Book Title: Aagam 12 AUPAPAATIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [३९]
दीप
प्रायेणाविश्वासहेतुर्भवतीति,'समय'ति सम्मतं तत्कृत कार्याणां सम्मतत्वात् 'बहुमयंति बहुशो बहूनां वा मध्ये मतम्-इष्टं यत्त
बहुमतम् 'अणुमय'ति वैगुण्यदर्शनस्यापि पश्चान्मतमनुमतं 'धुंडकरंडगसमाण'ति आभरणकरण्डकतुल्यमुपादेयमित्यर्थः, तथा | Fil'मा णं सीय' मित्यादि व्यक्तं, नवरं माशब्दो निषेधार्थः, णकारो वाक्यालङ्कारार्थः, इह च स्पृशत्विति यथायोग योजनीयम् ,
अथवा'मा 'तिमा एतच्छरीरमिति व्याख्येयं, माणं वालत्ति व्यालाः-श्वापदभुजगारोगायकत्ति रोगा:-कालमहाव्याधयः आतङ्काः-त एव सद्योघातिनः 'परीसहोवसग्ग'त्ति परीपहा:-क्षुदादयो द्वाविंशतिः उपसर्गा-दिव्यादयः 'फुसंतु' स्पृशन्तु इतिकट्ठत्ति इतिकृत्वा इत्येवमभिसन्धाय यत्पालितमिति शेषः, 'एयपि णति एतदपि शरीरं 'वोसिरामित्ति कटु' इत्यत्र त्तिकट्ठत्ति-इतिकृत्वा इति विसर्जनं विधाय विहरन्तीति योगः, 'सलेहनाथूसियत्ति संलेखना-शरीरस्य तपसा कृशीकरणं तां ।
तया वा 'झूसिअ'त्ति जुष्टा वा सेविता येते तथा 'संलेहणझूसणाझूसिय'त्ति कचित् तत्र संलेखनायां-कषायशरी-15 * रकृशीकरणे या जोषणा-प्रीतिः सेवा वा 'जुषी प्रीतिसेवनयो' रिति वचनात् सा तथा तया तां या ये जुष्टाः-सेवितास्ते & तथा संलेखनाजोषणाया वा झूसियत्ति-दूषिताः क्षीणा येते तथा, 'भत्तपाणपडियाइक्खिय'त्ति प्रत्याख्यातभक्तपानाः BI'पाओवगया' पादपोपगता वृक्षवनिष्पन्दतयाऽवस्थिता इत्यर्थः, 'कालं अणवर्कखमाण'त्ति मरणमनवका इन्क्षन्तः, आका-12
क्षन्ति हि मरणमतिकष्टं गताः केचनेति तनिषेध उक्तः 'अणसणाए छेइंति'त्ति अनशनेन व्यवच्छिन्दन्ति-परिहरन्तीत्यर्थः, &ाएते च यद्यपि देशविरतिमन्तस्तथापि परिव्राजकक्रियया ब्रह्मलोकं गता इत्यवसेयम्, अन्यथैतगणनं वृथैव स्याद्, देश
अनुक्रम
[४९]
अंबड-परिव्राजकस्य कथा
~194~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/84fa2a2d1a57bff80471da37b000a4cf75bf5c4f12941da689f70178c39cc972.jpg)
Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244