ' इत्यत्र तु क्रियानयप्राधान्याश्रयाणाच्च विवक्षया चरणादय इति ॥५॥६॥ एवं गाथापञ्चके-/ ना[ति]चारत्रयस्य शुद्धिरुक्ता, अथ तपोवीर्याचारयोस्तामाह___गुणधारणरूवेणं पञ्चकखाणेण तवइयारस्स । विरियायारस्स पुणो सबेहिवि कीरए सोही ॥७॥ | 'गुणधारणे'त्यादि, गुणा-विरत्यादय उत्तरोत्तरा यथा विरतेराश्रवद्वारस्थगनं तत्स्थगनात् तृष्णाव्यवच्छेदस्तस्मादIPI तुलोपशमस्तस्मात्प्रत्याख्यानशुद्धिस्तरछुद्धेश्चारित्रनैर्मल्यं तस्मात्कर्मविवेकस्तस्मादपूर्वकरणमपूर्वकरणात्केवलज्ञानं ततश्च || | मोक्षो भवतीति, तेषां गुणानां धारणं तदेव रूपं यस्य तेन प्रत्याख्यानेन-'अणागयमइकंत' इत्यादिदशविधेन अथवा दीपञ्चमहाव्रतद्वादशश्राद्धव्रतनमस्कारसहितादिदशप्रत्याख्यानरूपसप्तविंशतिविधेन वा तपआचारातिचारस्य-'बारस|विहंमिवि तवे' इति गाथोक्तस्य शुद्धिः क्रियते इति संटंकः, 'विरियायारस्स'त्ति विशेषेण ईरयति-प्रेरयति आत्मानं || तासु तासु क्रियास्विति वीर्य-तपोवीर्य-गुणवीर्य-चारित्रवीर्य-समाधिवीर्य-आत्मवीर्यभेदभिन्नं पञ्चविधं तस्याचारो वीर्याचारः 'अणिमूहिअवलविरिए' इत्यादिकस्तस्य सर्वैरपि पूर्वोक्तैः पडिरप्यावश्यकैः शुद्धिः क्रियते, अन्यूनाधिका 54545555545% Purusale & Famonduswaily अथ 'प्रत्याख्यान'स्य परिभाषया तपोवीर्याचारयो: कथनं ~8~

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45