Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 6
________________ आगम (२४-वृ) प्रत सूत्रांक ||2|| दीप अनुक्रम [२] “चतुःशरण” - प्रकीर्णकसूत्र - १ (मूलं + अवचूर्णि:) - मूलं ||२|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र [२४/वृ], प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: वन्दनेन क्रियते ३, स्खलनं स्खलितं - आत्मनोऽतिचारापादनं तस्य निन्दनं निन्दना न पुनः करिष्ये इत्यभ्युपगमनं सा प्रतिक्रमणेन क्रियते ४, प्रणस्य - अतिचाररूपभावत्रणस्य चिकित्सा-प्रतीकाररूपा सा कायोत्सर्गेण क्रियते ५, गुणाविरत्यादयो मूलगुणोत्तरगुणरूपास्तेषां धारणं धारणा सा प्रत्याख्यानेन क्रियते ६, 'चैवेति षण्णामपि समुच्चये ॥ १ ॥ अथ किञ्चिद्विशेषत एतेषां सामायिकादीनां पण्णामपि स्वरूपं चारित्रविशुद्धयादिरूपं फलं चाहचारित्तस्स विसोही कीरइ सामाइएण किल इहयं । सावजे अरजोगाण वज्रणाऽऽसेवणन्त्तणओ ॥ २ ॥ 'चारिते' त्यादि, चारित्रस्य चारित्राचारस्य पञ्चसमितित्रिगुप्तिरूपस्य विशोधनं विशोधिः- निर्मलता क्रियते, केन ?सामायिकेन समभावलक्षणेन 'किले'ति सत्ये' 'इ'ति इहैव जिनशासने नान्यत्र शाक्यादिदर्शने, तेषु सामायिकपरिभाषाया अप्यभावात् कथं सामायिकेन विशोधिः क्रियते ? इत्याह- 'सावज्जे' त्ति सावधा:- सपापा इतरे चनिरवद्या ये योगाः कायादिव्यापारास्तेषां यथासङ्ख्ये ये वर्जनासेवने ताभ्यां वर्जनासेवनातः सावद्यानां वर्जनतः इतराणां त्यासेवनतश्च तेन विशोधिः क्रियते इति तात्पर्यार्थः ॥ २ ॥ उक्ता चारित्राचारविशुद्धिः, अथ दर्शनाचारविशुद्धिमाहदंसणयारविसोही चडवीसायत्थएण किज्जइ अ । अचन्नुअगुणकित्तणरूवेण जिणवरिंदाणं ॥ ३ ॥ 'दंसणे 'त्यादि, दर्शनं - सम्यक्त्वं तस्याचारो - निश्शङ्कितेत्याद्यष्टविधः तस्य विशोधिः- निर्मलता चतुर्विंशतेरात्मनां - *** 'सामायिक स्य चारित्राचार - विशुद्धयादि फलरुप- परिभाषा •••चतुर्विंशति (लोगस्स०), 'दर्शनाचार' - विशुद्धयादि फ़लरुप - परिभाषा For P&Penal Use Only ~5~ [unabiy.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45