Book Title: Aagam 12 AUPAPAATIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१२)
प्रत
सूत्रांक
[३८]
दीप
अनुक्रम
[४४]
औपपातिकम्
॥ ८९ ॥
“औपपातिक” - उपांगसूत्र - १ ( मूलं + वृत्ति:)
मूलं [... ३८ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
नीभूतं तदेव पङ्कः-स्वेदेनार्द्रीभूतं तदेव, 'ववगयखीरद हिणवणीय सप्पितेलगुल लोणम हुमज्जमं सपरिचत्तकयाहाराओ' ति व्यपगतानि क्षीरादीनि यतस्तथा परित्यक्तानि मध्वादीनि ३ येन स एवंविधः कृतः - अभ्यवहृत आहारो यकाभिस्तास्तथा, 'तमेव पइसे नाइकमंति' या निधुवनार्थमाश्रीयते तामेव प्रतिशय्यां भर्तृशयनं नातिक्रामन्ति-उपपतिना सह नाऽऽश्रयन्तीति ८ ।
से जे इमे गामागरणयरणिगमरा यहा णिखेड कन्चडम डंब दोणमुह पट्टणासमसंवाहसन्निवेसेसु मणुआ भव ति, तंजहा- दगबिइया दगतइया दगसत्तमा दगएकारसमा गोअमा गोव्वइआ गिरिधम्मा धम्मचिंतका अविरुद्ध विरुद्धबुहसाब कप्पभिअओ तेसिं मणुआणं णो कप्पइ इमाओ नव रसविगईओ आहारित्तए, तंजहा| खीरं दहिं णवणीयं सपि तेल्लं फाणियं महुं मजं मंसं, पणण्णत्थ एकाए सरसवबिगइए, ते णं मणुआ अपिच्छा तं चैव सव्वं णवरं चउरासीह वाससहस्साई ठिई पण्णत्ता ९ ।
'दगवीय'त्ति ओदनद्रव्यापेक्षया दकम् उदकं द्वितीयं भोजने येषां ते दकद्वितीयाः 'दगतइय'त्ति ओदनादिद्रव्यद्वयापेक्षया दकम् उदकं तृतीयं येषां ते दकतृतीयाः 'दगसत्तम'त्ति ओदनादीनि पर द्रव्याणि दकं च सप्तमं भोजने येषां ते दकसप्तमाः, एवं दगएकारसमा एतदपीति, 'गोतमगोवइय गिहिधम्मधम्मचिंतक अविरुद्धबिरुद्ध बुडु सावगप्पभियओ'त्ति गौतमो-इस्वो बलीवर्दस्तेन गृहीतपादपतनादिविचित्रशिक्षण जनचित्ताक्षेपदक्षेण भिक्षामन्ति ये ते गौतमाः, गोबरयत्ति - गोत्रतं येषामस्ति ते गोत्रतिकाः, ते हि गोषु ग्रामान्निर्गच्छन्तीषु निर्गच्छन्ति चरन्तीषु चरन्ति पिवन्तीषु पिवन्ति
Education International
For Parts Only
~ 181 ~
उपपात०
सू० ३८
॥ ८९ ॥
Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244