Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
“चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:)
(२४-वृ)
----...............-- मूलं ||११|| ...---- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/वृ], प्रकीर्णकसूत्र-[१] “चतु:शरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि:
प्रत सूत्रांक
||११||
|माह, पुनः कथम्भूतो धर्मः ?-सुखमावहति-परम्परया चटत्प्रकर्ष प्रापयतीति सुखावहः, अनेन इहलोकेऽपि मिथ्यादृष्टि-17
धर्मस्य भैरवपतनशिरःक्रकचदापनादिदुःखाकीर्णत्वात् परलोके भवभ्रमणकारणत्वात्तन्निषेधमाह, एतेऽर्हत्सिद्धसाधुधर्मा-18 दश्चत्वारश्चतसृणां गतीनां समाहारश्चतुर्गति-नरकतिर्यग्नरामरलक्षणं हरन्ति सिद्धिलक्षणपञ्चमगतिप्रापणेनेति चतुर्गतिहरणाः,
यस्मादिति गम्यं, अत एव भवाटव्यामटन् शरणरहितः कश्चिद्धन्यः-सुकृतकर्मा एव शरणं लभते, शरणत्वेन प्रतिपद्यते इत्यर्थः ॥ ११॥ अथ यथा विधिना एतान् शरणं प्रपद्यते तथाऽऽह
अह सो जिणभत्तिभरुत्थरंतरोमंचकंचुअकरालो।
पहरिसपणउम्मीसं सीसंमि कयंजली भणइ ॥१२॥ 'अह सो'त्ति, अथ सः-शरणप्रतिपत्ता चतुर्विधसङ्घस्यान्यतमो जीवः, कथंभूतो ?-जिनेषु भक्तिस्तस्या भरः-प्रावल्यं 8 टातस्माजिनभक्तिभरात् 'उत्थरंत'त्ति अवस्तृणन्-उदयं गच्छन् योऽसी रोमाञ्चः स एव शरीरावारकत्वात्कशुको रोमा-1 |ञ्चकंचुकस्तेन कराल:-अन्तरङ्गशत्रूणां भीषणः, तथा प्रकृष्टो हर्षः प्रहर्षः तस्माद्यत्प्रणतं-प्रणामस्तेन उन्मिभं-व्याकुलं यथा |
भवति एवं, यद्वा प्रहर्षवशाद्योऽसौ प्रणयः-आनन्दाश्रुगद्गदस्वरस्तेनोन्मिश्र, क्रियाविशेषणमेतत् , तथा शिरसि-मस्तके कृता-18 ४/जलि:-कृतकरकुडमलः सन् भणति ॥ १२॥ अर्हच्छरणमङ्गीकुर्वन् यदसी भणति तगाथादशकेनाह
रागहोसारीणं हंता कम्मट्ठगाइ अरिहंता।
विसयकसायारीणं अरिहंता हुतु मे सरणं ॥१३॥ तं.वै.प्र.११दा
SABADASCARSADROOCONGREECREES
दीप अनुक्रम [११]
JHNEucation
'अरिहंत'+'अरहंत'शब्दस्य विविध-व्याख्या: एवं तस्य शरणस्य कथनं
~ 11~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8adacdfaa948daf76d58c1cf78cd807a8b7c342968c928b2bd9e01a317cb0def.jpg)
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45