Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:)
(२४-वृ)
...................-- मूल ||१३-२२|| ---------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/व], प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि:
चतुःशरणे
प्रत
॥ ६२॥
सूत्रांक ||१३-२२||
मे शरणं भवन्त्विति सर्वत्र योज्यं, अथवा प्रथमांतान्येव पदानि योज्यानि, राज्यश्रियमपकर्षयन्तः-त्यजन्तस्तथा तपश्चरणं 8
अर्हच्छरणं दुश्चरमनुचरन्तः केवलश्रियं चाहन्तः-प्राप्नुवन्तो ये ते शरणं, एतेन पूर्वोक्तेन राज्यश्रीत्यागतपश्चरणकरणकेवलश्रीप्रा
|गा. १२पणरूपावस्थात्रयशरणगमनप्रतिपादनेन यद्यपि शक्रादीनां सर्वास्वप्यवस्थासु जिना नमस्काराहस्तिथापि ते गृहवासस्थाः
२२ साधूनां न नमस्काराहीः अविरतत्वादिति दर्शितं, यचानागतजिनाः साधुभिर्नमस्क्रियन्ते तेऽपि भाविभावचारित्रावस्था एवेति भावः ॥ १४ ॥ 'धुइवंदत्ति, स्तवः 'थुई' पाठे स्तुतिवा-सद्भूतगुणोत्कीर्तनं वन्दन-कायिकः प्रणामः तौ अर्हन्तः-तयोोग्या जगतोऽपीति शेषः, अमरेन्द्रनरेन्द्राणां पूजा-समवसरणादिकां समृद्धिं अर्हन्तः-तस्या अपि योग्या भवन्तः, तथा शश्वत् भवं शाश्वतं तच्च तत्सुखं च शाश्वतसुखं निर्वाणादनन्तरं तदप्यर्हन्ति-तस्या अपि योग्या भवन्तीत्यर्हन्तः, शेषं पूर्ववत् ॥ १५॥ 'परमण'त्ति, परेषां-आत्मव्यतिरिक्तानां मनांसि परमनांसि तेषु गतं स्थितं चिन्तितं इत्यर्थः तत् मुणन्तो-जानन्तः 'मुणत् प्रतिज्ञाने' इति धातुः 'ज्ञो जाणमुणा (श्री०सि०अ०८पा०३सू.७) वित्यादेशो वा, एतेन अनुत्तरसुराणां मनःसंशयपरिज्ञानतदुच्छेदसमर्था जिना इत्युक्तं, तथा योगिनो मुनयस्तेषामिन्द्राः-गौतमादयः महान्तश्च ते इन्द्राश्च महेन्द्राः-शक्रादयस्तेषां ध्यान-स्थिराध्यवसायरूपं तदर्हन्तीति योगीन्द्रमहेन्द्रध्यानार्हाः, तथा धर्मकथादानशीलतपोभावनादिकां कथयितुमर्हन्तः-तस्याः कथनयोग्याः सर्वज्ञत्वेन सर्वभाषानुयायियोजनगामिवागतिशयत्वेन, छद्मस्थावस्थायां तु मौनावलम्वित्वेन धर्मकथानहत्वाज्जिनानां, शेष प्राग्वत् ॥ १६ ॥ 'सव०' त्ति सर्वे सूक्ष्मवादरत्रस
॥६२॥ स्थावरा ये जीवास्तेषां न हिंसा अहिंसा-रक्षा तामहन्तः तथा सतां हितं सत्य-तथ्यं तच्च तद्वदनं च तदेवार्हन्तोऽसत्य
COCCACACACAD
दीप अनुक्रम [१३-२२]
~ 14~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6a0701e8b3e34443275be5745bc1d2270cd6aea18dfc80fd8e96d3ac084a92df.jpg)
Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45