Book Title: Aagam 12 AUPAPAATIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 232
________________ आगम (१२) प्रत सूत्रांक [४३] दीप अनुक्रम [ ५५ ] “औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:) मूलं [४३] मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः औपपातिकम ॥११४॥ | निरामयम् । सदाऽनियतदेशस्थं सिद्ध इत्यभिधीयते ॥ १ ॥ यच्चापरे मन्यन्ते - " गुणसत्त्वान्तरज्ञानान्निवृत्तप्रकृतिक्रियाः । मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः ॥ १ ॥” तदनेन निरस्तं यच्चोच्यते-सशरीरतायामपि सिद्धत्वप्रतिपादनाय, यदुत - " अणिमाद्यष्टविधं प्राप्यैश्वर्य कृतिनः सदा । मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तरम् ॥ १ ॥' इति तदपाकरणायाह-'अशरीरा' अविद्यमानपञ्चप्रकारशरीराः, तथा 'जीवघण'त्ति योगनिरोधकांले रन्ध्रपूरणेन त्रिभागोना| ऽवगाहनाः सन्तो जीवधना इति, 'दंसणनाणोवउत्त'त्ति ज्ञानं साकारं दर्शनम् - अनाकारं तयोः क्रमेणोपयुक्ता ये ते तथा, 'निट्टिय'त्ति निष्ठितार्थाः समाप्तसमस्तप्रयोजनाः 'निरेयण'त्ति निरेजनाः- निश्चलाः 'नीरय'त्ति नीरजसो - त्रध्य| मानकर्मरहिता नीरया वा निर्गतौत्सुक्या: 'निम्मल'त्ति निर्मलाः पूर्वबद्धकर्मविनिर्मुक्ताः द्रव्यमलवर्जिता वा 'वितिमिर' | ति विग्रताज्ञानाः 'विसुद्ध 'त्ति कर्मविशुद्धिप्रकर्षमुपगताः 'सासयमणागयद्धं कालं चिति शाश्वतीम् - अविनश्वरीं सिद्धत्वस्याविनाशाद्, अनागताद्धा- भविष्यत्कालं तिष्ठन्तीति 'जम्मुप्पत्ती'ति जन्मना - कर्मकृतप्रसूत्या उत्पत्तिर्या सा तथा, जन्मग्रहणेन परिणामान्तररूपात्तदुत्पत्तिर्भवतीत्याह, प्रतिक्षणमुत्पादव्ययधौव्ययुक्तत्वात्सद्भावस्येति, 'जण्णेणं सत्त रयजीएत्ति सप्तहस्ते उच्चत्वे सिध्यन्ति महावीरवत्, 'उक्कोसेणं पंचधणुस्सए 'ति ऋषभस्वामिवद्, एतच्च द्वयमपि तीर्थङ्करा|पेक्षयोक्तम्, अतो द्विहस्तप्रमाणेन कूर्मापुत्रेण न व्यभिचारो न वा मरुदेव्या सातिरेकपञ्चधनुः शतप्रमाणयेति, 'साइरेग| श्वासाउए 'त्ति सातिरेकाण्यष्टौ वर्षाणि यत्र तत्तथा तच्च तदायुश्चेति तत्र सातिरेकाष्टवर्षायुषि तत्र किलाष्टवर्षवयाश्चरणं प्रतिपद्यते, ततो वर्षे अतिगते केवलज्ञानमुत्पाद्य सिध्यतीति, 'उकोसेणं पुत्रकोडाउए'त्ति पूर्वकोव्यायुर्नरः पूर्वकोव्या अन्ते Education Internation सिद्ध एवं सिद्ध-पद प्राप्ति-विषयक : अधिकार: For Parts Only ~ 231~ सिद्धाधि० सू० ४३ ॥११४॥

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244