Book Title: Aagam 12 AUPAPAATIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 231
________________ आगम (१२) “औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:) ----------- मूलं [४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति: 456056-56 प्रत सूत्रांक [४३] दीप अनुक्रम | समए समए खवयं कर्म सेलेसिकालेणं ॥ १ ॥ सर्व खवेइ तं पुण निल्लेवं किंचिदुवरिमे समए । किंचिच्च होइ चरमे 8 | सेलेसीए तयं वोच्छ ॥२॥ मणुयगइजाइतसबायरं च पज्जत्तसुभगमाएजं । अन्नयरवेयणि नराउमुचं जसोनामं ॥३॥ |संभवओ जिणनाम नराणुपुची य चरिमसमयंमि । सेसा जिणसंताओ दुचरिमसमयंमि निति'॥४॥त्ति, 'सवाहिं विप्पयहणाहिति सर्वाभिः-अशेषाभिः विशेषेण-विविध प्रकर्षतो हानयः-त्यागा विप्रहाणयो व्यक्त्यपेक्षया बहुवचनं ताभिः, किमुक्तं भवति ?-सर्वथा परिशाटनं न तु यथा पूर्व सङ्घातपरिशाटाभ्यां देशत्यागतः 'विप्पजहित्त'त्ति विशेषेण प्रहाय-परित्यज्य 'उजूसेढिपडिबन्ने त्ति ऋजुः-अवक्रा श्रेणिः-आकाशप्रदेशपङ्गिस्तां ऋजुश्रेणिं प्रतिपन्नः-आश्रितः 'अफुसमाणगई'त्ति अस्पृशन्ती-सिद्ध्यन्तरालप्रदेशान् गतिर्यस्य सोऽस्पृशद्गतिः, अन्तरालप्रदेशस्पर्शने हि नैकेन समयेन सिद्धिः, इष्यते च तत्रैक एव समयः, य एव चायुष्कादिकर्मणां क्षयसमयः स एव निर्वाणसमयः, अतोऽन्तराले समयान्तरस्याभावादन्तरालप्रदेशानामसंस्पर्शनमिति, सूक्ष्मश्चायमर्थः केवलिगम्यो भावत इति, 'एगेणं समएण'ति, कुत इत्याह-अविग्गहेणं'ति अविग्रहेण-वरहितेन, वक्र एव हि समयान्तरं लगति प्रदेशान्तरं च स्पृशतीति, 'उहुं गता' ऊर्ध्वं गत्वा 'सागारोवउत्ते'त्ति ज्ञानोपयोगवान् 'सिध्यति' कृतकृत्यतां लभते इति । गतमानुपनिकमध प्रकृतमाह-किं च प्रकृतं ?, 'से जे इमे गामागर जाव सन्निवेसेसु मणुया हवंति-सबकामविरया जाव अह कम्मपयडीओ खवइत्ता उप्पि लोयग्गपइटाणा हवंतीति, लोकानप्रतिष्ठानाश्च सन्तो यादृशास्ते भवन्ति तद्दर्शयितुमाह-'ते णं तत्थ सिद्धा हवंति'त्ति ते पूर्वोद्दिष्टविशेषणा मनुष्याः तत्र' लोकाग्रे निष्ठितार्थाः स्युरिति, अनेन च यस्केचन मन्यन्ते, यदुत-रागादिवासनामुक्तं, चित्तमेव FERROROSSSSSSS सिद्ध एवं सिद्ध-पद प्राप्ति-विषयक: अधिकार: ~230~

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244