Book Title: Aagam 12 AUPAPAATIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 236
________________ आगम (१२) “औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:) ..................... .... -.------ मलं [४३] + गाथा: ||१-२२|| मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक औपपातिकम् [४३] ॥११६॥ गाथा: ||१-२२|| ओवम्म । किंचि विसेसेणेत्तो ओवम्ममिणं सुणह वोच्छं ॥ १७ ॥जह सब्वकामगुणियं पुरिसो भोसूण सिद्धस्वक भोयण कोइ।तण्हालुहाविमुक्को अच्छेज जहा अमियतित्तो ॥१८॥ इय सव्वकालतित्ता अतुलं निब्याणमुवगया सिद्धा । सासयमच्चाबाहं चिट्ठति सुही सुहं पत्ता ॥ १९॥ सिद्धत्तिय बुद्धत्ति य पारगपत्ति य परंपर-1 गयत्ति । उम्मुककम्मकवया अजरा अमरा असंगा य ॥२०॥ णिच्छिपणसव्वदुक्खा जाइजरामरणपंधण-II विमुक्का । अव्वाचाहं सुक्खं अणुहोति सासयं सिद्धा ॥ २१॥ अतुलसुहसागरगया अब्बाचाहं अणोवम पत्ता । सब्वमणागपमद्धं चिटुंती सुही सुई पत्ता ॥ २२ ॥ उपवाई उर्वगं समतं ॥ शुभं भवतु ॥ अन्धा १६०० ॥ सूत्राणि त्रिचत्वारिंशत्, गाथाः २५॥ श्री ।। | अथ प्रश्नोत्तरद्वारेण सिद्धानामेव वक्तव्यतामाह- कहि' इत्यादिश्लोकद्वयं, व प्रतिहताः-क प्रस्खलिताः सिद्धा:मुक्काः, तथाः क सिद्धाः प्रतिष्ठिता-व्यवस्थिता इत्यर्थः, तथा क बोन्दि-शरीरं त्यक्त्वा', तथा व गत्वा सिग्झइत्ति-आकृ. तत्वात् 'से हु चाइत्ति वुचई त्यादिवत् सिध्यन्तीति ब्याख्येयमिति ॥१॥ अलोके- अलोकाकाशास्ति काये प्रतिहताःस्खलिताः सिद्धा-मुक्ताः, प्रतिस्खलन चेहानन्तर्यवृत्तिमात्र, तथा लोकाने च-पशास्तिकायात्मकलोकमूर्धनि च प्रतिष्ठिता ॥११६॥ अपुनरागत्या व्यवस्थिता इत्यर्थः, तथा इह-मनुष्यक्षेत्रे बोन्दि-तर्नु परित्यज्य तत्रेति-लोकाने गत्वा सिझईत्ति-सिध्य १बहुवचनप्रक्रमेऽप्युपसंहार एकवचनेन यथा तत्र 'जे य कन्ते' इत्यादिनोपक्रम्य 'युचर' इति क्रिययोपसंहार एकवचनेन, व्याख्या४ायां तु बहुवचनं कृतं तथाऽत्रापीतिभावः. * केवलाकाशास्तिकाये प्र० दीप अनुक्रम [५५-७७]] सिद्ध एवं सिद्ध-पद प्राप्ति-विषयक: अधिकार: ~235~

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244