Book Title: Aagam 12 AUPAPAATIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
------------ मूलं [३८...] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३८]
दीप अनुक्रम
| स तथा, 'तत्ततवे' तप्तं-तापितं तपो येन स तप्ततपाः, एवं तेन तत्तपस्तप्तं येन कर्माणि सन्ताप्य तेन तपसा स्वात्माऽपि तपोरूपः सन्तापितो, यतोऽन्यस्यास्पृश्यमिव जातमिति, 'महातवें' महातपाः प्रशस्ततपाः वृहत्तपा वा 'ओराले'त्ति भीमः कथम् :-अतिकष्टं तपः कुर्वन् पार्श्ववर्तिनामल्पसत्त्वानां भयानको भवति, अपरस्त्वाह-'ओराले'त्ति उदार:-प्रधान घोर'त्ति घोरो-निघृणः परीपहेन्द्रियकपायाख्यानां रिपूणां विनाशे कर्तव्ये, अन्ये खात्मनिरपेक्षं घोरमाहुः, 'घोरगुणों घोरा:-अन्यैर्दुरनुचरा गुणाः-मूलगुणादयो यस्य स तथा, 'घोरतवस्सी' घोरैस्तपोभिस्तपस्वी 'घोरवंभचेरवासी' घोरं-दारुणमल्पसत्वैर्दुरनुचरत्वाद्यद् ब्रह्मचर्य तत्र वस्तुं शीलं यस्य स तथा, 'उच्छूढसरीरे उच्छूढम्-उम्झितमिवोज्झितं शरीरं येन तत्संस्कारत्यागात् स तथा, 'संखित्तविउलतेयलेस्से' संक्षिप्ता-शरीरान्तलींना विपुला च विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राऽऽश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्वा-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'ऊहुंजाणू' | शुद्धपृथिव्यासनवर्जनात् औपनहिकनिषद्याया अभावाच उत्कुटुकासनः सन्नपदिश्यते, ऊध्र्षे जानुनी यस्य स ऊर्ध्वजानुः, | 'अहोसिरे' अधोमुखो नोर्व तिर्यग्वा निक्षिप्तदृष्टिरिति भावः, 'झाणकोडोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो यः &स तथा, यथा हि कोठके धान्य प्रक्षिप्तमविप्रकीर्ण भवत्येवं स भगवान् धर्मध्यानकोष्ठकमनुप्रविश्येन्द्रियमनास्यधिकृत्य
संवृतारमा भवतीति भावः । | तए णं से भगवं गोअमे जायसहे जायसंसए जायकोऊहल्ले उप्पणसहे उप्पण्णसंसए उप्पण्णकोउहल्ले संजायसहे संजायसंसए संजायकोहल्ले समुप्पण्णसहे समुप्पण्णसंसए समुप्पण्णकोऊहल्ले उड्वाए उठेइ उठाए
[४४]
~ 170~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8e936cb409331a09ca4df632365a33567b478f3b6dbe38c156671f309b5da572.jpg)
Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244