Book Title: Aagam 12 AUPAPAATIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(१२)
“औपपातिक” - उपांगसूत्र-१ (मूलं+वृत्ति:)
----------- मूलं [...३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१२], उपांग सूत्र - [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्राक
तिकम्
[३८]
॥१३॥
गाथा:
औपपा-13 गुजालिका-घसारणी 'सरसिं वत्ति क्वचिदृश्यते तत्र महत्सरः सरसीत्युच्यते, 'नण्णस्थ अद्धाणगमणेणं'ति न इति यो || परिव्राज.
निषेधः सोऽम्यवाध्वगमनादित्यर्थः, 'सगडं वे'त्यत्र यावत्करणादिदं दृश्य-रहं वा जाणं वा जुग्ग वा गिलि वा थिलिं वा पवणं वा सीयं वेति एतानि च प्रागिव व्याख्येयानीति, 'हरियाणं लेसणया वत्ति संश्लेषणता 'घट्टणया वत्ति साटन | I 'थंभणया वत्ति स्तम्भनम्-उर्वीकरणं 'लूसणया वत्ति क्वचित्तत्र लूपण-हस्तादिना पनकादेः सम्मार्जनं 'उष्पाडणया वा' उन्मूलनं, 'अयपायाणि वेत्यादिसूत्रे यावत्करणात् पुकसीसकरजतजातरूपकाचवेडन्तियवृत्तलोहकसलोहहारपुटकरीतिकामणिशाकदन्तचर्मचेलशैलशब्दविशेषितानि पात्राणि दृश्यानि, 'अण्णयराणि वा तहप्पगाराणि महद्धणमोल्लाई' इति च दृश्यं 3 तत्रायो-लोहं रजत-रूप्यं जातरूपं-सुवर्ण काचः-पाषाणविकारः बेडंतियत्ति-रूढिगम्यं वृत्तलोह-त्रिकुटीति यदुग्ग्यते | कांस्थलोह-कांस्यमेव हारपुटक-मुक्ताशुक्तिपुटं रीतिका-पीतला अन्यतराणि वा एषां मध्ये एकतराणि एतव्यतिरिक्तानि वा तथाप्रकाराणि भोजनादिकार्यकरणसमर्थानि महत्-प्रभूतं धनं-द्रव्यं मूल्य-प्रतीतं येषां तानि तथा अलावुपाएणं'ति अलाबुपात्रात् तुम्बकभाजनादित्यर्थः,तथा अयबन्धणाणि वे'त्यत्र यावरकरणात् त्रपुकवन्धनादीनि शैलबन्धनान्तानि पात्राणि | दृश्यानि, 'अण्णयराई तहप्पगाराई महणमुताई' इत्येतच्च दृश्यमिति, पुस्तकान्तरे समग्रमिदं सूत्रद्वयमस्त्येवेति, 'णण्णत्थ |एगाए धाउरत्ताएत्ति इह युगलिकयेति शेषो दृश्यः, हारादीनि प्राग्वत् , नवरं 'दसमुद्दियार्णतय'ति रूढशब्दत्वादस्य हस्ताङ्गुलीमुद्रिकादशकमित्यर्थः, 'पवित्तएण'त्ति पवित्रकम्-अङ्गुलीयकं 'गंथिमवेढिमपूरिमसंघाइमेत्ति प्रन्थिम-मन्थनेन निर्वृत्त मालारूपं वेष्टिम-मालावेष्टननिर्वृत्तं पुष्पलम्बूसकादि पूरिम-पूरणनिर्वृत्तं वंशशलाकाजालकपूरणमयमिति सङ्का
दीप अनुक्रम [४४-४८]
% 84545455-45-45-45-45
~189~

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244