Book Title: Aagam 12 AUPAPAATIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [४१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[४१]
दीप
ट्राच-रजोहरणादिना सामान्या:-साधुतुल्या इति १९ । 'धम्मिय'त्ति धर्मण-श्रुतचारित्ररूपेण चरन्ति ये ते धार्मिका.
कुत एतदेवमित्यत आह-'धम्माणुअसि धर्म-श्रुतरूपमनुगच्छन्ति ये ते धर्मानुगाः, कुत एतदेवमित्यत आह-'धम्मिान माति धर्मः श्रुतरूप एवेष्टो-बालभः पूजितो वा येषां ते धर्मष्टाः धर्मिणां वेष्टाः धीष्टाः अथवा धर्मोऽस्ति येषां ते धर्मिणः ||
त एव चान्येभ्योऽतिशयवन्तो धर्मिष्ठाः, अत एव 'धम्मक्खाइति धर्ममाख्यान्ति भव्यानां प्रतिपादयन्तीति धर्माख्यायिनः धर्माद्वा ख्यातिः-प्रसिद्धिर्येषां ते धर्मख्यातयः, 'धम्मपलोइय'त्ति धर्म प्रलोकयन्ति-उपादेयतया प्रेक्षन्ते पापण्डिषु वा गवेषयन्तीति धर्मप्रलोकिनः, धर्मगवेषणानन्तरं वा 'धम्मपलज्जण'त्ति धर्म प्ररज्यन्ते-आसज्यन्ते ये ते धर्मप्ररज्यनाः, ततश्च 'धर्मसमुदाचार'त्ति धर्मरूपचारित्रात्मकः समुदाचार:-सदाचारः सप्रमोदो वाऽऽचारो येषां ते धर्मसमुदाचाराः, अत ||
एव 'धम्मेण चेव वित्तिं कप्पेमाण'त्ति धर्मेणैव-चारित्राविरोधेन श्रुताविरोधेन वा वृत्ति-जीविका कल्पयन्तः-कुर्वाणा माविहरन्तीति योगः, 'सुषय'त्ति सदताः शोभनचित्तवृत्तिवितरणा वा, 'सुष्पडियाणदा साहहिति सुषु प्रत्यानन्द:-चित्ताहादो ||
येषां ते सुप्रत्यानन्दाः साधुषु-विषयभूतेषु अथवा साहूहिंति उत्तरवाक्ये सम्बध्यते, ततश्च साधुभ्यः सकाशातू साध्व-18 |न्तिके इत्यर्थः, 'एगचाओ पाणाइवायाओ'त्ति एकस्मात् न सर्वस्मात् पाठान्तरे 'एगइयाओ'त्ति तत्र एकक एव एक|किकः तस्मादेककिकात्, इत इदं सूत्रं प्रायः प्रागुक्तार्थ नवरं 'मिच्छादसणसल्लाओत्ति इह मिथ्यादर्शनं-तजन्यान्ययूथि| कवन्दनादिका क्रिया ततो भावतो विरताः राजाभियोगादिभिस्त्वाकारैरविरता इति, 'कुट्टणपिट्टणतज्जणतालणवहबंधप-18 रिकिलेसाओ'त्ति कुट्टनं-खदिरादेरिव छेदविशेषकरणं पिट्टन-वस्त्रादेरिव मुद्गरादिना हुननं तर्जन-परं प्रति ज्ञास्यसि रे ।
अनुक्रम
[५१]
~ 216~

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244