Book Title: Aagam 24 V CHATU SHARAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 5
________________ आगम “चतु:शरण” - प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) (२४-वृ) ...........................--- मूलं ||१|| .........---- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/व), प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि: ECHEACHEL आवश्य चतुःशरणे प्रत काथाधि ॥ अहँ नमः ॥ अथ सावर्णिकं श्रीमहावीरहस्तदीक्षितवीरभद्रमुनिवर्यप्रणीतं चतुःशरणप्रकीर्णकम् । ॥ ५७॥ कारागा.१ E ॥ दीप अनुक्रम ACCORECAS इदमध्ययनं परमपदप्राप्तिबीजभूतत्वात् श्रेयोभूतं अतस्तदारम्भे ग्रन्थकृत् मङ्गलरूपसामायिकाद्यावश्यकार्थकथनभावमङ्गलकारणद्रव्यमङ्गलभूतगजादि १४ स्वप्नोच्चारव्याजसर्वतीर्थकृद्गुणस्मरणवर्तमानतीर्थाधिपतिश्रीवीरनमस्करणरूपं मङ्गलत्रयमाह-'सावजेति, अथवा षडावश्यकयुतस्यैव प्रायश्चतुःशरणप्रतिपत्त्यादियोग्यता स्यादतः प्रथमं पडावश्यकमाह सावजजोगविरई १ उक्वित्तण २ गुणवओ अ पडिवत्ती ३ । खलिअस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव ॥१॥ 'सावजेत्यादि, सहावयेन-पापेन वर्तन्ते इति सावद्याः योगा-मनोवाकायरूपा व्यापारास्तेषां विरतिः-निवृत्तिः सावद्ययोगविरतिः सा सामायिकेन क्रियते इत्यध्याहारः १, उत्कीर्त्तनं-जिनगुणानामुत्कीर्तना, सा चतुर्विंशतिस्तवेन & क्रियते २, गुणा-ज्ञानदर्शनचारित्राद्याः ते विद्यन्ते येषां ते गुणवन्तो-गुरवस्तेषां प्रतिपत्तिः-भक्तिर्गुणवत्प्रतिपत्तिः सा ॥५७॥ षड़ आवश्यकस्य नामानि एवं व्याख्या: ~ 4~

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45