Book Title: 24 Tirthankar Saraswatidevi Pramukh Tirth Dev Devi Mahapoojan
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
A MALALAMLAKATLAMAKAILANMAMLAMAMLAKAMLAJLAKANG
भगवान श्री राम स्तुतिः
लोकाभिरामं रणरंगधीरं, राजीव नेत्रं रघुवंशनाथम्। कारूण्यरूपं करूणाकरं तं, श्री रामचन्द्र शरणं प्रपद्ये॥ मनोजयं मरूततुल्य वैगं, जितेन्द्रियं बुद्धिमतां वरिष्ठम्। वातात्मजं वानरयूथ मुख्यं, श्री रामदूतं शरणं प्रपद्ये॥ राजीव नैन धरे धनु सायक, भक्त विपत्ति भंजन सुखदायक। मंगलभवन अमंगलहारी, द्रवउ सो दशरथ अजिर बिहारी॥
भगवान श्री कृष्ण स्तुतिः
Hall TAITANYLAIMEAKIATREATMAKEAKLAIKAKAILATKANHAIKLATKAKANKEATHEATREATMAKAILANMAAYEE
अधरं मधुरं वदनं मधुरं, नयनं मधुरं हसितं मधुरम्। हृदयं मधुरं गमनं मधुरं, मथुराधिपतेरखिलं मधुरम्॥ वचनं मधुरं, चरितं मधुरं, वसनं मधुरं वलितं मधुरम्। चलितं मधुरं, भ्रमितं मधुरं, मथुराधिपतेरखिलं मधुरम्॥ वेणुर्मधुरो रेणुर्मधुरः, पाणिमधुरः पादौ मधुरौ। नृत्य मधुरं सख्यं मधुरं, मथुराधिपतेरखिलं मधुरम्।। गीतं मधुरं पीतं मधुरं, भुक्तं मधुरं सुप्तं मधुरम्। रूपं मधुरं तिलकं मधुरं, मथुराधिपतेरखिलं मधुरम्॥ करणं मधुरं, तरणं मधुरं, हरणं मधुरं स्मरणं मधुरम्।
MMMMMMMMMMMMMMMMM
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90