Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 8
________________ आगम “चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) (२४-वृ) A ....................-- मूलं ||४|| ..........--- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/वृ], प्रकीर्णकसूत्र-[१] “चतु:शरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: प्रत सूत्राक ॥४|| A दीप अनुक्रम [४] तुः पुनरर्थे चारित्राचारदर्शनाचारयोः प्राक्शोधितयोरपि पुनर्विशेषेण शोधिः क्रियते इत्यर्थः ॥ ४॥ उक्ता वन्दनकेन ज्ञानाद्याचारत्रयशुद्धिः, सम्प्रति प्रतिक्रमणकायोत्सर्गाभ्यां गाथाद्वयेन तामाह खलियस्स य तेसिं पुणो विहिणा जं निंदणाइ पडिकमणं । तेणं पडिकमणेणं तेसिपि य कीरए सोही॥५॥ चरणाइयाइयाणं जहक्कम वणतिगिच्छरूवेणं । पडिकमणासुद्धाणं सोही तह काउसग्गेणं ॥६॥ स्खलितस्य-व्रतविषयस्यातिक्रमव्यतिक्रमादिप्रकारसंजातापराधस्य तथा 'तेसि'न्ति तेषां-ज्ञानाचारादीनां पुनः प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिप्रकारसंजातातिचारस्य च विधिना-सूत्रोक्तप्रकारेण 'जं निंदणाई'इति यन्निन्दनं निन्दना-दुष्टं मयैतत् कृतमिति, आदिशब्दाद्गोंदिग्रहः, गुरुसाक्षिकमात्मदोषाविष्करणं गर्हा, एवंप्रकार|स्खलितस्य यन्निन्दनादिकरणं-तस्माद्दोपजातान्निवर्तनं तत्प्रतिक्रमणमुच्यते इति शेषः, प्रतीपं क्रमणं प्रतिक्रमणं इति |व्यत्पत्तिः, अतः कारणात्तेन प्रतिक्रमणेन 'तेसि पिय'त्ति न केवलं सामान्यतो व्रतादिविषयापराधानां, किन्तु तेषामपि S/ज्ञानाचारादीनां क्रियते विशोधिः-निर्मलतेति, 'चरणाइय'त्ति चरणं-चारित्रं अतिगच्छन्ति-अतिक्रामन्तीति चरणा-18 ऐतिगाः, अतिचारा इति दृश्य, ते आदौ येषां ते चरणातिगादिकाः-सर्वेऽप्यतिचारास्तेषां चरणातिगादिकानां, कथंPIभूतानां ?-प्रतिक्रमणेन-प्रागुक्तेनाशुद्धानामर्द्धशुद्धानां वा शृद्धिस्तथैव-प्रागुक्तप्रकारेण क्रियते, केन ?-कायोत्सर्गेण, किं S.ACACANCEBCASEX JEnicationNKA ज्ञानदर्शनचारित्राचारयो: विशेष विशुद्धिरुप 'प्रतिक्रमण-कायोत्सर्गाभ्याम् परिभाषा

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45