Book Title: Aagam 12 AUPAPAATIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 241
________________ आगम (१२) “औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:) मूलं [४३] + गाथा: ||१-२२|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३] गाथा: ||१-२२|| मितिलघूकृतोऽपि सर्वाकाशे न मायाद्, एतदेवाह-'सबागासे न माएजत्ति । अथ सिद्धसुखस्थानुपमतां दृष्टान्तेनाह'जह' गाहा, पूर्वार्धं व्यक्तं,'न चएईत्ति न शक्नोति परिकथयितुं नगरगुणानरण्यमागतोऽरण्यवासिम्लेच्छेभ्यः, कुत इत्याह| उपमायां त्वत्र नगरगुणेष्वरण्ये वाऽसत्यामिति, कथानकं पुनरेवम्-म्लेच्छः कोऽपि महारण्ये, वसति स्म निराकुलः । ४ अन्यदा तत्र भूपालो, दुष्टाश्वेन प्रवेशितः ॥१॥ म्लेच्छेनासौ नृपो दृष्टः, सत्कृतश्च यथोचितम् । प्रापितश्च निज देश, ॥४॥ | सोऽपि राज्ञा निजं पुरम् ॥२॥ ममायमुपकारीति, कृतो राज्ञाऽतिगौरवात् । विशिष्टभोगभूतीनां, भाजनं जनपूजितः P ॥ ततः प्रासादशृङ्गेषु, रम्येषु काननेषु च । वृतो विलासिनीसाथै ते भोगसुखान्यसौ ॥४॥ अन्यदा प्रावृषः प्राप्ती, मेघाडम्बरमण्डितम् । व्योम दृष्ट्वा धनि श्रुत्वा, मेघानां स मनोहरम् ॥ ५ ॥ जातोरकण्ठो दृढं जातोऽरण्यवासगर्म प्रति । विसर्जितश्च राज्ञाऽपि, प्राप्तोऽरण्यमसौ ततः॥६॥ पृच्छन्त्यरण्यवासास्त, नगरं तात ! कीदृशम् ।। स स्वभावान् पुरः सर्वान, जानात्येव हि केवलम् ॥७॥ न शशाक तका (तरां) तेषां, गदितुं स कृतोद्यमः । वने वनेचराणां हि, नास्ति सिद्धोपमा यतः(तथा)॥८॥१६॥ अथ दान्तिकमाह-'इय' गाहा,'इति' एवम्-अरण्ये नगरगुणा |इवेत्यर्थः, सिद्धानां सौख्यमनुपम वर्तते, किमित्याह-यतो नास्ति तस्यौपम्यं, तथापि बालजनप्रतिपत्तये किञ्चिद्विशेषेणाह एत्तोति आपत्वादस्य-सिद्धिसुखस्य इतो वाऽनन्तरम् औपम्यम्-उपमानम् 'इदं वक्ष्यमाणं शृणुत वक्ष्ये इति ॥ १७॥ 'जहगाहा, 'यथे'त्युदाहरणोपन्यासार्थः 'सर्वकामगुणित' सञ्जातसमस्तकमनीयगुणं, शेष व्यक्तम्, इह च रसनेन्द्रियमे| वाधिकृत्येष्टविषयप्राप्त्या औरसुक्यनिवृत्त्या सुखप्रदर्शनं सकलेन्द्रियार्थावाप्स्याऽशेषीत्सुक्यनिवृत्युपलक्षणार्थम्, अन्यथा दीप अनुक्रम [५५-७७]] सिद्ध एवं सिद्ध-पद प्राप्ति-विषयक: अधिकार: ~240~

Loading...

Page Navigation
1 ... 239 240 241 242 243 244