Book Title: Aagam 12 AUPAPAATIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
तिकम्
प्रत सूत्रांक [४१]
दीप अनुक्रम
अपिपा- 15 जाल्मेत्यादिभणनं ताडनं-चपेटादिना हननं तालनं वा गृहद्वारादेस्तालकेन स्थगनं वधो-मारणं बन्धो-रज्ज्वादिना यन्त्रण | जीवोप०
परिक्लेशों-बाधोत्पादन 'सावजजोगोवहिय'त्ति सावद्ययोगा औपधिका-मायाप्रयोजनाः कषायप्रत्यया इत्यर्थः उपकरणप्र॥१०७॥
योजना वा ये तेरा 'कम्मंत'त्ति व्यापारांशाः, वाचनान्तरे 'सावज्जा अबोहिया कम्मत'त्ति अत्र अबोधिकाः अविद्य- सू
| मानवोधिका वेति, एवं सामान्येनोक्तानां मनुष्याणां विशेषनिर्देशार्थमाह-तंजह'त्ति त एते इत्यर्थः 'से जहानामए'त्ति ||| कचित्तत्राप्ययमेवार्थः २० । 'आवाहेत्ति रोगादिवाधायां 'एगच्चा पुण एगे भयंतारों'त्ति एका-असाधारणगुणत्वाद् अद्वि-र
| तीया मनुजभवभाविनी वा अर्चा-योन्दिस्त नुर्येषां ते एकाचर्चाः, पुनःशब्दः पूर्वोक्तार्थापेक्षया उत्तरवाक्यार्थस्य विशेषद्यो| तनार्थः, एके-केवलज्ञानभाजनेभ्योऽपरे 'भयंतारो'त्ति भक्तार:-अनुष्ठानविशेषस्य सेवयितारो भयत्रातारो वा, अनुस्वा४ रस्त्वलाक्षणिका, 'पुबकम्मावसेसेण' क्षीणावशेषकर्मणा देवतयोत्पत्तारो भवन्तीति योगः २१ । 'सबकामविरय'त्ति सर्व
कामेभ्यः-समस्तशब्दादिविषयेभ्यो विरता-निवृत्तास्तेषु वा विरया-विगतौत्सुक्या ये ते तथा, यतः 'सवरागविरयत्ति | | सर्वरागात्-समस्ताद्विषयाभिमुख्यहेतुभूतात्मपरिणामविशेषाद्विरता-निवृत्ता ये ते तथा, 'सबसंगातीत'त्ति सर्वस्मात्स
झात्-मातापित्रादिसम्बन्धादतीता:-अपक्रान्ताः सर्वसङ्गातीताः यतः 'सबसिणेहाइकंतति सर्वस्नेह-मात्रादिसम्बन्ध* हेतुं अतिक्रान्ताः-त्यक्तवन्तो ये ते सर्वस्नेहातिक्रान्ताः 'अक्कोह'त्ति क्रोधविफलीकरणात् 'निकोह'त्ति उदयाभावात्, का एतदेव कुत इत्याह-खीणकोह'त्ति क्षीणक्रोधमोहनीयकर्माण इत्यर्थः, एकार्था चैते शब्दाः २२ ॥४१॥
अणगारे णं भंते ! भाविअप्पा केवलिसमुग्घाएणं समोहणित्ता केवलकप्पं लोयं फुसित्ता णं चिट्ठह ?,
[५१]
ॐ
~ 217~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d9cddf7cf3f69d0363092e5873bcd1beb46aee30e7c5c7cacee7dec275aa74f3.jpg)
Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244