Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 11
________________ आगम (२४-वृ) “चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) ......................-- मूलं ||९|| .........---- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/वृ], प्रकीर्णकसूत्र-[१] “चतु:शरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: चतुःशरणे प्रत ॥६० सूत्रांक |९|| दीप दयामपि मनागप्यक्षुभितत्वाच्च महावीरस्तं 'कुसलाणुबंधि'त्ति कुशलो-मोक्षस्तं अनुबन्धीति-परम्परया ददातीत्येवंशीलं स्वप्नाः ८ कुशलानुबन्धि, तथा बन्धुरं-मनोज्ञं, जीवानां ऐहिकामुष्मिकसमाधिहेतुत्वात् , किं ?-अधीयते-ज्ञायते परिच्छिद्यतेऽर्थ- प्रस्तावना? समुदायोऽस्मादित्यध्ययनं-शास्त्रं, कीर्तयिष्यामि-कथयिष्यामीति सम्बन्धः॥ ४॥ अथ प्रस्तुताध्ययनार्थाधिकारानाह अर्थाधिचउसरणगमण १दुकडगरिहा २ सुकडाणुमोअणा ३ चेव । कारा:१० एस गणो अणवरयं कायबो कुसलहेउत्ति ॥१०॥ अर्हच्छरणं 'चउसरण'त्ति चतुर्णामहत्सिद्धसाधुधर्माणां शरणगमनं प्रथमोऽधिकारः, दुष्ट कृतं दुष्कृतं तस्य गर्दा-गुरुसाक्षिकमा-1 त्मदोषकथनं द्वितीयोऽधिकारः, शोभनं कृतं सुकृतं तस्यानुमोदना-भव्यं मयैतत्कृतमिति तृतीयोऽधिकारः, 'चैवेति | समुच्चये, एषः-अयं गणः-त्रयाणां समुदायोऽनवरतं-सततं कर्त्तव्यः-अनुसरणीयः कुशलो-मोक्षस्तस्य कारणमयमिति-15 कृत्वा ॥१०॥ अथ चतुःशरणरूपं प्रथमाधिकारमाह अरिहंत १ सिद्ध २ साह ३ केवलिकहिओ सुहावहो धम्मो ४। एए चउरो चउगइहरणा सरणं लहइ धन्नो ॥११॥ 'अरहंते'त्यादि, देवेन्द्रकृतां पूजामहन्तीत्यर्हन्तः १ तथा सिध्यन्ति-निष्ठितार्था भवन्तीति सिद्धाः २ तथा निर्वाणसाधकान् योगान् धर्मव्यापारान् साधयन्ति-कुर्वन्तीति साधवः ३ तथा दुर्गती पतन्तं प्राणिनं धरतीति धर्मः, दकिंभूतः?-केवलिभिः-ज्ञानिभिः कथितः-प्रतिपादितः केवलिकथित इति, अनेन स्वमतिकल्पितान्यतीर्थिकधर्मनिरास अनुक्रम Jitnatution a l अथ 'अरिहंत' आदि चत्वारः शरणं प्रकाश्यते ~ 10~

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45