Page #1
--------------------------------------------------------------------------
________________ आचार्यश्रीजिनप्रभसूरिविरचितः सर्वसिद्धान्तस्तवः (सावचूरिः)
Page #2
--------------------------------------------------------------------------
________________ आचार्यश्रीजिनप्रभसूरिविरचितः सर्वसिद्धान्तस्तवः (अवचूरिसहितः) श्रुतभवन संशोधन केन्द्र
Page #3
--------------------------------------------------------------------------
________________ ON ग्रन्थनाम कर्ता अवचूरि विषय सम्पादक सहायक आवृत्ति प्रकाशक : सर्वसिद्धान्तस्तवः (मूल तथा अवचूरि) : A. श्रीजिनप्रभसूरि :: पं. सोमोदयगणी : 45 आगमों की स्तुति : मुनिश्रीवैराग्यरतिविजयजी : श्री अमितकुमार ध. उपाध्ये : प्रथम : श्रुतभवन संशोधन केन्द्र - शुभाभिलाषा रीलीजीयस ट्रस्ट ~: प्राप्तिस्थान :श्रुतभवन संशोधन केन्द्र 47-48, अचल फार्म, आगममंदिर से आगे, सच्चाइ माता मंदिर के पास, कात्रज, पुणे-411046 Mo. 7744005728 (9-00am to 5-00pm) www.shrutbhavan.org, Email: shrutbhavan@gmail.com : zrutabhavana (अहमदाबाद शाखा) C/0 उमंग शाह बी-424, तीर्थराज कओण्म्पलेक्स, vI. esa. haoNspiTala ke सामने, मादलपुर, अहमदाबाद-6. मो. - 09825128486 : अखिलेश मिश्र, विरति ग्राफिक्स, अहमदाबाद फोन : मो. 08530520629, 09879388490 पूना अहमदाबाद अक्षरांकन
Page #4
--------------------------------------------------------------------------
________________ प्रकाशकीय परमात्मा श्री महावीर देवने जगत को दो अनमोल भेट दी - अहिंसा और अनेकान्त । अहिंसा और अनेकान्त के सहारे आत्मध्यान की साधना भगवान के उपदेश का केन्द्रबिन्दु है । भगवान का यह उपदेश आगम और शास्त्रो के माध्यम से प्रवाहित हुआ । आगम और शास्त्र जैन धर्म की सिर्फ धरोहर ही नहीं अनमोल विरासत भी है। परमात्मा के निर्वाण के एक हजार साल बाद आगम और शास्त्र लिखे गये । शुरु में ताडपत्र के उपर बाद में कागज के उपर शास्त्र लिखे जाते थे। आज हमारे पास 15000 शास्त्रो की दस लाख हाथ से लिखि हुइ प्रतिया~ है । मुद्रण युग शुरु होने पर आगम और शास्त्र छपने ल्गे। लेखन और मुद्रण के दौरान आगम और शास्त्रो में मानव सहज स्वभाववश गलतियों का प्रवेश हो गया । आज बहुतांश शास्त्र मुद्रित रूप में उपलब्ध है। जिनका संशोधन अभी भी बाकी है । जो सिर्फ प्राचीन ताडपत्र के उपर लिखि गई हस्तप्रतो के आधार पर हो सकता है। श्रुतभवन इस के मुख्य आधार पर संशोधन कार्य करने का लक्ष्य रखता है। संशोधन कार्य के लिये हमारी संचालन समितिने विशेषज्ञ पण्डितो को नियुक्त किया है जो ट्रेनींग पाकर पू. मुनिश्री वैराग्यरति वि.म. एवं पू. मुनिश्री प्रशमरतिवि.म. के दिशादर्शन अनुसार इस कार्य में संलग्न है । इस कार्य में अनेक समुदाय के विशेषज्ञ आचार्यभगवंतो का मार्गदर्शन और सहाय प्राप्त हो रहे हैं । कार्य की विशालता, महत्ता और उपयोगिता को देखते हुए आगामी समय में पण्डितों की संख्या बढाने का इरादा है। इसी के साथ दूसरा आयोजन है आज तक जो शास्त्र मुद्रित रूप में उपलब्ध नहीं है उनका संशोधन करके प्रकाशन करना । इन शास्त्र को दो श्रेणि में bA~TA जा सकता है 1 साधु उपयोगी, 2 गृहस्थ उपयोगी । गृहस्थ उपयोगी शास्त्र का सरल सारांश करके अंग्रेजी, हिन्दी और गुजराती भाषा में प्रस्तुत किया जायेगा। प्रस्तुत कृति सर्वसिद्धांतस्तवः, 45 आगमो की स्तुति रूप है । श्रुतभवन संशोधन केन्द्र का प्रथम प्रकाशन आगमस्तुति स्वरूप मंगल से हो रहा है यह bar3e आनन्द का विषय है। श्रुतभवन संशोधन केन्द्र की समस्त गतिविधियों के मुख्य आधार स्तंभ मांगरोळ (गुजरात) निवासी श्री चंद्रकलाबेन सुंदरलाल शेठ परिवार एवं भाईश्री (ईन्टरनेशनल जैन फाऊन्डेशन, मुंबई) के हम सदैव RNI है । दिनांक 30-7-11 भरतभाई शाह मानद अध्यक्ष
Page #5
--------------------------------------------------------------------------
________________ Editor's Note The Stavana (78100), Stotra (PTIE) grantha leads to the spiritual aspect for every religion. Like that there are a lots of Stavana, Stotra granthas written in Jain religion & every work has its own aspect or subject matter. From that here in one of the stava (Fra) leading towards the subject matter of 45 Agamas putting in front of you. The main author of this (Halfholska:) work is Aa. Shri Jinaprabhasuri ( fyrruf), who was the scholar & the founder of Laghukharatara (aceat) (one kind of Monks branch). There are plenty of Stotras written by Shri Jinaprabhasuri. Aa. Shri Jinaprabhasuri met Aa. Somatilakasuri (somatilaka sUri) near the Deesa (DIsA) at the town named Jagharala (Harici). Later Aa. Shri Jinaprabhasuri gives the 700 Stotras to Somatilakasuri, by knowing the risen of Tapagachh (AM1789) (one kind of Monks branch) from Padmavati Devi. Aa. Shri Somatilakasuri is desciple of Somaprabhasuri (somaprabhasUri) (the author of Karpurastav). With the General Editor Munishree Vairagyarati vijayajim.s. I have taken this for the critical edition of this work. As far as the editing of this work (wafusha:) is concerned, there are four manuscripts which I have deciphered. Into that two manuscripts (A & B ya) are from Bhadarakar Oriental Research Institute, Pune and other two (C & D ya) are from Hemachandracharya Gyanbhandar, Patan. The work consists the Stavana of Jinagam (farm), the brief introduction of 45 Agamas. And this contains 46 Shlokas & Avacuri as well. 25 Jan. 2011 - Amitkumar D. Upadhye
Page #6
--------------------------------------------------------------------------
________________ श्रुतप्रेमी परम पूज्य तपागच्छाधिराज दीक्षायुगप्रवर्तक आचार्यदेवश्रीमद् विजयरामचन्द्रसूरीश्वरजी महाराजाना आज्ञावर्तिनी प्रवर्तिनी पूज्य साध्वीजी श्री दर्शन श्रीजीम.ना शिष्या मधुरभाषी स्व. पू. साध्वीजी श्री हर्षपूर्णाश्रीजी म. सा. ना शिष्या सरलस्वभावी पूज्य साध्वीजीश्री चन्द्ररत्नाश्रीजीम. तथा पूज्य साध्वीजी श्री मोक्षरत्नाश्रीजीम.सा. नी पावन प्रेरणाथी रत्नशिला एपार्टमेंट वापीमां थल अंतिम चातुर्मास (वि.सं. 2068 ) मां आराधक श्राविका बहेनो द्वारा प्राप्त उत्पन्न थयेल ज्ञानद्रव्यमांथी आ ग्रन्थ प्रकाशननो लाभ लेवामां आव्यो छे. आपनी श्रुतभक्तिनी अनुमोदना
Page #7
--------------------------------------------------------------------------
________________ पुरोवचनः सर्वसिद्धान्तस्तव श्वेताम्बर परम्परा में प्रचलित पैतालीस आगमों की स्तुति है । इस स्तव में आगमों के नाम एवं उनका सामान्य परिचय प्रस्तुत किया गया है। A. श्रीजिनप्रभसूरिजी : 'सर्वसिद्धान्तस्तवः' मूलतः A. श्रीजिनप्रभसूरिजी की कृति है । A. श्रीजिनप्रभसूरिजी खरतरगच्छ के महान प्रभावक एवं विद्वान आचार्य थे। वह A. श्रीजिनसिंहसूरि के प्रधानशिष्य थे । वि.सं. 1331 में उन्होंने लघुखरतर शाखा का स्थापन किया था। उनकी कुल सत्रह कृतिया~ उपलब्ध 1. परमसुखद्वात्रिंशिका 2. प्रव्रज्याविधानवृत्तिः 3. प्रत्याख्यानस्थानविवरणम् 4. साधुप्रतिक्रमणवृत्तिः (सं. 1365) 5. सन्देहविषौषधिवृत्ति 6. श्रेणिकचरितम् (व्याश्रयं) ___(सं. 1364) ___ (सं. 1356) 7. विषमकाव्यवृत्तिः 8. तपोमतकुट्टनकम् 9. धर्माधर्मकुलकम् 10. पूजाविधिः 11. विधिप्रपा (सं. 1363) 12. सप्तस्मरणटीका 13. वन्दनस्थानविवरणम् 14. विविधतीर्थकल्पः (सं. 1327) 15. दीपालिकाकल्पः 16. सूरिमन्त्रप्रदेशविवरणम् 17. अजितशान्ति-भयहर-उपसर्गहरस्तोत्रवृत्तिः (सं. 1365) उन्होंने बहुत सारे स्तोत्र की रचना की है। सर्वसिद्धान्तस्तव की अवचूरि के अनुसार आचार्यश्री को रोज नये स्तव का निर्माण करने के बाद
Page #8
--------------------------------------------------------------------------
________________ ही आहार ग्रहण करने का नियम था। वे मान्त्रिक भी थे, डीसा के पास जघराल gA~va में उनका आचार्य श्रीसोमतिलकसूरिजी के साथ मिलन हुआ था । वहा~ एक चूहे ने A. श्रीसोमतिलकसूरिजी की झोली (आहार पात्र को ग्रहण करने वस्त्र से बनी हुई) काट दी। A. श्रीजिनप्रभसूरि ने मन्त्र के प्रभाव से सभी चूहों को बुलाया। जिस चूहे ने झोली काटी थी उसे उपदेश देकर विदा किया । उनको पद्मावती देवी प्रत्यक्ष थी। पद्मावती देवी के वचन सेऽआगे जाकर तपागच्छ का उदय होनेवाला है,' यह जानकर उन्होंने अपने बनाए हुए 700 स्तोत्र श्रीसोमतिलकसूरिजी को अर्पण किये थे। A. श्रीसोमतिलकसूरिजी : A. श्रीसोमतिलकसूरिजी, A. श्रीसोमप्रभसूरिजी के पट्टधर थे (कर्पूरस्तव के कर्ता) / उनका जन्म वि.सं. 1355 माघ मास में, दीक्षा सं. 1369, सं. 1372 में सूरिपद (मतलब 14 साल की उम्र में दीक्षा और 18 साल की उम्र में सूरिपद) वि.सं. 1424 में स्वर्गवास हुआ। उनकी कृतिया~1. बृहन्नव्यक्षेत्रसमाप्तः 2. सप्ततिशतस्थानप्रकरणम् 3. 'यत्राखिल' सञ्जाक 4. 'जयवृषभ' चतुर्विंशति____ चतुर्विंशतिजिनस्तुतिवृत्तिः जिनस्तवनवृत्तिः 5. 'स्रस्ताशर्म' स्तुतिः 6. 'श्रीतीर्थराज' स्तुति 7. शुभभावानत0 (चतुरर्थभाक्) एतद्वृत्तिश्च 8. 'श्रीमद्वीरं स्तुवे0' 9. शिवशिरसि0 (कमलबन्धस्तवनम्) 10. 'श्रीनाभिसम्भव0' 'श्रीशैवेय0' 11. 'श्रीसिद्धार्थ0'- 12. चतुर्विंशतिजिनस्तवनम्. वीरस्तवनम् (श्लो. 12) अवचूरिः __ A. श्रीविशालराजसूरि के शिष्य पं. श्रीसोमोदयगणि ने इस स्तव के उपर अवचूर्णि की रचना की है। यह स्तोत्र के अर्थ को समझने के लिए सहायक है । अवचूर्णिकार ने स्वयं लिखा है कि मैंने यह विवृति पदच्छेद
Page #9
--------------------------------------------------------------------------
________________ रूप बनायी है । अवचूरिकार के वचन से ही यह ज्ञात होता है कि A. श्रीजिनप्रभसूरि ने 700 स्तोत्र श्रीसोमतलिकसूरि म. को भेट किये थे । साधारणतः आगमो का क्रम 11 अंग, 12 उपांग, 10 प्रकीर्णक, 6 छेदसूत्र, 4 मूलसूत्र, नन्दी, अनुयोगद्वार गिना जाता है। यहा~ पर इस क्रम से स्तुति की गयी है - 4 मूलसूत्र, नन्दी अनुयोगद्वार, ऋषिभाषित, 11 अंग, 12 उपांग, 10 प्रकीर्णक, छेदसूत्र, दृष्टिवाद, अंगविद्या । ऋषिभाषित और अंगविद्या-जो कि प्रकीर्णक सूत्र में गिने जाते है-यहा~ पर उनको स्वतन्त्र स्थान प्राप्त है । चूर्णिकारने विशेषतः सूत्रो की चमत्कारिता का उल्लेख किया है । जैसे कि आचारांग के महापरिज्ञा अध्ययन में आकाशगामिनी विद्या थी । जिसका सहारा लेकर श्रीवज्रस्वामी ने बौद्धों को जिता था । अंगविद्या में ऐसे पन्द्रह आदेश है जो स्वप्न में भविष्य का कथन करते है। आगम के अलावा कुछ एक महत्त्वपूर्ण सूत्र का भी स्तवन इसमें है । अवचूरिकार ने इसके अलावा पाक्षिकसूत्र की भी अवचूरि लिखी है। जिसका अतिदेश श्लोक 33 में है। आदिगुप्त नाम के गुरु शायद उनके विद्यागुरु रहे होंगे । अन्तिम प्रशस्ति पद्य में उनकी कृपा से यह वृत्ति की रचना हुई यह बताया है । ___ मूलकार ने इस स्तव में अनुष्टुप, आर्या उपजाति आदि छन्द का प्रयोग किया है। सर्वसिद्धांतस्तव श्वेताम्बर परम्परा सम्मत 45 आगमों की महिमा बताती है। परमात्माकी और गुरुकी स्तुति करने वाले स्तोत्र पर्याप्त संख्या में उपलब्ध है। सिद्धान्त की स्तुति करने वाले स्तोत्र में यह स्तोत्र अपनी सरलता एवं प्रासादिकता के कारण विशिष्ट स्थान प्राप्त है । A. श्रीजिनप्रभसूरि का छन्द विषयक बोध अप्रतिम था । आपने अजितशान्तिस्मरण में बहोत अप्रचलित छन्दो का प्रयोग किया है। इनमें से कई छन्द का विवरण A.zrIhemacandrasUrikRta 'छन्दोऽनुशासनम्' में नहीं मीलता । A.zrIjinaprabhasUri ने प्राचीन कविदर्पण नाम के प्राकृतभाषा बद्ध
Page #10
--------------------------------------------------------------------------
________________ छन्दोग्रन्थ का आधार लेकर इन छन्दो का विवरण दिया है। (जै.सा.saM.i.604 TI. 419) प्रस्तुतसंपादन : ___ यह लघुकृति पहले काव्यमाला के सातवें भाग में मुद्रित थी । वहा~ कुछ पाठ खण्डित है । प्रस्तुत सम्पादन 'gavharmenTa menyuskrIpTa lAyabrerI bhANDArakara orienTala risarca insTITyUTa, पुणे' से प्राप्त दो हस्तप्रत (A & B प्रत) तथा पाटण के 'हेमचन्द्राचार्य ज्ञानभण्डार' से प्राप्त दो हस्तप्रत (C & D प्रत) के आधार पर किया गया है। यह चारों हस्तप्रत पंचपाठी है जिनका भण्डार क्रमांक आ प्रत - 188/1881-82 काल - संवत् 1524 B प्रत - 648/1895-98 C प्रत - पाकाहेम - 12381 काल - संवत् - 1518 D प्रत - पाकाहेम - 12383 (अपूर्ण) अवचूरि में निर्दिष्ट व्याख्या (पदविवरण) का कोश परिशिष्ट-4 में शामिल है । सम्पादन के लिये पाटण की दो पाण्डुलिपिया~ प.पू. परार्थप्रवण विद्वान् संशोधक आचार्यदेव श्रीमुनिचन्द्रसूरीश्वरजी म. के द्वारा प्राप्त हुई है और इस कृति का परिमार्जन भी किया है। अतः उनके प्रति सविशेष कृतज्ञता अभिव्यक्त करता हू~ / प.पू. A.bha.श्रीशीलचन्द्रसू.म. ने सम्पादन कर्म में सहाय की है। श्री अमितकुमार उपाध्ये (em.e.) ने bar3I लगन और मेहनत से इस लघुकृति का सम्पादन कर्म किया । अतः वह साधुवादार्ह है । इस संशोधन सम्पादन की क्षतिया~ विद्वज्जन सुधार कर निर्देश करेंगे यही मनोकामना । 25 जून, 2011 - मुनि वैराग्यरतिविजय आगम मन्दिर कात्रज, पुणे.
Page #11
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तव (सारानुवाद) मुनि वैराग्यरतिविजय अवचूर्णि मंगल कैवल्यलक्ष्मी की प्राप्ति हेतु ( श्रीविशेषाय) आवेश रहित मुनि (गतावेशाः) जिन का (यम्) एकाग्रता से (लयेन) ध्यान करते है, जिन का गौरव अति महान है ऐसे श्री वीर प्रभु स्तुति द्वारा जय रूपी लक्ष्मी के प्रदाता हो । प्रस्तावना I (1) पहले की बात है । A. श्रीजिनप्रभसूरिजी को एक कठिन अभिग्रह था । वे रोज संस्कृत में एक नया स्तोत्र बनाकर ही निरवद्य आहार ग्रहण करते थे । उनको पद्मावती देवी प्रत्यक्ष थी । उसके वचनसंकेत से आगामी काल में तपागच्छ का अभ्युदय होने वाला है यह जानकर इन्होंने अपने नाम से अंकित सातसौ स्तोत्र तपागच्छ के A. श्रीसोमतिलकसू. को भेट किये । A. श्रीसोमतिलकसू. विद्यानुरागी थे। वे अपने शिष्यो और विद्यार्थीयों को A. श्रीजिनप्रभसूरिजी के यमक, श्लेष, चित्रकाव्य, विभिन्न छन्द में race hue stava par3hAte the / सर्वसिद्धान्तस्तवः उनमें से एक है और बहुत उपयोगी है । गुरु को, श्रुतदेवता सरस्वती को तथा पंचम गणधर श्री सुधर्मा स्वामि को नमस्कार करके मैं श्रुतभक्ति से प्रेरित होकर जिनागमो की स्तुति करता हू~ | जिनागम अविरति, कषाय आदि अनेक प्रकार के पापो को रोकते हैं 1. अवचूरि के मंगल श्लोक के प्रत्येक पाद का चौथा - pA~cavA अक्षर मिलाने पर अपने गुरु श्रीविशालराज गुरु यह नाम व्यक्त होता है । ध्यायन्ति श्रीविशेषाय, गतावेशा लयेन यम् । स्तुतिद्वारा जयश्रीदः, श्रीवीरो गुरुगौरवः ॥
Page #12
--------------------------------------------------------------------------
________________ 11 चार मूलसूत्र (2) पहला आगम आवश्यकसूत्र है । उसके छह अध्ययन है । सामायिक (1) चतुर्विंशतिस्तव (2) वन्दनक (3) प्रतिक्रमण (4) कायोत्सर्ग (5) प्रत्याख्यान (6) / यह आगम मुक्ति स्त्री को देखने के लिये दर्पण समान है। इसके उपर श्री भद्रबाहुसू. म. ने इकत्तीस सौ श्लोक प्रमाण निर्युक्ति रची है । अठारह हजार श्लोक प्रमाण प्राचीन चूर्णि भी है । बाईस हजार श्लोक प्रमाण वृत्ति है । जो इस आगम के अर्थ को स्पष्ट करते है । इसे मैं हृदय में धारण करता हूं। I 1 (3) श्रीविशेषावश्यक भाष्य, आवश्यकसूत्र का ही विस्तार है । भाष्य का अर्थ यही है - सूत्र के अर्थ का विस्तार । विस्तृत होने से उसका दूसरा नाम महाभाष्य है । स्वाति नक्षत्र में सीप में पानी गिरता है वह मोती बन है । महाभाष्य युक्ति रूप मोती का उत्पादक है, जैसे स्वाति का नीर । सागर में जीतनी मौजे उठती है उतने पदार्थ महाभाष्य में है । उसकी मैं स्तुति करता हू~ | जाता I I (4) श्रीदशवैकालिक सूत्र मेरु पर्वत जैसा है । मेरु पर्वत की चालीस योजन U~cI चूलिका है, श्रीदशवैकालिक सूत्र की दो चूलिकाए~ है । मेरु पर्वत देवों का प्रिय स्थल है, श्रीदशवैकालिक सूत्र उत्तम मुनियों का प्रिय शास्त्र है । मेरु पर्वत सुवर्णमय है, श्रीदशवैकालिक सूत्र कल्याणमय है । श्री शय्यंभवसूरिजी ने अनध्याय काल में दस अध्ययन रूप सूत्र का प्रणयन किया है । उसकी हम स्तुति करते है । I (5) ओघनिर्युक्ति, श्री भद्रबाहुसू.म. ने नौवे प्रत्याख्यानप्रवाद पूर्व की तीसरी आचार नामक वस्तु के बीसवे प्राभृत से उद्धृत किया और वर्तमानकालीन साधुओं के हित के लिये आवश्यकनियुक्ति में गणधरवाद के आगे उसे स्थिर किया। बाद में सुगमता के लिये उसे स्वतन्त्र ग्रन्थ के रूप में स्थापित किया गया है। ओघनिर्युक्ति प्रशस्त है, उसमें शब्द कम अर्थ ज्यादा है, उसमें बताई गई
Page #13
--------------------------------------------------------------------------
________________ 12 युक्तिया~ अमोघ है। आगम के अर्थघटन की विधा को अनुयोग कहते है। आगम में प्रवेश उपोद्घात से होता है। उपोद्घात के छब्बीस भेद है जो उद्देसे (A.ni. 140) इत्यादि गाथा में बताये है। उसमें विकल्प रूप काल नाम का भेद है। उसके ग्यारह भेद जो दव्वे (659) इत्यादि गाथा में बताये है। उसका छठवा भेद उपक्रम काल है। उपक्रम काल के दो भेद है - सामाचार्युपक्रमकाल और यथायुष्कोपक्रमकाल । सामाचार्युपक्रमकाल के तीन भेद है - ओघसामाचारी, इच्छाकारादिदशविधसामाचारी और पदविभागसामाचारी । ओघनियुक्ति ओघसामाचारी में आती है, जिसमें सामाचारी का संक्षेप में वर्णन होता है । उसकी मैं स्तुति करता हूं। (6) पिण्ड नियुक्ति, दोष रहित विशुद्ध आहार ग्रहण के ज्ञान में कुशलता सम्पादन कराती है। उसकी रचना सुकोमल पदों से हुई है अतः सुनने में मधुर है। उसकी हम स्तुति करते हैं। नन्दी-अनुयोगद्वार (7) जैसे नाटक का प्रारम्भ मंगलरूप बारह प्रकार के वाजिंत्र के नाद से होता है जिसे नान्दी कहा जाता है, वैसे ही जिनमत स्वरूप नाटक का प्रारम्भ नन्दीसूत्र से होता है । नन्दीसूत्र में मति, श्रुत, अवधि, मनःपर्याय और केवलज्ञान का वर्णन है । नन्दीसूत्र हमारे आनन्द में अभिवृद्धि करें । (8) अनुयोगद्वार मोक्षनगर का द्वार है । आगम श्रुत एक घर है तो अनुयोगद्वार उसके सोपान है । अनुयोगद्वार सूत्र की जय हो । (9) उत्तराध्ययनसूत्र शान्तरस के अमृत की नदी समान है। उसमें छत्तीस प्रधान अध्ययन है । श्रीनेमिनाथ भगवान, श्रीपार्श्वनाथ भगवान, श्रीमहावीरस्वामि भगवान के तीर्थ में नारदादि ऋषि हुए । उन्होंने बनायें पैतालीस अध्ययन का समूह ऋषिभाषित के नाम से प्रसिद्ध है। इन दोनों सूत्रो की मैं पूजा करता हूं।
Page #14
--------------------------------------------------------------------------
________________ 13 ग्यारह अंग (10) आचारांग में आचार का वर्णन है। उसकी pA~ca चूडा अथवा चूलिका है। सूत्र में जो बातें बतानी बाकी रह गई है उसका अनुवाद चूलिका में होता है। आचारांग के महापरिज्ञा नाम के अध्ययन में आकाशगामिनी विद्या का विधि है। इस विद्या का सहारा लेकर श्री वज्रस्वामी ने बौद्धो ने जैन धर्म को हलका दिखाने के प्रयास को नाकाम किया था। (TI.-एकबार उत्तरा में अकाल par3A । उस समय श्री संघ को पट्ट के उपर बिठा कर वज्रस्वामी पुरिका नगरी में ले आये । वहा~ का राजा बौद्ध था । उसने जिनालय में पुष्प पूजा करने का निषेध किया । पर्युषणा पर्व में पुष्प पूजा न होने की वजह से संघ खिन्न हुआ । श्रावको ने वज्रस्वामी को इस तरह के अपमान से बचाने की विनती की । वज्रस्वामि ने आकाशगामिनी विद्या का प्रयोग किया । माहेश्वरी नगरी में हुताशन यक्ष के वन से और हिमवन्त पर्वत से श्रीदेवी के पास से लाखो फूल लाकर संघ को अर्पित किये। इस तरह वज्रस्वामि ने शासन की महती प्रभावना की । 1) मैं आचारांग सूत्र का स्वीकार करता हूं। (11) सूत्रकृतांग सूत्र के दो श्रुतस्कन्ध है । इस सूत्र में बतायी गई युक्तिया~ तीन सौ तेसठ पाखण्डियों के अभिमान को चूरचूर करने के लिये वज्र जैसी है। (12) स्थान का अर्थ है-अधिकार । स्थानांग में दस स्थान अधिकार द्वारा जीवादि पदार्थो का निरूपण है। जिस प्रकार कल्पवृक्ष हर एक इष्ट वस्तु देता है, उस प्रकार स्थानांग सूत्र हर एक प्रश्न का उत्तर देता है । इस सूत्र में विशिष्ट पदार्थो का वर्णन है । कुछ एक प्रस्तुत है - तीन प्रकार के इन्द्र है । देवेन्द्र, असुरेन्द्र और मनुष्येन्द्र । 1. सन्दर्भ - कल्पसूत्र किरणावली टीका । उपा. श्री धर्मसागरजी । स्थविरावली पत्र-349 / प्रवचन prkaashn)| 2. वज्र इन्द्र का हथियार है । वह कभी निष्फल नही जाता, न ही कोई शस्त्र उसे भेद सकता है। तीन सौ तेसठ पाखण्डी क्रियावादी वि. है ।
Page #15
--------------------------------------------------------------------------
________________ 14 + चार प्रकार के शूर है-क्षमाशूर, तपशूर, दानशूर और युद्धशूर । + अचित्त वायुकाय के pA~ca प्रकार है आक्रान्त, ध्वान्त, पीलित, शरीरानुगत, और सम्मूर्छित । pA~ca स्थान द्वारा जीव दुर्लभबोधि करने वाला कर्म उपार्जित करता है। अरिहंत का अवर्णवाद करने से, अरिहंत प्ररूपित धर्म का अवर्णवाद करने से, आचार्य-उपाध्याय के अवर्णवाद करने से, चार प्रकार के संघ का अवर्णवाद करने से, ब्रह्मचारी तपस्वी का अवर्णवाद करने से । + रोगोत्पत्ति के नौ स्थान है-भूखा रहना, अधिक खाना, अतिनिद्रा, अतिजागरण, मूत्रनिरोध, मलनिरोध, लम्बी सफर, प्रतिकूल भोजन, इन्द्रिय कोप्। + भगवन् ! जीव शुभ कर्म किस तरह बांधते है ? गौतम ! सम्यग्दर्शन की शुद्धि से, मन-वचन-काया के प्रशस्त योग से, इन्द्रिय के निग्रह से, क्रोध को जितने से, धर्म और शुक्ल ध्यान से, आचार्य-उपाध्याय-साधु और साधर्मिक की भक्ति करने से, दान-शील-तप-भाव रूप धर्म की प्रभावना करने से, वैराग्य से, निःसंगता से और संविभाग से । इस दस प्रकार से जीव शुभ कर्म बांधते है । स्थानांग सूत्र को मैं नमन करता हूं। ___(13) समवायांग में एक से लेकर लक्षादि संख्या के अनुसार अर्थों का निरूपण है। सज्जनों का समूह जिसके गुणगान करता है ऐसे समवायांग की मैं स्तुति करता हूं। (14) pA~cave अंग का नाम विवाहप्रज्ञप्ति है। इसके चालीस शतकों (अर्थाधिकार) में सेंकडो उद्देशक है, छत्तीस हजार प्रश्न और उसके उत्तर है। इसमें बहोत सारी युक्तिया~ एवं एक सरीखे पाठ है, इसलिये अल्पमति व्यक्ति के लिये कठिन है। नानाविध पदार्थ के कोशग्रन्थ समान भगवती विवाहप्रज्ञप्ति
Page #16
--------------------------------------------------------------------------
________________ 15 जयवती है। (15) ज्ञाताधर्मकथा में sAr3हे तीन करोड कथा है । यह सूत्र उत्क्षिप्त आदि कथानकों से रम्य है । यह सूत्र कल्याण का कारण हो । I (16) भगवान श्री महावीर के प्रधान दस श्रावक थे । उनका जीवनवृत्त उपासकदशा में है । यह अंग मुझे हमेशा विशद ज्ञान प्रदान करें । (17) गौतम इत्यादि महाऋषि एवं पद्मावती इत्यादि महासती जिन्होंने संसार का अंत कर मुक्ति प्राप्त की, उनके सुकृतों का वर्णन अन्तकृद्दशा सूत्र में है । विद्वज्जनो को अनुरोध है कि वे इस सूत्र का स्मरण करें । (18) अनुत्तरोपपातिकदशा सूत्र में चारित्रादि गुण सम्पदा से श्रेष्ठ जालि याने कि नमि वगैरह मुनि भगवन्त की साधना का वर्णन है, जिसके बल पे उन्हें अनुत्तर विमान की लक्ष्मी प्राप्त हुई । अनुत्तरोपपातिकदशा का में आश्रय करता हू~ | (19) प्रश्नव्याकरणदशा दसवा अंग है । इसमें आश्रव और संवर के स्वरूप का निर्णय किया गया है । अंगुष्ठ, दीप, जल इत्यादि में अवतरण करने वाली देवताओं का वर्णन इस सूत्र में पाया जाता है । ऐसी महिमावन्त देवताओं की साधक विद्या इस सूत्र में है । यह सूत्र हमें सुख प्रदान करें । (20) विपाकसूत्र में बीस अध्ययन है । इस सूत्र में मृगापुत्र, सुबाहु इत्यादि उदाहरण द्वारा भव्यजीवों को सुख और दुःख देनेवाले शुभ - अशुभ कर्म के विपाक अर्थात् फल परिणाम की शिक्षा दी गई है । विपाकसूत्र हमारा कल्याण करें । यह (वर्तमान में उपलब्ध) ग्यारह अंग श्री सुधर्मा स्वामी विरचित 1. भगवती के 1925 उद्देशक गिने जाते है । 2. उत्क्षिप्तज्ञात ज्ञाताधर्मकथा का पहला अध्ययन है ।
Page #17
--------------------------------------------------------------------------
________________ 16 है। बाकी के दस गणधर श्री सुधर्मा स्वामी के पहले ही मोक्ष पा चुके थे। इसलिए उनके शिष्यो ने श्री सुधर्मा स्वामी की वाचना को ग्रहण किया था । स्तवकार ने भी इसी लिए प्रारम्भ में श्री सुधर्मा स्वामी को नमस्कार किया है। बारह उपांग (21) अंग के समीप रहने वाले सूत्र को उपांग कहा जाता है। पहला औपपातिक सूत्र आचारांग का उपांग है। अन्य आगमों में औपपातिक सूत्र का अतिदेश किया है। अतिदेश का अर्थ है-पुनरुक्ति से बचने के लिये जहा~ पर प्रस्तुत पदार्थ का विस्तार से वर्णन है उसका नामोल्लेख से निर्देश क्र्ना। जैसे 'सेसं जहा उववाइए' कहकर औपपातिक सूत्र का अतिदेश किया है। औपपातिक सूत्र में देव और नारकों के उपपात का विस्तार से वर्णन है । विद्वज्जनों को विनति है कि आप इस सूत्र को नमन करें । आचारांग के शस्त्रपरिज्ञा अध्ययन के प्रथम उद्देशक में सूत्र हइऽएवमेगेसिं नो नायं भ्वि'| इसका अर्थ है - आत्मा का उपपात होता है-यह बात कुछ एक लोगों को ज्ञात नही है। इस सूत्र का यह तात्पर्य नहीं है कि-आत्मा का उपपात सर्वथा अज्ञात होता है, पर यह है कि - आत्मा का उपपात अल्प अंश में ज्ञात है पर विस्तार से अज्ञात होता है । आचारांग सूत्र की यह बात औपपातिक सूत्र में विस्तार से बताई गई है। (22) राजप्रश्नीय सूत्र, सूत्रकृतांग का उपांग है । केशी गणधर ने प्रदेशी राजा को प्रतिबोधित किया था । मृत्यु के बाद वह सूर्याभदेव हुआ। प्रभु श्री वीर को वन्दन करने समवसरण में आया । उसका अद्भुत तेज देखकर श्रीगौतमस्वामि ने प्रभु को प्रश्न किया कि - 'इस देव का तेज अन्य देवो से श्रेष्ठ क्यों है ?' / उत्तर में प्रभु ने केशी-प्रदेशी का जीवनवृत्त कहा । केशी गणधर और प्रदेशी बीच के आत्म विषयक चर्चा हुई थी। आत्मा के अस्तित्व
Page #18
--------------------------------------------------------------------------
________________ 17 को प्रमाणित करने वाली सैंकडो युक्तिया~ उस उपांग में है। मैं इसकी पूजा करता हूं। (23) जीवाभिगम सूत्र, स्थानांग का उपांग है । इस में जीव और अजीव तत्व के दो-दो भेद बताकर निरूपण किया है। इस सूत्र में नौ प्रतिपत्तिया~ अर्थात् अधिकार है। बहुत सारे भेद-प्रभेद का वर्णन होने से यह सूत्र दुरूह प्रतीत होता है। हम इस सूत्र का ध्यान करते हैं। (24) प्रज्ञापना सूत्र, समवायांग का उपांग है । यह सूत्र श्री श्यामार्य अर्थात् कालिकाचार्य के निर्मल यश स्वरूप है। इस सूत्र में छत्तीस अधिकार द्वारा जीव और अजीव के नानाविध पर्यायों की प्ररूपणा की गई है। मैं इस सूत्र की स्तुति करता हूं। (25) जम्बूद्वीपप्रज्ञप्ति pA~cavA उपांग है । इसमें पहले जम्बूद्वीप की स्थिति का, तीर्थंकर के जन्म महोत्सव का तथा चक्रवर्तियों के दिग्विजय का विवरण है । हे भगवती ! जम्बूद्वीपप्रज्ञप्ति ! आप को नमस्कार हो । ___(26) चन्द्रप्रज्ञप्ति और सूर्यप्रज्ञप्ति युगल बालक जैसे है। इन दोनों सूत्र के शब्द में और अर्थ में ज्यादा भेद नहीं है । मैं इनको प्रणाम करता (27) निरयावलिका सूत्र में कालादि दस कुमारों का वर्णन है । कूणिक और चेटकराज के बीच महासंग्राम हुआ था । कालादि दस कुमार कूणिक के सौतेले भाई थे। उन्होंने इस संग्राम में भाग लेकर पाप उपार्जित किया परिणामतः वे नरक के अतिथि बने । निरयावलिका सूत्र का विजय हो। (28) श्रेणिक राज के पद्मादि पौत्र (निरयावलिका सूत्र में वर्णित कालादि दस कुमारों के पुत्र) थे। उन्होंने परमात्मा श्री महावीर के शिष्य बनकर कल्प अर्थात् वैमानिक देवलोक प्राप्त किया था । कल्पावतंसिका सूत्र में पद्मादि ऋषि का वर्णन है । सौधर्म, ईशान इत्यादि देवविमानों के कल्पावतंस (कल्पों में श्रेष्ठ) कहा जाता है । तप के प्रभाव से उसमें स्थान
Page #19
--------------------------------------------------------------------------
________________ 18 तथा ऋद्धि प्राप्त करने वाले ऋषियों का वर्णन जिस सूत्र में है उसे कल्पावतंसिका कहते है । इस सूत्र की मैं उपासना करता हू~ / I (29) गृहस्थ भी संयम भाव से पुष्पित हो सकता है--यह उपदेश पुष्पिता सूत्र का केन्द्र बिन्दु है । चन्द्र और सूर्य नाम के राजा ने पूर्व भव में दीक्षा ली थी । बहुपुत्रिका नामक देवी को पूर्व भव में सन्तान नहीं थे उसने भी दीक्षा ली थी । दीक्षा लेकर इन तीनो ने संयम की विराधना की । उसके फल का वर्णन गौतम स्वामि ने इस सूत्र में किया है। यह सूत्र हमारे सुख को विकसित करें । (30) पुष्पचूलिका सूत्र में श्री ही इत्यादि देवियों के परिवार आदि का स्वरूप वर्णित है । पुष्पचूलिका मेरी प्रसन्नता के अनुकूल हो । (31) वह्निदशा सूत्र अन्धकवृष्णि राजा के गोत्रज निषधादि बारह राजा के यश की माला जैसा है । यह सूत्र भक्ति में तत्पर जन की शुभ अवस्था को पुष्ट करें । (32) उपांग सूत्र के बाद क्रम में नन्दी, अनुयोगद्वार का स्थान है। इन सूत्रों की स्तुति श्लोक सात और आठ में की है। इसलिये अब दो आर्या से तेरह प्रकीर्णक सूत्रों की स्तुति प्रस्तुत है । 1. मरणसमाधि, 2. महाप्रत्याख्यान, 3. आतुरप्रत्याख्यान, 4. संस्तारक, 5. चन्द्रवेध्यक, 6. भक्तपरिज्ञा, 7. चतुःशरण प्रकीर्णक, इन (सात) सूत्रो को मैं वन्दन करता हू~ / (33) 8. वीरस्तव, 9. देवेन्द्रस्तव, 10. गच्छाचार, 11. गणिविद्या, 12. द्वीपसागरप्रज्ञप्ति, 13. तन्दुलवैचारिक प्रकीर्णक इन (छः) सूत्रों को मैं नमन करता हू~ | तेरह प्रकीर्णक सूत्रो के नामार्थ पाक्षिक सूत्र की अवचूर्णि में है । (34) निशीथ का अर्थ है मध्यरात्रि । मध्यरात्रि की तरह गुप्त होने से इस सूत्र का निशीथ नाम है । यह सूत्र आचारांग सूत्र की pA~cavI चूलिका रूप है । इसमें विविध उत्सर्ग और अपवाद का निरूपण है । उद्धात और I
Page #20
--------------------------------------------------------------------------
________________ 19 अनुद्धात प्रायश्चित्त का आरोपण करने के स्थान इस सूत्र का मुख्य विषय है। निशीथ सूत्र को मैं बार-बार नमस्कार करता हूं। (35) दशाश्रुतस्कन्ध में दस अध्ययन है। नियुक्ति, भाष्य आदि द्वारा उसका बहुत अर्थविस्तार हुआ है । यह सूत्र गम्भीर है, अन्यमति इस सूत्र का तात्पर्य जानने में सर्वथा असमर्थ है । कल्पसूत्र, बृहत्कल्प नाम से प्रसिद्ध है। इसमें साध्वाचार का वर्णन है । व्यवहार सूत्र में साधु के व्यवहार का वर्णन है। (36) पंचकल्प में छः, सात, दस, बीस और बीयालीस प्रकार के आचार का विस्तृत वर्णन है । वह हमें वांछित फल प्रदान करें । __ (37) आगम, श्रुत, आज्ञा, धारणा और जीत इस pA~ca प्रकार के व्यवहार है । सब से अन्तिम जीत व्यवहार है । वर्तमान में प्रायश्चित्त विधि इसके अनुसार ही चलता है । इसलिये यह प्रधान है। जीतकल्प तीर्थलक्ष्मी का वेष है । मैं उसका आश्रय करता हूं। (38) महानिशीथ सूत्र की साधना पइंतालीस आयम्बिल से की जाती है। यह सूत्र महिमा रूप औषधियों के लिये चन्द्र समान है। विपरीत मति वाले इसे बाधा pahu~cAne के कतई समर्थ नहीं । मोक्षमार्गभूत इस सूत्र की मैं पूजा करता हूं। __(39) आगमों के अनेक व्याख्या प्रकार है । नियुक्ति में सूत्र द्वारा प्रतिपादित अर्थ के भेद प्रकार का निरूपण होता है। भाष्य, सूत्र द्वारा प्रतिपादित अर्थ का विस्तार करता है। वार्तिक, सूत्र द्वारा प्रतिपादित उक्त, अनुक्त और दुरुक्त अर्थ की चिंता करता है। संग्रहणी, सूत्र द्वारा प्रतिपादित अर्थ का संग्रह करती है। चूणि का अर्थ अवचूणि है (संक्षिप्त व्याख्या) / टिप्पन में विषम पद की व्याख्या होती है । निरन्तर व्याख्या का नाम टीका है। आगमों का अर्थविस्तार करने वाले इन ग्रन्थो का सदा हमारे मन में निवास हो । 1. उत्सर्ग-मुख्यमार्ग, अपवाद-कारण होने पर निषिद्ध का आचरण । उद्धातगुरु नाम का प्रायश्चित्त, अनुद्धात-लघु नाम का प्रायश्चित्त) /
Page #21
--------------------------------------------------------------------------
________________ 20 (40) बारहवा अंग पूर्व है, जिसका अपर नाम दृष्टिवाद है । दृष्टि का अर्थ है - दर्शन और वाद का अर्थ है - वदन । दृष्टिवाद सभी दर्शनों का मुख है। दृष्टिवाद की रचना ग्यारह अंग से पहले हुई है इसलिये इसे पूर्व कहते है । यह अर्थ से तीर्थंकर और सूत्र से गणधर द्वारा रचित है। पूर्व pA~ca प्रकारका है । 1. परिकर्म, 2. सूत्र, 3. पूर्वानुयोग, 4. पूर्वगत, 5. चूलिका । परिकर्म में अनेक प्रकार और उपप्रकार है। सूत्र बाईस प्रकार का है । पूर्वानुयोग के मुख्य दो भेद है - प्रथमानुयोग और कालानुयोग । प्रथमानुयोग में चौबीस तीर्थंकर बारह चक्रवर्ति, आदि के चरित्र है । कालानुयोग में अष्टांग निमित्त है। चौदह पूर्व का समावेश पूर्वानुयोग में होता है। कहने में बाकी रहे विषय का कथन चूलिका में होता है । मैं दृष्टिवाद का ध्यान करता हूं। श्रुत के अनेक प्रकार है । आगाढ योग (क्रिया विशेष) से साध्य आगम, कालिक श्रुत कहलाता है। अनागाढ योग से साध्य आगम उत्कालिक श्रुत कहलाता है। अन्य रीत्या श्रुत के दो प्रकार है । अंगप्रविष्ट और अंगबाह्य (अनंगप्रविष्ट) / आगमो में श्रुतपुरुष की मनोरम कल्पना की गई है । जिस तरह पुरुष के शरीर में बारह अंग होते है, जैसे कि-दो पैर, दो ऊरु (ऊरु बाहरी जांघ) दो जंघा (जंघा भीतरी जांघ) दो गात्रार्थ - पेट और कमर, दो हाथ, गला एवं सिर - उसी तरह श्रुतपुरुष के भी बारह अंग है। दायां पैर - आचारांग, बायां पैर-सूत्रकृतांग, दाहिनी जंघा-स्थानांग, बायीं जंघा-समवायांग, दाहिनी जंघा-विवाहप्रज्ञप्ति, बायीं जंघा-ज्ञाताधर्मकथा, पेट-उपासकदशा, कमर-अंतकृद्दशा, दाहिना हाथ - अनुत्तरोपपातिकदशा, बायां हाथ-प्रश्नव्याकरणदशा, गला-विपाकसूत्र, सिर-दृष्टिवाद । श्रुतपुरुष के अंगभूत आगमों को अंगप्रविष्ट कहा जाता है । उससे व्यतिरिक्त आगमों को अंगबाह्य कहा जाता है। अंगप्रविष्ट और अंगबाह्य का विभागीकरण अन्य 1. इच्चेतस्स सुतपुरिसस्स जं सुत्तं अंगभागठितं तं अंगपविटुं भण्णइ । (नन्दीसूत्र अवचूर्णि । )
Page #22
--------------------------------------------------------------------------
________________ 21 रूप से भी किया गया है । गणधर रचित सूत्र अंगप्रविष्ट है, स्थविर रचित सूत्र अंगबाह्य है। नियत या निजक सूत्र अंगप्रविष्ट है, अनियत या अनिजक सूत्र अंगबाह्य है। इस तरह अनेक प्रकार से विभक्त श्रुत का मैं ध्यान करता (41) अंगविद्या नाम के आगम में पन्द्रह आदेश है । वे स्वप्न में आकर या अन्य रीत्या तीनों काल की घटना का जो कथन करते है वह सच साबित होता है । इस आगम में दिखाई गई विद्या पापरहित विधि से साध्य है । अंगविद्या मुझ पर प्रसन्न हो । (42) विशेषणवती (श्री जिनभद्र क्षमाश्रमण), सम्मति (श्री सिद्धसेन सू.), नयचक्रवाल (श्री मल्लवादी सू.) तत्वार्थ (श्री उमास्वाति म.) ज्योतिषकरण्ड (पादलिप्तसू.), सिद्धप्रामृत (अज्ञात), वसुदेवहिण्डी (श्री संघदास ग.) इन ग्रन्थो को मैं प्रणाम करता हूं। (43) कर्मप्रकृति (शिवशर्मसू.) कर्म के स्वरूप का प्रतिपादक ग्रन्थ है। ऐसे पूर्वसूरि रचित प्रकरण अनेक है। यह प्रकरण ग्रन्थ सिद्धान्त रूप सागर से निकले अमृत की बुन्द जैसे है। इन प्रकरण ग्रन्थों को हम आत्मसात् करते है। ___ (44) व्याकरण, छन्द, अलंकार, नाटक, काव्य, तर्क, गणित इत्यादि मिथ्यादृष्टि प्रणित होने से मिथ्याश्रुत है फिर भी सम्यग्दृष्टि के स्वीकार से पवित्र बनता है। ऐसे श्रुतज्ञान की जय हो । (45) श्री नमस्कार महामन्त्र हर एक सूत्र में अन्तर्निहित है और पाप का नाशक है। श्री सूरिमन्त्र शासन की प्रवृत्ति का प्रथम निमित्त है। इन दोनो मन्त्रो को मैं नमस्कार करता हूं। __(46) इस प्रकार जो पुरुष जिन प्रणित सिद्धान्त के इस स्तव रूप गुण गण कथा का पाठ करता है उस पुरुष पर श्रुतदेवता प्रसन्न होती है और वरदान देती है। इतना ही नहीं वह मुक्ति स्त्री, उस पुरुष के समागमन उत्सव
Page #23
--------------------------------------------------------------------------
________________ 22 का अभिलाष करती है । सिद्धान्त स्तव के फल सर्व ज्ञात है । जिन प्रणित सिद्धान्त, प्रभाव सम्पन्न है । देवेन्द्र उपपात अध्ययन के पाठ से इन्द्र हाजिर होता है । संघ के कार्य के लिये उत्थानश्रुत के पाठ से gA~va को उद्वासित किया जा सकता है। समुत्थानश्रुत से उद्वासित gA~va को पुनः वासित कर सकते है । जिन प्रणित सिद्धान्त तत्काल फलदायी है । उदाहरण के तौर पर - एक नगर के तालाब में एक bar3A देवताधिष्ठित कमल था । उसको कोई ले नहीं सकता था । राजा ने घोषणा की - 'जो इस कमल को ला कर देगा उसके धर्म का मैं स्वीकार karU~gA' / अन्य धर्मी निष्फल हुए । मन्त्री ने जैन साधु को बुलाया । जैन साधु सचित्त जल को स्पर्श नहीं करते । उन्होंने कमल को तीन प्रदक्षिणा दी । तालाब की पाली पर खर्3e रहकर ही पुण्डरीक अध्ययन का पाठ किया । कमल सहसा उछल के राजा की गोद में par3A । राजा जैन बन गया । इस श्लोक के पूर्वार्ध में जिनप्रभव विशेषण के माध्यम से कवि ने अपना नाम गुप्त रूप से बताया है । गुप्तता का कारण औद्धत्य का परिहार है । 1. मूल की पुष्पिका - इस प्रकार सिद्धान्त स्तवन समाप्त हुआ । संवत् 1514 में फाल्गुन सुद 15 के दिन चम्पावती नगरी में तपागच्छाधिराज श्रीश्रीश्री सोमसुन्दरसूरि के शिष्याधिराज श्रीविशालराजसूरि के शिष्यो में शिरोरत्न (श्रेष्ठ) पण्डित मेरुरत्नगणि के शिष्य सिद्धान्तसुन्दर ने यह प्रत लिखी । अवचूर्णि की पुष्पिका - इस प्रकार भट्टारक प्रभु श्रीविशालराजसूरि के शिष्य पण्डित सोमोदय गणि रचित श्री सिद्धान्त स्तव की अवचूर्णि समाप्त हुई । संवत् 1514 में चैत्र वदि 1 के दिन गुरु श्री श्री श्री पण्डित मेरुरत्नगणि के शिष्य सिद्धान्तसुन्दर ने यह प्रत लिखी ।
Page #24
--------------------------------------------------------------------------
________________ सर्वसिद्धांतस्तवः परिचय - मुनि वैराग्यरतिविजय सर्वसिद्धांतस्तव' एक एवी कृति छे जेनी रचना बे महापुरुषोना नामे छे. आ श्री जिनप्रभसू.म. अने A.zrI सोमतिलकसू.म. मूळभूत रीते ते A. श्री जिनप्रभसू.म.नी रचना छे. A. श्री जिनप्रभसू.म. खरतरगच्छना महान प्रभावक आचार्य हता. तेमनी प्रतिभा बहुमुखी हती. स्वभावथी तेओ कवि हता छतां तेमणे सिद्धांतग्रंथोनी पण रचना करी छे. 'विधिमार्गप्रपा" तेमनो प्रसिद्ध ग्रंथ छे. "विविधतीर्थकल्प', इतिहास अने प्रवास-वर्णननो ग्रंथ छे. तेमणे नानामोटा सत्तर ग्रंथनी रचना करी छे. तेमनो समय विक्रमनी चौदमी शताब्दी छे. वि.सं. तेरसो एकत्रीसमां तेओ विद्यमान हता. इतिहास कहे छे के तेमने रोज एक नवुं स्तोत्र बनाववानो नियम हतो. रोज एक नवुं स्तोत्र बनाव्या पछी ज तेओ आहार ग्रहण करता. आ रीते तेमणे सातसो नवां स्तोत्र बनाव्यां. तेमांथी आजे ओगणसाईठ उपलब्ध छे. रोज एक नवी गाथा याद करवामां पण कष्ट अनुभवता आपणा जेवा बुद्धिना सुंवाळा जीवोने आ मानस तपस्यानो अंदाज आववो मुश्केल छे. परावर्तन, अनुप्रेक्षा अने धर्मकथा नामना स्वाध्यायनो विनियोग रूप योग छे, A. साहित्यकार उपरांत तेओ मांत्रिक पण हता. कवि अने मांत्रिक आम बे प्रकारना प्रभावक. श्री गौतमस्वामीथी चाल्या आवता सूरिमंत्रना आम्नायनुं तेमणे विवरण कर्युं छे. जे "सूरिमंत्र-pradezavivaraNa'nA नामे प्रसिद्ध छे. पाटण पासे पार्श्वनाथ भगवाननुं प्रसिद्ध तीर्थ छे-चारूप. चारूप अने डीसानी वच्चे जघराल नामनुं गाम छे. (डीसा आजे जूनाडीसा अने नवाडीसा
Page #25
--------------------------------------------------------------------------
________________ 24 ema be भागमां वहेंचाई गयुं छे. नवाडीसाथी पांच कि.मी. दक्षिणमां जूनाडीसा छे. जूनाडीसाथी वीस कि.मी.दक्षिणमां जघराल छे. हा. छसो वरसथी आ नाम अकबंद छे) अहीं तेमनी मुलाकात A. श्री सोमालिकसू.म. साथे थई. A. श्री सोमतिलकसू.म.ना शिष्यनी पात्रा राखवानी झोळी उंदर कातरी गयो. शिष्य तरत A. श्री सोमतिलकसू.म. पासे आव्या. झोळी बतावी. A. श्री जिनप्रभसू.ma.e आ जोयुं. मंत्रजाप कर्यो. थोडीवारमां तो आखो उपाश्रय उंदरोथी ऊभरावा मांड्यो. A.zrI जिनप्रभसू.म. ए बधा उंदरोने उपदेश आप्यो. जे उंदरे झोळी कातरी हती तेनी पासे क्षमा मंगावी विदाय कर्यो. तेमने पद्मावती देवी प्रत्यक्ष हती. पद्मावती देवीना नामे परचा ऊभा करी पोतानो प्रभाव वधारवानुं काम तेमणे कर्युं न हतुं. पद्मावती देवी प्रत्यक्ष थया त्यारे तेमणे पोतानी इच्छा व्यक्त करी - "मारा रचेलां स्तोत्रो मारा काळधर्म पछी पण गवाता रहे. ए निमित्ते मने प्रभुभक्तिनो लाभ मळतो रहे तेवी मारी भावना छे. आ माटे मारे ए जाणवुं छे के भविष्यमां कया गच्छनो अभ्यदय थवानो छे ? जे गच्छनो अभ्यदय थवानो हशे तेना आचार्यने हुं मारा स्तोत्रो समर्पित करवा मांगुं छुं.' पद्मावती देवीए A. श्री सोमतिलकसू.म.नुं नाम सूचव्युं. अने तरत ज A. श्री जिनप्रभसू.ma.e A. श्री सोमतलिकसू.म.ने पोते बनावेलां सातसो स्तोत्र समर्पित कर्या. A.zrI जिनप्रभसू.म. खरतर गच्छना हता. A.zrI सोमतलिकसू.म. तपागच्छना हता. छतां तेमने गच्छभेद न नड्यो. सरस्वतीना अने श्रुतना साचा उपासको आवा ज होय. A.zrI सोमतिलकसू.म., A.zrI सोमप्रभसू.म.ना शिष्य हता. तेमणे चौद वरसनी उंमरे दीक्षा लीधी हती. अढारमे वरसे तेमने आचार्य पद प्राप्त थयुं हतुं. तेमणे बृहएत्रसमास, सप्ततिशतस्थान-प्रकरण नामनां शास्त्र अने अग्यार विविध अलंकारमय स्तुतिओनी रचना करी छे. भगवाननी वाणी पीस्तालीस आगममां वणायेली छे. अग्यार अंग, बार उपांग, दस पयज्ञा, छ छेदसूत्र, चार मूळ, नंदी अने अनुयोगद्वार A
Page #26
--------------------------------------------------------------------------
________________ 25 प्रमाणे आगमोनी वहेंचणी थई छे. सर्वसिद्धांतस्तवमां पीस्तालीस आगमनी स्तुति करवामां आवी छे. साधारण रीते भगवाननी, भगवाननी वाणीनी, अतिशयोनी स्तुति जोवा मळे छे. पण सिद्धांतनी--आगमनी नाम दईने स्तुति थई होय तेवी रचनाओ अल्प मात्रामां छे. जाणकारोना कथन मुजब आ प्रकारनी पहेली रचना सर्वसिद्धांतस्तव छे. आगम सिवाय केटलाक महत्वपूर्ण शास्त्रोनी स्तुति पण अहीं प्रस्तुत छे. सर्वसिद्धांतस्तवना छेतालीस श्लोकमां पीस्तालीस आगमना नाम अने सामान्य परिचय आपवामां आव्यो छे. साधारण रीते पीस्तालीस आगमोनो क्रम उपर जणाव्यो ते मुजब प्रचलित छे. अहीं अलग क्रमथी स्तुति करवामां आवी छे. चार मूळ, नंदी अने अनुयोगद्वार, ऋषिभाषित, अग्यार अंग, बार उपांग, दस पयज्ञा, छ छेदसूत्र, दृष्टिवाद अने अंगविद्या. ऋषिभाषित अने अंगविद्या पयज्ञामां गणाय छे. तेमने अहीं स्वतंत्र स्थान अपायुं छे. स्तुतिना प्रारंभमां सूरिदेवे सुधर्मा स्वामिने नमस्कार कर्या छे. आम जोवा जईए तो गौतम स्वामिने नमस्कार करवा जोईए. केमके तेओ पहेला गणधर छे. दरेक तीर्थंकरोना पहेला गणधरनुं विशेष स्थान hoya che. to सुधर्मा स्वामिने नमस्कार केम ? आ स्तोत्रना अवचूर्णिकार 'पं. सोमोदयगणी' जणावे छे के-'अत्यारे जे आगमोनो पाठ चाले छे ते सुधर्मा स्वामिनो छे माटे तेमने पहेला नमस्कार कर्या छे.' परमात्मा श्री महावीरदेवनी बे प्रकारनी परंपरा छे. एक, पाटपरंपरा; बे, पाठपरंपरा. पाटपरंपरा एटले गुरुशिष्यनी परंपरा. परमात्मा श्री महावीरदेव गुरु, श्रीगौतमस्वामी, श्रीसुधर्मा स्वामी वगेरे शिष्य. पाठपरंपरा एटले आगमोना सूत्रनी वाचनानी परंपरा. कल्पसूत्र कहे छे के--परमात्मा श्री महावीरदेवना गणधर अग्यार अने गण नव हता. बे गणधरोनी सूत्ररचना एक ज हती तेथी तेमनी अलग गणतरी नथी. सुधर्मा स्वामी दीर्घायुषी हता तेथी श्रीगौतमस्वामी वि. गणधरोए पोताना शिष्य श्री सुधर्मा स्वामीने सोंप्या. तेमनी शिष्यपरंपरा सुधर्मा स्वामीनी शिष्यपरंपरामां विलीन थई. तेम पोतपोतानी सूत्रपरिपाटी पण सुधर्मा स्वामिने सोंपी. तेथी तेमनी पाठपरंपरा पण सुधर्मा स्वामिनी
Page #27
--------------------------------------------------------------------------
________________ 26 पाठपरंपरामां विलीन थई. अत्यारे आपणी पासे जे आगमोनो पाठ छे ते सुधर्मा स्वामिनो छे. माटे आगमनो अनुयोग करता तेमने पहेला नमस्कार करवामां आवे छे. आवश्यक, दशवैकालिक, ओनियुक्ति अने पिंडनिर्युक्ति आ चार मूळ सूत्र छे, पीस्तालीस आगममां एक ज आगम श्रावक वांची शके छे. ते छे--आवश्यक एटले प्रतिक्रमणना सूत्र. साधु भगवंतोने आगम भणवा योग करवा पडे छे तेम श्रावकने आवश्यक नामनुं आगम भणवा योग करवा पडे. आ योगनुं नाम उपधान छे. आवश्यक नामनुं आगम एटलुं महत्वनुं छे के तेनी उपर श्रीभद्रबाहुसू.म. ए एकत्रीससो श्लोकनी नियुक्ति रची छे, अढार हजार श्लोकनी चूर्णि छे, बावीस हजार श्लोकनी वृत्ति छे. श्रीजिनभद्र गणि क्षमाश्रमणे तो 'विशेषावश्यक' नामनुं भाष्य बनाव्युं छे. (श्लोक-2-3) दशवैकालिकसूत्रमां साध्वाचारनुं वर्णन छे. देवोने मेरूपर्वत प्रिय छे तेम साधुओने आ सूत्र प्रिय छे. (4)* ओधनियुक्तिमां ओछा शब्दोमां सामाचारीनुं वर्णन करवामां आव्युं छे. आ आगम साधुओने पहेला दिवसथी ज भणाववामां आवे छे. (5) पिंडनिर्युक्तिमां साधुओने आहार ग्रहण करती वखते लागता बेतालीस दोषनुं वर्णन करवामां आव्युं छे. (6) नंदीसूत्रमां पांच ज्ञाननुं विस्तारथी वर्णन छे. नाटकनी शरूआतमां मंगलरूपे नांदी वगाडवामां आवे छे तेम आगमनी शरूआतमां मंगलरूपे पांचज्ञानरूप नंदीनुं उच्चारण करवामां आवे छे. (7) अनुयोगद्वार आगमनुं प्रवेशद्वार छे. अनुयोग एटले सूत्रनुं अर्थघटन. उपक्रम, निक्षेप, अनुगम अने नय द्वारा सूत्रनो अर्थ निश्चित थाय छे. (8) उत्तराध्ययनसूत्र शांतरसनुं सरोवर छे. ऋषिभाषितसूत्रमां श्री नेमनाथभगवान, श्रीपार्श्वनाथ-भगवान, श्रीमहावीरस्वामीभगवानना * दरेक कौंसमां श्लोक क्रमांक che.
Page #28
--------------------------------------------------------------------------
________________ 27 शासनमां थयेला प्रत्येकबुद्ध महर्षिओनो वचनबोध छे. (9) आचारांगसूत्र आचारनुं प्रतिपादन करे छे. तेना महापरिज्ञा अध्ययनमां आकाशगामिनी विद्या छे जेना सहारे श्री वजस्वामीए बौद्धो सामे संघनी प्रभावना करी हती. (10) सूत्रकृतांगसूत्रमां त्रणसोत्रेसठ पाखंडीओना अभिमाननुं खंडन थाय तेवा पदार्थो छे. (11) कल्पवृक्ष पासे जे फळ मांगो ते मळे, स्थानांग पासे जे जवाब मांगो ते मळे. (12) स्थानांगनी जेम समवायांगमां पण एकथी दस, सो, हजार जेवी संख्याना आधारे पदार्थो गुंथवामां आव्या छे. (13) भगवतीसूत्रमां छत्रीसहजार प्रश्न अने तेना जवाब छे. (14) ज्ञाताधर्मकथामां साडात्रणकरोड कथाओ छे. (15) उपासकदशामां श्रीमहावीरस्वामीभगवानना दस श्रावकना चरित्र छे. (16) अंतकृद्दशा नामना आगममां ते ज भवमां मोक्षे जनारा गौतम, पद्मावतीवि.नी साधनानुं वर्णन करवामां आव्युं छे. (17) अनुत्तरोपपातिकदशामां साधना करी अनुत्तरविमानमां जनारा एकावतारी महापुरुषोनी जीवनकथा छे. (18) प्रश्नव्याकरणदशा प्रश्नोत्तररूप छे. तेमां आस्रव अने संवरना स्वरूप अंगे प्रश्नोत्तरी छे. अंगुठामां, दीवामां के पाणीमां देवतानुं अवतरण केवी रीते थाय तेनी विद्या आ आगममां छे. (19) सारां अने खराब कर्मनो परिणाम शुं आवे छे तेनुं जीवंत निरूपण विपाकसूत्रमां छे. (20) उपांगसूत्रो बार छे. औपपातिकसूत्र आचारांगसूत्रनुं उपांग che.
Page #29
--------------------------------------------------------------------------
________________ 28 तेमां देव अने नरकमां उत्पत्ति केवी रीते थाय छे तेनुं वर्णन छे. बीजा आगमोमां संक्षेपमां कहेली वातोनुं अहीं विस्तारथी निरूपण करवामां आव्युं छे. (21). राजप्रश्नीय सूत्रकृतांगसूत्रनुं उपांग छे. तेमां केशी गणधरथी प्रतिबोध पामेला प्रदे शी राजा सूयभविमानमां देव थया. श्रीमहावीरस्वामीभगवानने ऋद्धि साथे वंदन करवा आव्या. तेमनुं अद्भुत तेज जोईने संघे तेनुं कारण पूछ्युं. जवाबमां प्रभुए केशी-प्रदेशीनो संवाद कह्यो. ते आ उपांगनो विषय छे. आत्मानुं अस्तित्व साबित करती तर्कबद्ध दलीलो अहीं जोवा मळे छे. (22) जीवाभिगम, स्थानांग सूत्रनुं उपांग छे. तेमां जीव अने अजीवनुं बेबे प्रकारे नव भागमां वर्णन छे. आ आगम पदार्थोनो आकर ग्रंथ छे. (23) प्रज्ञापना, समवायांग सूत्रनुं उपांग छे. तेना रचयिता श्री श्यामार्य छे. तेना छत्रीस पदोमां जीव अने अजीवनुं विस्तारथी वर्णन करवामां आव्युं छे. (24) जंबूदीपप्रज्ञप्ति, भगवतीनुं उपांग छे. तेमां जंबुद्वीप, भगवाननो जन्ममहोत्सव, चक्रवर्तिना दिग्विजयनुं वर्णन छे. तेने जैन भूगोळनो ग्रंथ कही शकाय. (25) चंद्रप्रज्ञप्ति अने सूर्यप्रज्ञप्तिमां अनुक्रमे चंद्र अने सूर्य विषे विचार करवामां आव्यो छे. आ अने हवे पछीना उपांगोनो क्या अंग साथे संबंध छे ते विषे स्तवकार मौन छे. (26) निरयावलिका आठमुं उपांग छे. श्रेणिकना पुत्र कोणिक अने चेटकराजा वच्चे मोटुं युद्ध थयुं हतुं. करोडो लोकोनो संहार थयो हतो. मोटा भागना नरकना अतिथि बन्या हता. कोणिकना सावका भाई काल वि. दस राजकुमारोने केंद्रमां राखी पापनी सजानुं वर्णन आ सूत्रनो विषय छे. (27) कल्पावतंसिका नवमुं उपांग छे. श्रेणिकना वंशमां थयेला पद्मवि. राजकुमारो आराधना करी देवलोकमां गया तेनुं वर्णन अहीं che. (28)
Page #30
--------------------------------------------------------------------------
________________ 29 पुष्मितामां चंद्र, सूर्य अने बहुपुत्रिकाए करेली संयमनी विराधनानुं वर्णन छे. (29) पुष्पचूलिकामां श्री, ही वि. देवीओनुं वर्णन छे. (30) वद्विदशामां यदुवंशना राजाओना इतिहासनुं वर्णन छे. (31) पन्ना सूत्र दस गणाय छे. सर्वसिद्धांतस्तवमां बे श्लोकमां तेर ग्रंथनो नामोल्लेख प्राप्त थाय छे. (32-33) छेदसूत्र छ छे. पहेलुं निशीथसूत्र आचारांगनी पांचमी चूला छे. निशीथनो अर्थ मध्यरात्रि छे. मध्यरात्रिनी जेम तेने गुप्त राखवामां आवे छे. निशीथ, बृहत्कल्प अने व्यवहारसूत्र नामना छेदसूत्रमां साध्वाचार, उत्सर्गापवाद अने प्रायश्चित्तनुं वर्णन छे. दशाश्रुतस्कंध नामनुं छेदसूत्र विशाळ छे. पर्युषणमां वंचातुं कल्पसूत्र आ सूत्रनुं आठमुं अध्ययन छे. जीतकल्प नामना छेदसूत्रमां पांच प्रकारना व्यवहार दर्शाव्या छे. तेमां दर्शावेला जीत व्यवहार अनुसार आजे प्रायश्चित्त अपाय छे. महानिशीथ नामनुं छेदसूत्र अतिशय महिमावंतुं छे. (34-38) आगमो उपर निर्युक्ति, भाष्य, वार्तिक, संग्रहणी, चूर्ण, टिप्पण, टीका रचाया छे, ते पण पूजनीय छे. (39) दृष्टिवाद नामना बारमां अंगमां चौद पूर्व समाय छे. तेना पांच भेद छे. बधा ज आगमोने शरीरनो आकार आपी प्रवचनपुरुषनी रचना थाय छे. आम प्रतिमा स्वरूपे पण श्रतनी उपासना थई शके छे. (40) अंगविद्या नामना आगममां स्वप्रमां आवी फळकथन करे तेवी विद्यानी साधनानो विधि छे. (41) आगमनी स्तुति उपरांत आ स्तवमां अन्य शास्त्रोनी पण स्तुति करवामां आवी छे. एक महत्वनुं विधान अहीं जोवा मळे छे के व्याकरण, छंद, अलंकार, नाटक, काव्य, तर्क, गणित जेवा शास्त्रो मिथ्याष्टिए बनावेलां छे तेथी आत्मसाधनामां निरूपयोगी छे छतां ते सम्यग्दष्टिना हाथमां आवे तो श्रुतज्ञान bane che. (44)
Page #31
--------------------------------------------------------------------------
________________ 30 आथी तेवा शास्त्रोनी रचना करता मुनि भगवंतोने हलकी नजरे जोवा ते श्रुतदेवतानुं अपमान छे. अंतमां, आचार्यश्री नवकारमंत्रने नमस्कार करता कहे छे के नवकार तमाम शास्त्रोना एकएक अक्षरमां समायेलो छे. शासननी प्रवृत्तिनो आरंभ सूरिमंत्रथी थाय छे माटे ते पण नमस्कार पात्र छे. (45) pU.A.zrI जिनप्रभसू.म. ए मात्र छेतालीस गाथामां आगमोनो महिमा गुंथ्यो एटलुं ज नहीं ते आपणा सुधी पहोंचे ए माटे A.zrI सोमतिलकसू.म.ने समर्पित कर्यो. आ काळमां आवा भव्य समर्पणनी वात सांभळवा मळे ए पण सद्भाग्य ज गणाय. 2067 महा सुद आठम, कात्रज
Page #32
--------------------------------------------------------------------------
________________ अनुक्रमः प्रकाशकीय Editor's णोते पुरोवचन सर्वसिद्धान्तस्तवः सारानुवाद (हिन्दी) सर्वसिद्धांतस्तवः परिचय अनुक्रमः 1. सर्वसिद्धान्तस्तवः (मूल तथा अवचूरि) परिशिष्ट 1. सर्वसिद्धान्तस्तवः (मूल) 2. श्लोकानुक्रमणिका 3. उद्धरणस्थलसङ्केत 4. पाठान्तर 5. व्याख्याकोश 6. सम्पादनोपयुक्तग्रन्थसूची 3 4 6-9 10-22 23-30 31 1-20 21-24 25-26 27 28-32 33-34 35
Page #33
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः A. श्रीजिनप्रभसूरिः
Page #34
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः [mU0] नत्वा गुरुभ्यः श्रुतदेवतायै सुधर्मणे च श्रुतभक्तिनुन्नः । निरुद्धनानावृजिनागमानां जिनागमानां स्तवनं तनोमि ॥ 1 ॥ ( उपेन्द्रवज्रा) (ava0) ध्यायन्ति श्रीविशेषाय गतावेशा लयेन यम् । स्तुतिद्वारा जयश्रीदः श्रीवीरो गुरुगौरवः ॥ 1 ॥ पुरा श्रीजिनप्रभसूरिभिः प्रतिदिन-नव-स्तव-निर्माण-पुरस्सरनिरवद्याहार-ग्रहणाभिग्रहवद्भिः प्रत्यक्षपद्मावतीदेवी वचसाऽभ्युदयिनं श्रीतपागच्छं विभाव्य भगवतां श्रीसोमतिलकसूरीणां स्वशैक्षशिष्यादिपठन-विलोकनाद्यर्थं यमक-श्लेष-चित्रच्छन्दो-विशेषादि-नव-नवभङ्गी-सुभगाः सप्तशतमिताः स्तवा उपदीकृतारे निजनामाङ्कितास्तेष्वयं सर्वसिद्धान्तस्तवो बहूपयोगित्वाद्विवियते ॥ गुरुभ्यः श्रुतदेवतायै सरस्वत्यै सुधर्मणे च पञ्चमगणधराय नत्वा त्रिषु नतिक्रियाभिप्रेयत्वाच्चतुर्थी2 / श्रुतभक्तिप्रेरितोऽहं निरुद्धा=रुद्धा नाना=अविरतिकषायादिभिर्बहुविधानां वृजिनानां= पापानां आगमाः= प्रसरणानि3 यैस्तेषां जिनागमानां=श्रीवीरसिद्धान्तानां स्तवनं करोमि ॥ 1 ॥ [mU0] सामायिकादिक-षडध्ययनस्वरूप मावश्यकं शिवरमावदनात्मदर्शम् । नियुक्ति-भाष्य-वर-चूर्णि-विचित्रवृत्तिस्पष्टीकृतार्थनिवहं हृदये वहामि ॥ 2 ॥ (वसन्ततिलका)
Page #35
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः (ava0) अवश्यकरणादावश्यकं सामायिकादिकानि' = सामायिक-चतुर्विंशतिस्तव-वन्दनक-प्रतिक्रमण-कायोत्सर्ग-प्रत्याख्यान रूपाणि यानि2 षडध्ययनानि तत्स्वरूपं शिवरमाया वदनात्मदर्श= वदनदर्पणतुल्यम् । पुनः किं विशिष्टं ? निर्यु0 नियुक्तिः श्रीभद्रबाहुकृता 31 (एकत्रिंशत्) शतप्रमाणा, भाष्यं= सूत्रार्थप्रपञ्चनं3, वरा चूणिः 18 (अष्टादश)सहस्रप्रमाणा पूर्वर्षिविहिता विचित्रा, वृत्तिः = अनुगतार्थकथनम् 22 (द्वाविंशति) सहस्रप्रमिता एताभिः स्पष्टीकृता अर्थनिवहा यस्य तथाविधं हृदये वहामि स्मरामि ॥ 2 ॥ [mU0] युक्तिमुक्तास्वातिनीरं प्रमेयोनिमहोदधिम् । विशेषावश्यकं स्तौमि महाभाष्यापराह्वयम् ॥3॥(अनुस्स्त्तुप् ) (ava0) युक्तय एव मुक्ता मौक्तिकानि तासां निष्पादकत्वात्स्वातिनीरं प्रमेयाः= पदार्थास्त एवोर्मय:2=कल्लोलास्तेषां महोदधिम् । महाभाष्यमित्यपर आह्वयो नाम यस्य तद्विशेषावश्यकं स्तौमि ॥ 3 ॥ [mU0] दशवैकालिकं मेरुमिव रोचिष्णुचूलिकम् । प्रीतिक्षेत्रं सुमनसां सत्कल्याणमयं स्तुमः ॥ 4 ॥ (अनुष्टुप्) (ava0) विकालेन अपराह्नरूपेण निर्वृत्तानि वैकालिकानि दश अध्ययनानि यत्र तत् श्रीशय्यम्भवसूरिकृतं दशवैकालिकं मेरुमिव रोचिष्णू-दीप्ते चूलिके इह खलु0 (da0vai0cU01) चूलिअं तु पव0 (da0vai0cU02) रुपे यत्र । पक्षे चूला 40 (चत्वारिंशत्) योजनमाना । सुमनसाम्=उत्तमानाम्, पक्षे देवानां प्रीतिस्थानं सत्क0= श्रेयोमयम् पक्षे1 सुवर्णमयं स्तुमः ॥ 4 ॥
Page #36
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः [mU0 ] उद्यामुपोद्घातविकल्पकालभेदप्रभेदप्रतिभेदरूपाम् । मिताभिधानाममिताभिधेयां नौम्योघनिर्युक्तिममोघयुक्तिम् ॥ 5 ॥ ( उपेन्द्रवज्रा ) m (ava0) उद्यां=प्रशस्यां मिताभिधानां = स्तोकशब्दां अमिताभिधेयां=बह्वर्थां अमोघयुक्ति = सफलयुक्तिम् ओघनिर्युक्ति नौमि = स्तौमि । किं विशिष्टाम् ? upo0 उपोद्घातः = शास्त्रस्यादिः । तस्य विकल्पा=द्वाराणि उसे निद्देसे अनिग्गमे खित्तकाल इत्यादीनि 26 ( षड्विंशतय: ) (A0ni0140) तत्र विकल्परूपः कालः तस्य भेदाः 11 (एकादश) नामस्थापनाद्रव्यादयः "दव्वे अद्ध अहाउअ उवक्कमे (A0ni0660) इत्यादिगाथयोक्ताः । तेषु षष्ठस्य भेदस्योपक्रमकालस्य प्रभेदौ सामाचार्युपक्रमकालः यथायुष्कोपक्रमकालश्च । तयोः प्रथमस्य त्रयः प्रतिभेदाः ओघसामाचारी, इच्छाकारादिदशविधसामाचारी, पदविभागसामाचारी (च) त्रि(ते)षु ओघ :- सामान्यं सङ्क्षेपाभिधानरूपा सामाचारी ओघसामाचारी5 तद्रूपा ओघनिर्युक्तिः श्रीभद्रबाहुस्वामिना नवमपूर्वात्तृतीयादाचाराभिधवस्तुनो विंशतितमप्राभृतान्निर्यूढा साम्प्रतिकसाधूनां हिताय अस्मिन्काले स्थिरीकृता श्री आवश्यकनिर्युक्तौ गणधरवादस्याग्रे । सम्प्रति च सुखपाठाय पृथग्ग्रन्थरूपा विहिताऽस्ति, ताम् ॥ 5 ॥ [mU0 ] पिण्डविधिप्रतिपत्तावखण्डपाण्डित्यदानदुर्ललिताम् । ललितपदश्रुतिमृष्टामभिष्टुमः पिण्डनिर्युक्तिम् ॥ 6 ॥ ( आर्या ) उद्देसे निद्देसे अनिग्गमे खित्तकाल पुरिसे अ । कारण पच्चय लक्खण नए समोआरणाणुमए ॥ 240 ॥ दव्वे अद्ध अ अहाउय उवक्कमे देसकालकाले य । तह य पमाणे वण्णे भावे पगयं तु भावे ॥660 ॥
Page #37
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः (ava0) पिण्डस्य=आहारस्य विधिः = दोषरहितत्वेन विशुद्धिस्तज्ज्ञाने सम्पूर्ण-कौशलवितरणासक्तां, ललि0 सुकोमलानां पदानां श्रुतिः-श्रवणं तया मृष्टां= 2 मधुराम् । पिण्डनिर्युक्ति वयमभिष्टुमः ॥ 6 ॥ [mU0] प्रवचननाटकनान्दीप्रपञ्चितज्ञानपञ्चकसतत्त्वा । अस्माकममन्दतमं कन्दलयतु 1 नन्दिरानन्दम् ॥ 7 ॥ ( आर्या ) (ava0 ) प्रव0 प्रवचनं-जिनमतमेव नाटकं तत्र नान्दी= द्वादशतूर्यनिर्घोषस्तन्मूलत्वान्नाटकस्य, प्रपञ्चितं प्रकटीकृतं ज्ञानपञ्चकस्य = मतिश्रुतावधि-मनःपर्याय-केवलज्ञानरूपस्य सतत्त्वं=स्वरूपं यया । सा नन्दीरस्माकं अमन्दतमं=बहुतरं आनन्दं कन्दलयतु=वर्धयतु ॥ 7 ॥ [mU0] अनुयोगद्वाराणि द्वाराणीवापुनर्भवपुरस्य । जीयासुः श्रुतसौधाधिरोहसोपानरूपाणि ॥ 8 ॥ ( आर्या ) ( ava0 ) anu0 श्रुतमेव सौधं = गृहं तदारोहे सोपानरूपाणि । अपुनर्भवपुरस्य= मोक्षनगरस्य द्वाराणीवाऽनुयोगद्वाराणि जीयासुः ॥8॥ [ mU0 ] अनवमनवमरससुधाहूदिनीं षट्त्रिंशदुत्तराध्ययनीम् । अञ्चामि पञ्चचत्वारिंशतमृषिभाषितानि तथा ॥ 9 ॥ ( आर्या ) (ava0) ana0 अनवरमो = रम्यो यो नवमरसः-शान्ताख्यः1 स एव सुधा=अमृतं तस्या हूदिनीं = नदीं षट्त्रि0 षट्त्रिंशतद् यानि उत्तराणि=प्रधानान्यध्ययनानि ताम् । अहम् अञ्चामि=पूजयामि । तथा पञ्चचत्वारिंशतं श्रीनेमि श्रीपार्श्व - श्रीवीर - तीर्थवर्तिभिर्नारदादिभिः प्रणितानि अध्ययनविशेषान् (नि) ॥ 9 ॥ [mU0 ] उच्चैस्तरोदञ्चितपञ्चचूडमाचारमाचारविचारचारु ।
Page #38
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः महापरिज्ञास्थनभोगविद्यमाद्यं प्रपद्येऽङ्गमनङ्गजैत्रम् ॥ 10 ॥ (इन्द्रवज्रा) (ava0) उच्चै0 आचारविचारचारु-योगाद्यनुष्ठानपूर्वं यथा स्यादेवम् । आचारप्रतिपादकत्वादाचारं नाम आद्यमङ्गम् अहं प्रपद्ये-श्रये किं विशिष्टं ? उच्चै0 उच्चस्तराः शब्दार्थाभ्यां अतिशायिन्यः उदञ्चिता:=प्रकटीकृताः पञ्चचूडा येन तत् उक्तशेषानुवादिनोऽधिकार विशेषाश्चूडासञ्जाः । पुनः किं विशिष्टं ? महा0 महापरिज्ञानामाध्ययनं तत्रस्था आकाशगामिनी विद्या यस्यां, तत एवोद्धृत्य श्रीवज्रस्वामिना प्रभावना कृता ॥ 10 ॥ [mU0] त्रिषष्ठिसंयुक्तशतत्रयीमित प्रवादिदर्याद्रिविभेदहादिनीम् । द्वयश्रुतस्कन्धमयं शिवश्रिये कृतस्पृहः सूत्रकृताङ्गमाद्रिये ॥ 11 ॥ (इन्द्रवंशा) ( ava0) त्रिष0 द्वय श्रुतस्कन्धमयं = श्रुतस्कन्धद्वयरूपं सूत्रकृताङ्गं शिवश्रिये कृतस्पृहोऽहं आद्रिये आश्रयामि । किं विशिष्टं ? त्रिष0 त्रिषष्ठ्यधिकशतत्रयमितां प्रवादिनः क्रियावादिप्रभृतयः यदुक्तं असीससयं किरिआणं अकिरियवाईण होइ चूल्सीई। अन्नाणीसत्तसट्ठी वेणइआणं य बत्तीसं ॥ तेषां दर्पादिविभिदे हादिनीं वज्रसमम् ॥ 11 ॥ [mU0] स्थानाङ्गाय दशस्थानस्थापिताखिलवस्तुने । नमामि' कामितफलप्रदानसुरशाखिने ॥ 12 ॥ (अनुष्टुप् ) (ava0) स्थानां0 कामितफलप्रदानसुरशाखिने, तिष्ठन्ति प्रति
Page #39
--------------------------------------------------------------------------
________________ 6 सर्वसिद्धान्तस्तवः पाद्यतया जीवादयः पदार्था इति स्थानान्यधिकारविशेषास्तथाहितओ इंदा पन्नत्ता-तं जहा देविंदे असुरिंदे मणुस्सिंदे । [स्थानांग 3-1(127)] चत्तारि सूरा पन्नता तं जहा-खंतिसूरे तवसूरे दाणसूरे जुद्धसूरें । [स्थानांग 4-1(317)] पंचविहा अचित्तवाउकाइआ पन्नत्ता-तं जहा-अक्कंते धंते पीलिए सरिराणुमएं संमुत्थिए [(स्थानांग 503 (444)] पंचहि ठाणेहिं जीवा दुलहबोहिअत्ताए कम्मं पकरंति । तं जहाअरहंताणं अवन्नं वयमाणे, अरहंतपण्णतस्स धम्मस्स, आयरियौवज्झायाणं, चाउवन्नस्स संघस्सरे, विविक्कतवबंभचेराणं अवन्नं वयमाणे । [(स्थानांग 5-2 (426)] नवहिं ठाणेहिं रोगप्पत्ति सिआ । अच्चासणाए अहिआसणाए अनिद्दयाए ऐजागरियाए उच्चानिरोहेणं पासवणनिरोहेण अद्धागमणेणं भोअणपडिकुलणयाए इंदियत्थकोवणयाए [( स्थानांग 9- (667)] कहण्णं भंते जीवा सुहं कम्मं बंधंति ? / गोअमा ! सम्मैंसणसुद्धीए, पसत्थमण-वयणकायजोएणं, इंदियनिग्गहेणं, कोहविजयेणं, धम्मसुक्कज्झाणेणं, आयरियौवज्झाय-6साहु-साहम्मिअभत्तीए, दाणसीलतवभावणप्पभावणाए, वेरग्गेणं, निस्संगेणं, संविभागेणं । "इच्चेइहिं दसहिं ठाणेहिं जीवा सुहं कम्मं बंधति । इत्यादयः । एवमेतेषु दशस्थानेषु स्थापितान्यखिलवस्तुनि यत्र तस्मै स्थानाङ्गाय अहं न्मामि। विवक्षातः कारकाणि इति न्यायात् स्थानाङ्गायेति सम्प्रदानम् ॥ 12 ॥ [mU0] तत्तत्सङ्ख्याविशिष्टार्थप्ररूपणपरायणम् । संस्तुमः समवायाङ्गं समवायैः स्तुतं सताम् ॥ 13 ॥ (अनुष्टुप्)
Page #40
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः (ava0) तत्त0 तास्ता एकादिदशान्ताः सङ्ख्यास्ताभिविशिष्टा ये अर्थास्तेषां प्ररूपणं कथनम् । तत्र परायणं तत्परं सतां समवायैः= समूहै: स्तुतं समवायाङ्गं वयं संस्तुमः ॥ 13 / / [mU0] या षट्त्रिंशत्सहस्रान् प्रतिविधिसजुषां बिभ्रती प्रश्नवाचं, चत्वारिंशच्छतेषु प्रथयति परितः श्रेणिमुद्देशकानाम् । रङ्गद्भङ्गोत्तरङ्गा नयगमगहना दुर्विगाहा विवाहप्रज्ञप्तिः पञ्चमाझं जयति भगवती सा विचित्रार्थकोशः ॥ 14 ॥ (स्रग्धरा) (ava0) या Sa0 प्रतिविधिः=उत्तरं तेन सहितानां प्रश्नवाचां षट्त्रिंशत्सहस्रान् बिभ्रती-दधती या चत्वारिंशच्छतेषु अधिकारविशेषेषु, उद्देशकानां श्रेणिं परितः सर्वतः प्रथयति । सा विवाहप्रज्ञप्तिनाम्नी पञ्चमाङ्गम् । रङ्गन्तो ये भङ्गा रचना विशेषाः तैरूत्तङ्गा u0 कल्लोला: नया युक्तयो गमा:=सदृशपाठास्तैर्गहना= गुपिला, अकुशलैदुर्विगाहा । विचित्रार्थकोशो जयति । भगव(ती)तिरे पूजाभिधानम् ॥ 14 ॥ [mU0] कथानकानां यत्रार्द्धचतस्त्र: कोटयः स्थिताः । सोत्क्षिप्तादिज्ञातहृद्या ज्ञातधर्मकथा श्रिये ॥ 15 ॥ (अनुष्टुप् ) (ava0) कथा0 यत्रार्द्धचतस्रः कथानकानां कोटयः स्थिताः सा ज्ञाताधर्मकथा नाम षष्ठमङ्गम् । उत्क्षिप्तादिभिर्ज्ञातैः=दृष्टान्तैर्हृद्या श्रियेऽस्तु ॥ 15 ॥ [mU0] आनन्दादिश्रमणोपासक दशकेतिवृत्तसुभगार्थाः ।
Page #41
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः विशदामुपासकदशा भावदृशं मम दिशन्तु सदा ॥ 16 ॥ (आर्या) (ava0) आनं0 आनन्दादयः श्रमणोपासकास्तेषां दशकं तस्य इतिवृत्तानि= चरितानि, तैः सुभगार्था उपासकदशानाममङ्गं विशदां भावदृशं ज्ञानं मम सदा दिशन्तु ॥ 16 ॥ [mU0] महऋषिमहासतीनां गौतमपद्मावतीपुरोगाणाम् । अधिकृतशिवान्तसुकृताः स्मरतौच्चैरन्तकृद्दशाः कृतिनः ॥ 17 ॥ (आर्या) (ava0) मह0 गौतमपद्मावतीप्रमुखाणां महऋषिमहासतीनां अधिकृतानि= प्रकटितानि शिवान्तानि सुकृतानि यासु ता अन्तकृद्दशाः, हे ! कृतिन' ! उच्चैयूयं स्मरत ॥ 17 ॥ [mU0] गुणैर्यदध्ययनकलापकीर्तिता अनुत्तराः प्रशमिषु जालिमुख्यकाः । अनुत्तरश्रियमभजन्ननुत्तरोपपातिकोपपददशाः श्रयामि ताः ॥ 18 ॥ (रुचिरा) (ava0 ) गुणै0 यदध्ययनकलापे कीर्तिताः=कथिताः प्रशमिषु =ऋषिषु गुणैश्चारित्रादिभिरनुत्तरा:=प्रधाना जालिमुख्यकाः, जालि= नमिऋषिः स एव मुख्यो येषां ते जालिमुख्या: / जालिमुख्या एव जालिमुख्यकाः, स्वार्थे कप्रत्ययः, अनुत्तराणि2= विजयादीनि पञ्च विमानानि तेषां श्रियम् अभजन् । अनुत्तरोपपातिकमिति उपपदं पूर्वपदं यासां ता अनुत्तरोपपातिकदशाः अहं श्रयामि ॥ 18 ॥
Page #42
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः [mU0] अङ्गष्ठाद्यवतरदिष्टदेवतानां, विद्यानां भवनमुदात्तवैभवानाम् । निर्णीतास्रवविधिसंवरस्वरूपाः, प्रश्नव्याकरणदशा दिशन्तु शं नः ॥ 19 ॥ (प्रहर्षिणी) (ava0) अङ्ग अङ्गुष्ठादिषु आदिशब्दाद्दीपजलादिषु अवतरो= अवतरणं तेन दिष्टाः= कथिता देवता यासाम् । तासाम् उदात्तवैभवानां= उत्कृष्टमहिम्नां विद्यानां भवनं-स्थानम् । आश्रवविधिः कर्मपुद्गलादानं, संवर:=तन्निरोधः, निर्णीतं तयोः स्वरूपं यासु ताः प्रश्नव्याकरणदशा दशमाङ्गं नोऽस्माकम् शं सुखं दिशन्तु ॥ 19 ॥ [mU0] ज्ञातैमूंगापुत्रसुबाहुवादिभिः शासद्विपाकं सुखदुःखकर्मणाम् । द्विःपङ्क्तिसङ्ख्याध्ययनोपशोभितं श्रीमद्विपाकश्रुतमस्तु नः श्रिये ॥20॥(इन्द्र्व्ज्रा) (ava0) ज्ञातै0 मृगापुत्रसुबाहुवादिभिदृष्टान्तैः सुखदुःखकर्मणां विपाकं परिणामं शासत्-शिक्षयत् ज्ञापयदित्यर्थः । केषां ? 1भव्यजीवानामिति गम्यम् । द्वि:paM0 विंशत्यध्ययनालङ्कृतम् । श्रीमद्विपाकश्रुतमेकादशमाङ्गं नः श्रियेऽस्तु । सुबाहुवादिभिरित्यत्र' इवर्णादेरित्यनेन सूत्रेण (si0he0 1 / 2 / 21) परतो वत्त्वम्3 (परमते) / एतान्येकादशाप्यङ्गानि श्रीसुधर्मास्वामिना रचितानि । अन्येषां गणभृतां पूर्वनिवृत्तत्वेन सर्वगणधरशिष्याणां एतद्वाचनाग्रहणात्5 / अत एवादौ श्रीसुधर्मा नमस्कृतः ॥ 20 ॥ [mU0] प्रणिधाय यत्प्रवृत्ता' शास्त्रान्तरवर्णनातिदेशततिः । नमतौपपातिकं तत्प्रकटयदुपपातवैचित्रीम् ॥21॥(आर्या)
Page #43
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः (ava0 ) प्रणि0 यत्प्रणिधाय-स्मृत्वा शास्त्रान्तरेषु पदार्थवर्णनातिदेशानां ततिः = श्रेणिः प्रवृत्ता, अतिदेशो=अन्यत्र विस्तरेण प्ररूपितस्य वस्तुनः सङ्केपेण कथनम्, तद् औपपातिकम् आचाराङ्गोपाङ्गम् । upa0 देवनरनारकाणाम् उपपात-उत्पादस्तस्य वैचित्रीं प्रकटयत् । हे ! विद्वांसो यूयं नमत । आचाराङ्गस्य शस्त्रपरिज्ञाध्ययनाद्योद्देशके एवमेगेसिं नो नायं भवई' इत्यादि । अत्र सूत्रे यदौपपातिकत्वमात्मनो निर्दिष्टं तदत्र प्रपञ्चत इत्यर्थः । अङ्गस्योप-समीपे उपाङ्गम् ॥ 21 ॥ [mU0] सूर्याभवैभवं विभावनदृष्टतीर्थ प्रश्नादनन्तरमिनानननिर्गतेन । केशिप्रदेशिचरितेन विराजिराजप्रश्नीयमिद्धमुपपत्तिशतैर्महामि ॥ 22 ॥ (वसंततिलका) (ava0) सूर्या0 सूर्याभदेवस्य वैभवं=ऋद्धिस्तस्य विभावनेन= ईक्षणेन दृष्टं यत्तीर्थ-प्रथमगणधरश्चतुर्विधः सङ्घो2 वा तस्य प्रश्नात्= पृच्छाया अनन्तरम् इनस्य श्रीवीरस्य आननं-मुखं ततो निर्गतेन । केशी गणभृत् प्रदेशी च राजा तयोश्चरितेन विराजि=शोभि । upa0 युक्तिशतैरिद्धं दीप्तं राजप्रश्नीयं सूत्रकृदुपाङ्गमहं महामि । प्रदेशी केशिना प्रतिबोधितो देवत्वमाप्य श्रीवीरं वन्दितुं समवसृतौ गतः । तत्रात्यद्भुतं तस्य तेजो वीक्ष्य श्रीसङ्घन प्रश्नः कृतः । सर्वेभ्यो देवेभ्य:3 किमित्ययमुत्कृष्ट ?इति ॥ 22 ॥ [mU0] जीवाजीवनिरूपि द्वेधा प्रतिपत्तिनवककमनीयम् । जीवाभिगमाध्ययनं ध्यायेमासुगमगमगहनम् ॥ 23 ॥ (आर्या)
Page #44
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः __(ava0) जीवा0 जीवाजीवनिरूपिण्यो द्वेधा द्विप्रकाराः प्रतिपत्तयो=युक्तयस्तासां' नवकं तेन रम्यम् । असुगमा विषमा ये गमास्तैर्गहनं जीवाभिगमाध्ययनं स्थानाङ्गोपाङ्गं ध्यायेमध्यायामः । जीवानामुपलक्षणादजीवानामप्यभिगमो2=ज्ञानं यत्र तत् ॥ 23 ॥ [mU0] षट्त्रिंशता पदैर्जीवाजीवभावविभावनीम् । प्रज्ञापनां पनायामि श्यामार्यस्याऽमलं यशः ॥ 24 ॥ (आर्या) (ava0 ) SaT0 षट्त्रिशता पदैः=अधिकारैर्जीवाजीवभावप्ररूपिकां प्रज्ञापनां समवायाङ्गोपाङ्गं पनायामि =स्तौमि। श्यामार्यस्य-कालिकाचार्यस्य अमलं यशस्तत्र तदधिकारात् ॥ 24 ॥ [mU0] विवृताद्यद्वीपस्थिति जिनजनिमहचक्रिदिग्विजयविधये । भगवति जम्बूदीपप्रज्ञप्ते ! तुभ्यमस्तु नमः ॥ 25 ॥ (आर्या) (ava0 ) विवृ0 हे ! भगवति ! जम्बूद्वीपप्रज्ञप्ते ! पञ्चमोपाङ्ग ! / विवृ0 विवृताः= प्रकटिता आद्यद्वीपस्य स्थितिर्जिनजन्ममह:2 चक्रिणां दिग्विजयविधिश्च यया तस्यै तुभ्यं नमोऽस्तु ॥ 25 ॥ [mU0] प्रणमामि चन्द्रसूर्यप्रज्ञप्ती यमलजातिके? नव्ये । गुम्फवपुषैव नवरं नातिभिदाऽर्थात्मनापि ययोः ॥ 26 ॥ (आर्या) (ava0) प्रण0 चन्द्रसूर्यप्रज्ञप्ती-चन्द्रसूर्यविचारप्रतिपादिके यमलजातिके सहजाते, नवरं केवलं गुम्फवपुषैव, गुम्फेनैव नव्ये= भिन्नग्रन्थरूपे अहं प्रणमामि । ययोरर्थात्मनाऽपि न अतिभिदा भेदः,
Page #45
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः अपिशब्दात्शब्दतोऽपि ॥ 26 ॥ [mU0] कालादिकुमाराणां महाहवारम्भसम्भृतैर्दुरितैः । दर्शितनरकातिथ्या निरयावलिका विजेषीरन् ॥27॥(आर्या) (ava0) काला0 कालादिदशकुमाराणां चेटककोणि(क)वैरे' महाहवारम्भसम्भृतैः= महायुद्धारम्भोपार्जितैर्दुरितैः2=पापैर्दर्शितं नरकातिथ्यं नरकभवप्राप्तिर्याभिस्ता निरयावलिका विजेषीरन्-विजयन्ताम् । तत्र कालादिकुमाराणां वर्णनात् ॥ 27 ॥ [ mU0] पद्मादयः कल्पवतंसभूय मुपेयिवासः सुकृतैः शमीशाः । यत्रोदिताः श्रेणिकराजवंश्या उपास्महे कल्पवतंसिकास्ताः ॥ 28 ॥ ( उपेन्द्रवज्रा) (ava0) पद्मा0 श्रेणिकराजवंश्याः पद्मादयः शमीशा=ऋषयः सुकृतैः कल्पवतंसभूयं देवत्वं' उपेयिवासः प्राप्ताः यत्रोदिताः कथिताः, ताः कल्पवतंसिकाः वयम् उपास्म्हे। सोहम्मीसाणकप्पजाणि' कप्पठाणाणि ताणि कप्पवडिंसयाणि तेसु जे जेण तवविसेसेण उववन्ना इड्डि वा पत्ता सवित्थरं वन्निज्जति । याभिर्ग्रन्थपद्धतिभिस्ताः कल्पाः ॥ 28 ॥ [mU0] चन्द्रसूर्यबहुपुत्रिकादिभि, यंत्र संयमविराधनाफलम् । भुज्यमानमगृणाद् गणाधिपः? पुष्पिताः शमभिपुष्पयन्तु ताः ॥ 29 ॥ (रथोद्धता) (ava0) चन्द्र0 यत्र संयमविराधनायाः फलं चन्द्रसूर्यो राजानौ
Page #46
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः पूर्वभवे गृहीतदीक्षौ, बहुपुत्रिकाऽनपत्या' पूर्वभवे प्रव्रजिता तदादिभिर्भुज्यमानं गणाधिपोऽगृणात्= जगाद । ताः पुष्पिताः शं-सुखं अभिपुष्पयन्तु-उत्फुल्लयन्तु । यत्र ग्रन्थेऽङ्गिनो गृहवासत्यागेन संयमभावपुष्पिता वर्णिताः ॥ 29 ॥ [mU0] श्रीहीप्रभृतिदेवीनां चरित्रं यत्र सूत्रितम् । ताः सन्तु मे प्रसादानुकूलिकाः पुष्पचूलिकाः ॥ 30 ॥ (अनुष्टुप् ) (ava0) श्रीहीप्रभृतिदेवीनां चरित्रं परिवारादिस्वरूपं यत्र सूत्रितं कथितम् । ताः पुष्पचूलिका मे=मम प्रसादानुकूलिका:1= प्रसादतत्पराः सन्तु ॥ 30 ॥ [mU0] वृष्णीनां निषधादीनां द्वादशानां यशःस्रजः । पुष्णन्तु भक्तिनिष्णानां दशां वृष्णिदशाः शुभाम् ॥ 31 ॥ (अनुष्टुप् ) (ava0) वृष्णी0 निषधादीनां राज्ञां वृष्णीनां अन्धकवृष्णिगोत्रजानां द्वादशानां यशःस्रजो-यशोमाला इव वृष्णिदशा भक्तिपराणां शुभां दशां पुष्णन्तु ॥ 31 ॥ [mU0] वन्दे मरणसमाधिं प्रत्याख्याने महातुरोपपदे । संस्तारचन्द्रवेध्यकभक्तपरिज्ञाचतुःशरणम् ॥32॥(आर्या) (ava0) नन्द्यनुयोगद्वारयोः पूर्वं कथनादायद्वयेन त्रयोदशप्रकीर्णकानि स्तौति । वन्दे0 अहं वन्दे मरणसमाधि महा इति आतुर इति उपपदे ययोस्ते महाप्रत्याख्यान-आतुरप्रत्याख्याने संस्तार-चन्द्रवेध्यकभक्तपरिज्ञा-चतुःशरणं समाहारः ॥ 32 ॥
Page #47
--------------------------------------------------------------------------
________________ 14 [ mU0] वीरस्तवदेवेन्द्रस्तवगच्छाचारमपि च गणिविद्या । द्वीपाब्धिप्रज्ञप्तिं तन्दुलवैचारिकं च नुमः ॥ 33 ॥ ( आर्या ) सर्वसिद्धान्तस्तवः (ava0) वीर0 वीरस्तवः देवेन्द्रस्तवः गच्छाचारम् अपि च गणिविद्यां द्विपाब्धिप्रज्ञप्तिः तन्दुलवैचारिकं च वयं नुमः । सर्वेषां नामार्थाः पाक्षिकसूत्रावचूर्णौ सन्ति ॥33॥ [mU0 ] शिवाध्वदीपायोद्धातानुद्धातारोपणात्मने । चित्रोत्सर्गापवादाय निशीथाय नमो नमः 1 ॥ 34 ॥ (अनुष्टुप्) ( ava0 ) शिवा0 = मोक्षमार्गदीपाय उद्घा0 उद्घातो= गुरुप्रायश्चित्तविशेषः । अनुद्वातस्तु तद्विपरीतो लघुरित्यर्थः, तयोरारोपणम्= उचितस्थाने प्रयोजनम् । तदेव आत्मा = स्वरूपं यस्य तस्मै उद्घाताऽनुद्धातारोपणात्मने । चित्रा - विविधा उत्सर्गापवादा? यत्र, उत्सर्गो = मुख्यमार्गः अपवादः=कारणे 3 प्रतिषिद्धसेवा । तस्मै निशीथं = मध्यरात्रस्तद्वद्वहोभूतं यदध्ययनं तन्निशीथं तस्मै निशीथाय आचाराङ्गपञ्चमचूडायै नमो नमः वीप्सायां द्वित्वम् ॥34॥ [mU0] निर्युक्तिभाष्यप्रमुखैर्निबन्धैः सहस्त्रशाखीकृतवाच्यजातम् । दशाश्रुतस्कन्धमनात्तगन्धं परैः सकल्पव्यवहारमीडे ॥ 35 ॥ ( उपजातिः ) (ava0) निर्यु0 निर्युक्तिभाष्यप्रमुखैर्निबन्धैः ग्रन्थैः 1 सहस्र - शाखीकृतं=विस्तारितं वाच्यजातं यत्र । तं दशाध्ययनानां श्रुतस्कन्धं दशाश्रुतस्कन्धं परैः परमतिभिरनात्तगन्धम् । कल्पः - साध्वाचारस्तत्प्रतिपादको ग्रन्थोऽपि कल्पः । व्यवहारः प्रतीतार्थस्तत्प्रतिपादकग्रन्थोऽपि व्यवहारस्ताभ्यां सह वर्तते यः स सकल्पव्यवहारस्तं ईडे=स्तुवे ॥ 35 ॥ =
Page #48
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः [ mU0] षट्सप्तपङ्क्तिविंशति षट्गुणसप्तप्रकारकल्पानाम् । कल्पित विस्तारयिता फलदः स्तात् पञ्चकल्पो नः ॥ 36 ॥ ( आर्या ) (ava0 ) SaT0 षट् सप्त पङ्क्तिर्दश विंशतिः षड्गुणद्विसप्त= द्विचत्वारिंशत्प्रकारा ये कल्पास्तेषाम् । विस्तारयिता पञ्चकल्पो नोऽस्माकं कल्पितफलदो=वाञ्छितफलदः 1 स्तात् ॥36॥ I [mU0 ] लेभे यद्व्यवहारेणाधुनान्त्येनापि मुख्यताम् । तं जीतकल्पमाकल्पकल्पं तीर्थश्रियः श्रये 3 ॥ 37 ॥ ( आर्या ) 15 (ava0) लेभे0 अन्त्येनापि यद्व्यवहारेण यदाचारेण अधुना मुख्यतां लेभे । एतदाधारेणैव प्रायश्चित्तविधिप्रवृत्तेः । तं जीतकल्पं तीर्थश्रियः=शासनरमाया आकल्पकल्पं = वेषतुल्यं श्रये । व्यवहाराः पञ्च आगमः, श्रुतम्, आज्ञा, धारणा, जीतं चेति सन्ति । यदुक्तं व्यवहारेऽआगममाईओ जओ ववहारो पंचहा विणिद्दिट्ठो । आगमसुअआणधारणा य जीए अ पंचम । एवं जीतव्यवहारोऽन्त्यः2 ॥ 37 ॥ [mU0] अञ्चामि पञ्चघ्ननवप्रमाणाचामाम्लसाध्यं कुमतैरबाध्यम् । महानिशीथं महिमौषधीनां निशीथिनीशं शिववीथिभूतम् ॥ 38 ॥ ( उपजाति: ) धारणा जीए । (3.10.21.5) इयं गाथा पञ्चाशके दृश्यते । - 1. व्यवहारसूत्रे - पंचविहे ववहारे पण्णत्ते तं जहा-Agame sue ANA
Page #49
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः (ava0) अञ्चा0 पञ्चघ्ननवभिः पञ्चत्वारिंशत्प्रमाणैराचाम्लैः niyU~DhayogaM साध्यं कुमतैरबाध्यम् । महि0 महिमा एव औषधयस्तासाम् । निशी0 चन्द्रं, वृद्धिप्रापकत्वात् । शिव0 मोक्षमार्गभूतं महानिशीथं अञ्चामि पूजयामि ॥ 38 ॥ [mU0] नियुक्तिभाष्यवार्तिक सङ्ग्रहणीचूर्णिटिप्पनकटीकाः । सर्वेषामप्येषां चेतसि निवसन्तुरे नः सततम् ॥ 39 ॥ (आर्या) (ava0) निर्यु0 नियुक्तिः सूत्रोक्तार्थभेदप्ररूपिका, भाष्यं = सूत्रोक्तार्थप्रपञ्चकं, वार्तिकं उक्तानुक्तदुरूक्तार्थानां चिन्ताकारि, सङ्ग्रहणी सूत्रोक्तार्थसङ्ग्राहिका, चूर्णिः अवचूर्णिः, टिप्पनकं= विषमपदव्याख्या, टीका-निरन्तरव्याख्या एताः । एषां सर्वेषामपि पूर्वोक्तग्रन्थानाम्, नश्चेतसि सततं निवसन्तु ॥ 39 ॥ [mU0] परिकर्म-सूत्र-पूर्वानुयोग पूर्वगत-चूलिकाभेदम् । ध्यायामि दृष्टिवादं कालिकमुत्कालिकं श्रुतं चान्यत् ॥ 40 ॥ (आर्या) (ava0) परि0 परिकर्मः सप्रभेदः । सूत्राणि द्वाविंशतिभेदानि । पूर्वानुयोगो द्विधा प्रथमानुयोगः कालानुयोगश्च । प्रथमे 24 (चतुर्विशति) जिन 12 (द्वादश) चक्रिदशाचरित्राणि, कालानुयोगेऽष्टाङ्गनिमित्तम् । पूर्वाणि सर्वाङ्गेभ्योऽर्थतो जिनैः शब्दतो गणधरैश्च पूर्वं रचितत्वात् पूर्वाणि' चतुर्दशापि पूर्वगतम् । चूलिका उक्तशेषवाच्याः । एते पञ्चभेदा यस्य तं दृष्टयो=दर्शनानि तासां वदनं दृष्टिवादस्तं ध्यायामिरे । च=पुनरन्यत्
Page #50
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः कालिकमागाढयोगाराध्यं उत्कालिकमनागाढयोगसाध्यं ध्यायामि । श्रुतं हि द्विधा अङ्गप्रविष्टमनङ्गप्रविष्टं च । तत्र पायदुगं 2 जंघोरू 6 गायदुगद्धं 8 च दो अ बाहू अ 10 / गीवा 11 सिरं 12 च पुरिसो बारसांगो सुअविसुद्धो ॥ गात्रद्विकार्द्ध= पृष्ठोदररूपम्, एवंविधश्रुतपुरुषस्य अङ्गेषु व्यवस्थितं अङ्गप्रविष्टम् । तथाहि-प्रवचनपुरुषस्य पादयुग्मं आचाराङ्गसूत्रकृताङ्गे जङ्ग्रे स्थानाङ्गसमवायाङ्गे इत्यादि । अथवा गणहरकयमंगगयं जं कय थेरेहिं बाहिरं तं तु । निअयं अंगपविट्ठ अणिअय सुअबाहिरं भणिअं ॥ [mU0] यस्याभवन्त्यवितथा अद्याप्येकोनषोडशादेशाः । सा भगवती प्रसीदतु ममाङ्गविद्याऽनवद्यविधिसाध्या ॥ 41 ॥ (आर्या) (ava0) यस्याः यस्या अद्यापि एकोनषोडशा:=पञ्चदश आदेशाः स्वप्नादिषु अतीतानागतवर्तमानकथनानि अवितथा: सत्याः भवन्ति । सा अङ्गविद्या भगवती अनवद्यविधिसाध्या मम प्रसीदतु ॥ 41 ॥ [mU0] वन्दे विशेषणवती सम्मतिनयचक्रवालतत्त्वार्थान् । ज्योतिष्करण्ड-सिद्धप्राभृत-वसुदेवहिण्डीश्च ॥42॥(आर्या) ( ava0) वन्दे0 विशेषणवतीं सम्मति-नयचक्र वालतत्त्वार्थान् । ज्योतिष्करण्ड-सिद्धप्राभृतवसुदेवहिण्डीश्च' एतान् ग्रन्थान् अहं वन्दे ॥ 42 ॥ [mU0] कर्मप्रकृतिप्रमुखाण्य पराण्यपि पूर्वसूरिरचितानि ।
Page #51
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः समयसुधाम्बुधिपृषतान् परिचिनुमः प्रकरणानि चिरम् ॥ 43 ॥ (आर्या ) (ava0) कर्म0 कर्मस्वरूपप्रतिपादको ग्रन्थः कर्मप्रकृतिः । तत्प्रमुखानि अपराण्यपि अनुक्तानि पूर्वसूरिरचितानि प्रकरणानि चिरं परिचिनुमः सुपरिचितानि कुर्मः सम0 सिद्धान्तोदधिबिन्दुप्रायाणि ॥ 43 ॥ [mU0] व्याकरणछन्दोऽलङ्कृति नाटक-काव्य-तर्क-गणितादि । सम्यग्दृष्टिपरिग्रहपूतं जयति श्रुतज्ञानम् ॥ 44 ॥ (आर्या) (ava0) = व्याक0 व्याकरण-छन्दोऽलङ्कृति-नाटककाव्य-तर्क-गणितादि मिथ्यादृग्भिः कृतमपि सम्यग्दृष्टयो-जैनास्तैः 2 परिग्रहः स्वीकृतिस्तया पूतं श्रुतज्ञानं3 जयति ॥ 44 ॥ [mU0] सर्वश्रुताभ्यन्तरगां कृतैन स्तिरस्कृति पञ्चनमस्कृतिं च । तीर्थप्रवृत्तेः प्रथमं निमित्तमाचार्यमन्त्रं च नमस्करोमि ॥ 45 ॥ (उपजातिः) (ava0) = सर्व0 कृतपापतिरस्कारां सर्व0 सर्वसिद्धान्तमध्यगां' पञ्चनमस्कृति= पञ्चनमस्कारम् । तीर्थ0 शासनप्रवृत्तेः प्रथमं निमित्तं आचार्यमन्त्रं च नमस्करोमि2 ॥ 45 ॥ [mU0] इति भगवतः सिद्धान्तस्य प्रसिद्धफलप्रथां, गुणगणकथां कण्ठे कुर्याज्जिनप्रभवस्य यः ।
Page #52
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः वितरतितरां तस्मै तोषाद्वरं श्रुतदेवता, स्पृहयति च सा मुक्तिश्रीस्तत्समागमनोत्सवम् ॥ 46 ॥ ___ (हरिणी । ) (ava0) iti0 इति अमुना प्रकारेण भगवतः सिद्धान्तस्य जिनप्रभवस्य= जिनप्रणीतस्य, यः पुरुषो गुण0 गुणा=देवेन्द्रोपपाताध्ययनपठनेन देवेन्द्र एति, उत्थानश्रुतेन सङ्घादिकार्ये ग्राम उद्वास्यते, समुत्थानश्रुतेन' पुनर्वास्यते, ईदृशमाहात्म्यादयस्तेषां गणः=समूहस्तस्य कथा जल्पनम् । एतत्स्तवरूपां कण्ठे कुर्यात् पठति । कथम्भूतां? प्रसिद्ध0 प्रसिद्धाः सर्वविद्भिर्शाताः फलानां यथा कुत्रचिन्नगरे बहुपद्मपरिवृतं महापुण्डरीकं देवताधिष्ठितं सरस्यास्ते । तच्च केनापि ग्रहीतुं न शक्यते । राज्ञोक्तं- 'एतदानयति तद्धर्ममहं प्रतिपद्ये' इति । तदा परतीथिकैरुपक्रमेणाप्यादानाशक्तैर्मन्त्रिणा जैनर्षिराकारितः तेन च सचितजलास्पशिना त्रिः प्रदक्षिणीकृत्य पालिस्थैनैव 'उप्पाहि पुण्डरीआ' इत्यादि पुण्डरीकाध्ययनं पेठे । ततस्तत्पुण्डरीकमुत्प्लुत्य राज्ञोऽङ्के पपात । तदनु सपरिकरो राजा जैनोऽजनि । इत्यादीनां प्रथा विस्तारो यस्यास्तां प्रसिद्धफलप्रथाम् । तस्मै तोषात् श्रुतदेवता वरं वितरति-दत्ते । सा मुक्तिश्रीस्तत्समागमनोत्सवं स्पृहयति । अत्र पूर्वार्द्ध जिनप्रभवस्येति सिद्धान्तविशेषणेन कविरौद्धत्यपरिहाराय गुप्त जिनप्रभेति स्वनामाभिहितवान् इति ॥ 46 ॥ आदिगुप्ताभिधानस्य गुरोः पादप्रसादतः । पदविच्छेदरूपेयं विवृतिलिखिता मिता ॥
Page #53
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः ____TI0 आ प्रत पुष्पिकाः मूल-इतिश्री सिद्धान्तस्तवनं समाप्तं । संवत् 1514 वर्षे phA0 zu0 15 दिने चम्पावती नगर्यां तपागच्छाधिराजश्रीश्रीश्रीसोमसुन्दरसूरिशिष्याधिराजश्रीविशालराजसूरिशिष्य-शिरोरत्नपूज्य paM0 मेरूरत्नगणिशिष्येणाऽलेखि ॥ अवचूरि:- इति भट्टारकप्रभुश्रीविशालराजसूरिशिष्य paM0 सोमोदयगणिकृता श्रीसिद्धान्तस्तवावचूर्णिः संवत् 1514 वर्षे चैत्रवदि 1 दिने श्रीगुरू paM0 श्री श्रीश्रीमेरूरत्नगणिशिष्यभुजिष्य सिद्धान्तसुन्दरेणाऽलेखि ॥ छ । 'B' प्रत पुष्पिकाः ava0 इतिश्री सिद्धान्तस्तवावचूरिः ॥ ग्रंथाग्रं 225 ॥ छ । 'C' प्रत पुष्पिकाः मूल0 संवत् 1518 वर्षे 163 दिने भट्टारक प्रभु श्री श्री श्री सोमदेवसूरि पादशिष्येण लेखि परोपकाराय । ava0 इति श्री सिद्धान्तस्तवावचूर्णिः ॥ छ । 'D' प्रत पुष्पिकाः ava0 इतिश्री सिद्धान्तस्तवचूणिः ॥ छ ।
Page #54
--------------------------------------------------------------------------
________________ परिशिष्ट-1 मूलम् सिद्धान्तस्तवः नत्वा गुरुभ्यः श्रुतदेवतायै सुधर्मणे च श्रुतभक्तिनुन्नः । निरुद्धनानावृजिनागमानां जिनागमानां स्तवनं तनोमि ॥ 1 ॥ सामायिकादिक-षडध्ययन-स्वरूपमावश्यकं शिवरमावदनात्मदर्शम् । नियुक्ति-भाष्य-वर-चूर्णि-विचित्रवृत्ति-स्पष्टीकृतार्थनिवहं हृदये वहामि ॥ 2 ॥ युक्तिमुक्तास्वातिनीरं प्रमेयोनिमहोदधिम् । विशेषावश्यकं स्तौमि महाभाष्यापराह्वयम् ॥ 3 ॥ दशवैकालिकं मेरुमिव रोचिष्णुचूलिकम् । प्रीतिक्षेत्रं सुमनसां सत्कल्याणमयं स्तुमः ॥ 4 ॥ उद्यामुपोद्घातविकल्पकालभेदप्रभेदप्रतिभेदरूपाम् । मिताभिधानाममिताभिधेयां स्तौम्योघनियुक्तिममोघयुक्तिम् ॥ 5 ॥ पिण्डविधिप्रतिपत्तावखण्डपाण्डित्यदानदुर्ललिताम् । ललितपदश्रुतिमृष्टामभिष्टुमः पिण्डनियुक्तिम् ॥ 6 ॥ प्रवचननाटकनान्दीप्रपञ्चितज्ञानपञ्चकसतत्त्वा । अस्माकममन्दतमं कन्दलयतु नन्दिरानन्दम् ॥ 7 ॥ अनुयोगद्वाराणि द्वाराणीवापुनर्भवपुरस्य । जीयासुः श्रुतसौधाधिरोहसोपानरूपाणि ॥ 8 ॥ अनवमनवमरससुधाहदिनी षट्त्रिंशदुत्तराध्ययनीम् । अञ्चामि पञ्चचत्वारिंशतमृषिभाषितानि तथा ॥ 9 ॥ उच्चस्तरोदञ्चितपञ्चचूडमाचारमाचारविचारचारु । महापरिज्ञास्थनभोगविद्यमाद्यं प्रपद्येऽङ्गमनङ्गजैत्रम् ॥ 10 ॥ त्रिषष्ठिसंयुक्तशतत्रयीमितप्रवादिदर्पाद्रिविभेदहादिनीं । द्वयश्रुतस्कन्धमयं शिवश्रिये कृतस्पहः सूत्रकृतं गमाद्रिये ॥ 11 ॥
Page #55
--------------------------------------------------------------------------
________________ 22 स्थानाङ्गाय दशस्थानस्थापिताखिलवस्तु । नमामि कामितफलप्रदानसुरशाखिने ॥ 12 ॥ तत्तत्सङ्ख्याविशिष्टार्थप्ररूपणपरायणम् । संस्तुमः समवायाङ्गं समवायैः स्तुतं सताम् ॥ 13 ॥ या षट्त्रिंशत्सहस्त्रान् प्रतिविधिसजुषां बिभ्रती प्रश्नवाचं, चत्वारिंशच्छतेषु प्रथयति परितः श्रेणिमुद्देशकानाम् । रङ्गद्भङ्गोत्तरङ्गा नयगमगहना दुर्विगाहा विवाहप्रज्ञप्तिः पञ्चमाङ्गं जयति भगवती सा विचित्रार्थकोशः ॥ 14 ॥ कथानकानां यत्रार्द्धचतस्रः कोटयः स्थिताः । सोत्क्षिप्तादिज्ञाता ज्ञातधर्मकथा श्रिये ॥ 15 ॥ आनन्दादिश्रमणोपासकदशकेतिवृत्तसुभगार्थाः । विशदामुपासकदशा भावदृशं मम दिशन्तु सदा ॥ 16 ॥ सर्वसिद्धान्तस्तवः महऋषिमहासतीनां गौतमपद्मावतीपुरोगाणाम् । अधिकृतशिवान्तसुकृताः स्मरतौच्चैरन्तकृद्दशाः कृतिनः ॥ 17 ॥ गुणैर्यदध्ययनकलापकीर्तिता अनुत्तराः प्रशमिषु जालिमुख्यकाः । अनुत्तरश्रियमभजन्ननुत्तरोपपातिकोपपददशाः श्रयामि ताः ॥ 18 ॥ अङ्गुष्ठाद्यवतरदिष्टदेवतानां, विद्यानां भवनमुदात्तवैभवानाम् । निर्णीतास्त्रवविधिसंवरस्वरूपाः, प्रश्नव्याकरणदशा दिशन्तु शं नः ॥ 19 ॥ ज्ञातैर्मृगापुत्रसुबाहुवादिभिः शासद्विपाकं सुखदुःखकर्मणाम् । द्विःपङ्क्तिसङ्ख्याध्ययनोपशोभितं श्रीमद्विपाकश्रुतमस्तु नः श्रिये ॥ 20 ॥ प्रणिधाय यत्प्रवृत्ता शास्त्रान्तरवर्णनातिदेशततिः । नमतौपपातिकं तत्प्रकटयदुपपातवैचित्रीम् ॥ 21 ॥ सूर्याभवैभवं विभावनदृष्टतीर्थप्रश्नादनन्तरमिनानननिर्गतेन । केशिप्रदेशिचरितेन विराजि राज - प्रश्नीयमिद्धमुपपत्तिशतैर्महामि ॥ 22 ॥ जीवाजीवनिरूपि द्वेधा प्रतिपत्तिनवककमनीयम् । जीवाभिगमाध्ययनं ध्यायेमासुगमगमगहनम् ॥ 23 ॥
Page #56
--------------------------------------------------------------------------
________________ परिशिष्ट-1 मूलम् षट्त्रिंशता पदैर्जीवाजीवभवविभावनीम् । प्रज्ञापनां पनायामि श्यामार्यस्याऽमलं यशः ॥ 24 ॥ विवृताद्यद्वीपस्थितिजिनजनिमहचक्रिदिग्विजयविधये । भगवति जम्बूदीपप्रज्ञप्ते ! तुभ्यमस्तु नमः ॥ 25 ॥ प्रणमामि चन्द्रसूर्यप्रज्ञप्ती यमलजातिके नव्ये । गुम्फवपुषैव नवरं नातिभिदाऽर्थात्मनापि ययोः ॥ 26 ॥ कालादिकुमाराणां महाहवारम्भसम्भृतैर्दुरितैः । दर्शितनरकातिथ्या निरयावलिका विजेषीरन् ॥ 27 ॥ पद्मादयः कल्पवतंसभूयमुपेयिवासः सुकृतैः शमीशाः । यत्रोदिताः श्रेणिकराजवंश्या उपास्महे कल्पवतंसिकास्ताः ॥ 28 ॥ चन्द्रसूर्यबहुपुत्रिकादिभिर्यत्र संयमविराधनाफलम् । भुज्यमानमगृणाद् गणाधिपः पुष्पिताः शमभिपुष्पयन्तु ताः ॥ 29 ॥ श्रीहीप्रभृतिदेवीनां चरित्रं यत्र सूत्रितम् । ताः सन्तु मे प्रसादानुकूलिकाः पुष्पचूलिकाः ॥ 30 ॥ वृष्णीनां निषधादीनां द्वादशानां यशःस्रजः । पुष्णन्तु भक्तिनिष्णानां दशां वृष्णिदशाः शुभाम् ॥ 31 ॥ वन्दे मरणसमाधिं प्रत्याख्याने महातुरोपपदे । संस्तारचन्द्रवेध्यकभक्तपरिज्ञाचतुःशरणम् ॥ 32 ॥ वीरस्तवदेवेन्द्रस्तवगच्छाचारमपि च गणिविद्या । द्वीपाब्धिप्रज्ञप्तिं तन्दुलवैचारिकं च नुमः ॥ 33 ॥ शिवाध्वदीपायोद्धातानुद्वातारोपणात्मने । चित्रोत्सर्गापवादाय निशीथाय नमो नमः ॥ 34 ॥ नियुक्तिभाष्यप्रमुखैर्निबन्धैः सहस्रशाखीकृतवाच्यजातम् । दशाश्रुतस्कन्धमनात्तगन्धं परैः सकल्पव्यवहारमीडे ॥ 35 ॥
Page #57
--------------------------------------------------------------------------
________________ 24 सर्वसिद्धान्तस्तवः षट्-सप्त-पङ्क्ति -विंशति-षट्गुणसप्त-प्रकारकल्पानाम् । विस्तारयिता कल्पितफलदः स्तात् पञ्चकल्पो नः ॥ 36 ॥ लेभे यद्व्यवहारेणाधुनान्त्येनापि मुख्यता । तं जीतकल्पमाकल्पकल्पं तीर्थश्रियः श्रये ॥ 37 ॥ अञ्चामि पञ्चजनवप्रमाणाचामाम्लसाध्यं कुमतैरबाध्यम् । महानिशीथं महिमौषधीनां निशीथिनीशं शिववीथिभूतम् ॥ 38 ॥ नियुक्तिभाष्यवार्तिकसङ्ग्रहणीचूर्णिटिप्पनकटीकाः । सर्वेषामप्येषां चेतसि निवसन्तु नः सततम् ॥ 39 ॥ परिकर्मसूत्रपूर्वानुयोगपूर्वगतचूलिकाभेदम् । ध्यायामि दृष्टिवादं कालिकमुत्कालिकं श्रुतं चान्यत् ॥ 40 ॥ यस्या भवन्त्यवितथा अद्याप्येकोनषोडशादेशाः । सा भगवती प्रसीदतु ममाङ्गविद्याऽनवद्यविधिसाध्या ॥ 41 ॥ वन्दे विशेषणवती सम्मतिनयचक्रवालतत्त्वार्थान् । ज्योतिष्करण्ड-सिद्धप्राभृत-वसुदेवहिण्डीश्च ॥ 42 ॥ कर्मप्रकृतिप्रमुखाण्यपराण्यपि पूर्वसूरिरचितानि । समयसुधाम्बुधिपृषतान् परिचिनुमः प्रकरणानि चिरम् ॥ 43 ॥ व्याकरणछन्दोऽलङ्कृति-नाटक-काव्य-तर्क-गणितादि । सम्यग्दृष्टिपरिग्रहपूतं जयति श्रुतज्ञानम् ॥ 44 ॥ सर्वश्रुताभ्यन्तरगां कृतैनस्तिरस्कृतिं पञ्चनमस्कृतिं च । तीर्थप्रवृत्तेः प्रथमं निमित्तमाचार्यमन्त्रं च नमस्करोमि ॥ 45 ॥ इति भगवतः सिद्धान्तस्य प्रसिद्धफलप्रथां, गुणगणकथां कण्ठे कुर्याज्जिनप्रभवस्य यः । वितरतितरां तस्मै तोषाद्वरं श्रुतदेवता, स्पृहयति च सा मुक्तिश्रीस्तत्समागमनोत्सवम् ॥ 46 ॥ ...
Page #58
--------------------------------------------------------------------------
________________ श्लोकः परिशिष्ट - 2 श्लोकानुक्रमणिका अङ्गुष्ठाद्यवतरदिष्टदेवतानां विद्यान.... अञ्चामि पञ्चघ्ननवप्रमाणाचामाम्लसाध्यं.... अनुयोगद्वाराणि...... अनवमनवमरससुधाहृदिनीं .... आनन्दादिश्रमणोपासक...... इति भगवतः सिद्धान्तस्य..... उच्चैस्तरोदञ्चितपञ्चचूडमाचारमाचार.... उद्यामुपोद्धातविकल्पकाल..... कथानकानां यत्रार्द्धचतत्रः..... कर्मप्रकृतिप्रमुखाण्यपराण्यपि..... कालादिकुमाराणां... गुणैर्यदध्ययनकलापकीर्तिता...... चन्द्रसूर्यबहुपुत्रिकादिभिर्यत्र.... जीवाजीवनिरूपि द्वेधा ...... ज्ञातैर्मृगापुत्रसुबाहुवादिभिः शासद्विपाकं...... तत्तत्सङ्ख्याविशिष्टार्थप्ररूपण.... त्रिषष्ठिसंयुक्तशतत्रयीमितप्रवादिदर्पाद्रि.... दशवैकालिकं.... नत्वा गुरुभ्यः श्रुतदेवतायै .... निर्युक्तिभाष्यप्रमुखैर्निबन्धै...... निर्युक्तिभाष्यवार्तिकसङ्ग्रहणी..... श्लोकाङ्क 19 38 8 9 16 46 10 5 15 43 27 18 29 23 20 13 11 4 1 35 39
Page #59
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः Gw2G GM पद्मादयः कल्पवतंसभूयमुपेयिवासः.... परिकर्मसूत्रपूर्वानुयोग.... पिण्डविधिप्रतिपत्तावखण्डपाण्डित्य.... प्रणिधाय यत्प्रवृत्ता.... प्रणमामि चन्द्रसूर्यप्रज्ञप्ती.... प्रवचननाटकनान्दीप्रपञ्चित.... महऋषिमहासतीनां.... यस्या भवन्त्यवितथा.... या षट्त्रिंशत्सहस्रान् प्रतिविधिसजुषां.... युक्तिमुक्तास्वातिनीरं.... लेभे यद्व्यवहारेणा.... वन्दे मरणसमाधि.... वन्दे विशेषणवती.... विवृताद्यद्वीपस्थिति.... वीरस्तवदेवेन्द्रस्तवगच्छाचारमपि.... वृष्णीनां निषधादीनां.... व्याकरणछन्दोऽलङ्कृति-नाटक.... शिवाध्वदीपायोद्धातनुद्धातारोपणात्मने.... श्रीहीप्रभृतिदेवीनां चरित्रं.... षट्त्रिंशता पदैर्जीवाजीव..... षट्सप्तपङ्क्तिविंशतिषट्गुण.... सर्वश्रुताभ्यन्तरगां कृतैनस्तिरस्कृति.... सामायिकादिक-षडध्ययन.... सूर्याभवैभवं विभावनदृष्टतीर्थ-.... स्थानाङ्गाय दशस्थानस्थापिता.... MW Sms
Page #60
--------------------------------------------------------------------------
________________ श्लोकः आगममाइओ वर्णादे इह खलु. उसे निसे परिशिष्ट - 3 उद्धरणस्थलसङ्केतः चत्तारि सूरा पण्णत्ता चुलिअं तु तओ इंदा पण्णत्ता श्लोक क्रमाङ्क स्थानम् उप्पाहि पुंडरिआ कहणणं भंते जीवा सुहकम्मं गणकयं दव्वे अद्ध नवहिं ठाणेहिं रोगुप्पत्ति पंचहिं ठाणेहिं जीवा दुल्लहबोहि पंचहिं अचित्तवाउकाइआ पायदुगं जंघोरु विवक्षातः कारकाणि सोहम्मीसाण 37 20 4 46 12 40 12 4 12 5 12 12 12 40 12 28 व्यवहार, (पञ्चाशक 770 ) सिद्धहेम. 1 / 2 / 21 दशवैकालिक चूलिका - 1 आवश्यक निर्युक्ति 140 स्थानांग ( ? ) नन्दीसूत्र हारि. वृत्ति 79 स्थानांग 4-317 दशवैकालिक चूलिका 2 स्थानांग 3 - 1 (127 ) आवश्यक निर्युक्ति-660 स्थानांग 9-667 स्थानांग 5-2-426 स्थानांग 5-3-444 नन्दीसूत्र हारि. वृत्ति 79 न्यायसङ्ग्रहः 11 नन्दीसूत्र हारि. वृत्ति 84
Page #61
--------------------------------------------------------------------------
________________ का. स्थ. 1 मू. 1 प्रस्ता. 1 प्रस्ता. 1 प्रस्ता. 1 अव. 1 अव. 1 अव. 1 अव. 2 अव. 2 अव. 2 अव. 2 अव. 2 अव. 3 अव. 3 अव. 4 अव. 5 मू. 5 अव. 5 अव. 5 अव. 5 अव. 5 अव. 5 अव. 5 अव. 6 मू. 6. अव. 6. अव. 7 मू. 9 अव. 9 अव. टि. आ प्रत 1 नुन्नः 1 देवी 2 उपदीकृता 3 निजनामांकिता 1 2 3 प्रसरणानि 4 परिशिष्ट- 4 सर्वसिद्धान्तस्तवः ( पाठान्तर ) 1 सामायिकादिकानि 2 यानि षडध्ययनानि 1 निष्पादकत्वात् 2 एवोर्मयः 1 1 स्तौम्योघनियुक्ति 1 ओघनियुक्ति स्तौमि 2 खित्तकाल 3 षष्टस्य 4 कालश्च 5 रूपा ओघसामाचारी 6 आचाराभिधवस्तुनो 7 प्राभृतानि 1 मृष्टा 1 विशुद्धि 2 मृष्टाः 1 कन्दलयतु 1 शान्ताख्यः 2 पूजयामि B प्रत 3 प्रपञ्चनं वरा चूर्णिः प्रपञ्चतपरावचूर्णिः 4 वृत्ति: इति नास्ति । 5 अर्थनिवहा अर्थकथनंवहा निष्पादितत्वात् एवकर्मयः 'देवानां' इत्यधिकम् । तनुः इति नास्ति । उपपदीकृता इति नास्ति । 4 'श्रुत' इत्यधिकम् । ' इति सूत्रेण सम्प्रदान चतुर्थी' इत्यधिकम् । प्रसारणानि सामायिकादिकानि इति नास्ति । तत्स्वरूपं शिवरमाया नौम्योघनियुक्ति इति नास्ति । इति नास्ति । षष्टा कालस्यश्च इति नास्ति । आचाराधिभवस्तुनो प्राभृतान मिष्टा कन्दल इति नास्ति । इति नास्ति । C प्रत तनोमि इत्यधिकम् । नौम्योघनियुक्ति आचाराभिधानवस्तुनो मिष्टा विशुद्धा मिष्टाः D प्रत
Page #62
--------------------------------------------------------------------------
________________ परिशिष्ट-4 सर्वसिद्धान्तस्तवः (पाठान्तर) B प्रत C प्रत D प्रत का.स्थ. | टि. आ प्रत 9 अव. | 3 नारदादिभिः 10 अव.] 1 प्रपद्ये 11 अव. | 1 श्रुतस्कन्धमयं 11 अव. नारदाभिः प्रतिपद्ये इति नास्ति । यदुक्तं असीससयं इत्यादि नास्ति । ममापि 12 मू. | 1 नमामि 12 अव. | 1 जुद्धसुरे 12 अव. | 2 सरिराणुमए 12 अव. | 3 संघस्स 12 अव. | 4 युद्धसुरे सरिराणु इति नास्ति । देवाणं इत्यधिकम् । पडिकुलणाए इति नास्ति । इच्चेइ एहिं 12 अव. | 5 पडिकुलणयाए 12 अव. साहू 12 अव. |7 इच्चेइहिं 12 अव. 5 स्थानाङ्गाय अहं नमामि । विवक्षातः इति नास्ति । 13 अव. | 1 समवायाङ्गं 14 अव.|1 इति न्यायात् समवायं 'रङ्गन्तो ये तरङ्गाः रचनाविशेषाः ते रङ्गतरङ्गा उ कल्लोला इत्यधिकम् । 'इति' इत्यधिकम् । 14 अव. | 2 इति इत्यधिकम् पूज्याभिधानम् सुभगार्थो गोतपद्मावती सुकृतिन 14 अव. | 3 पूजाभिधानम् 16 मू. | 1 सुभगार्थाः 17 मू. | 1 गौतमपद्मावती 17 अव. | 1 कृतिन 18 अव. | 1 जालिमुख्याः । जालिमुख्या 18 अव. 2 अनुत्तराणि 19 मू. 1 अवतरदिष्ट 19 अव. | 1 अवतरो 20 मू. 1 ज्ञातैमूंगा 20 अव. | 1केषां इति नास्ति । अनुत्तरादिभि अवरतदिष्ट अवतारो ज्ञातैमृगा तेषां
Page #63
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः C प्रत D प्रत का.स्थ. टि. आ प्रत 20 अव. | 2 इत्यत्र 20 अव. |3 B प्रत इत्यर्थत्र परमते इत्यधिकम् । पूर्वगणधर देवनरकाणाम् तदत्र देवेभ्यः कान्ति सुगमगहनं अधिकारास्तासां नवकेन नवकेन 20 अव. | 4 सर्वगणधर 20 अव. | 5 एतद्वाचनाग्रहणात् एतद्वाग्रहणात् 21 मू. |1 प्रणिधाय यत्प्रवृत्ता । प्रणिधायवत् प्रवृत्ता 21 अव. | 1 ततिः ततः 21 अव. | 2 अतिदेशो अन्यत्र अतिदेशान्य अन्यत्र 21 अव. 3 देवनरनारकाणाम् 21 अव. | 4 शस्त्रपरिज्ञाध्ययन शस्त्रपरिज्ञाताध्ययन 21 अव. |5 भवै हवै 21 अव. | 6 तत्र तदत्र 22 अव. | 1 दृष्टं इति नास्ति । 22 अव. | 2 सङ्को सङ्घा 22 अव. |3 देवस्य 22 अव. 4 किमित्ययमुत्कृष्ट किमित्युत्कृष्ट 23 मू. 1 नवक 23 मू. 2 सुगमगमगहनं 23 अव. 1 युक्तयस्तासां अधिकारास्तासां 23 अव. | 2 नवकं तेन नवकेन 23 अव. | 3 अभिगमो अभिमो 24 मू. |1 भव 1 पनायामि यामि 1 तुभ्यमस्तु नमः तुभ्यमस्तुमः 1 पञ्चमोपाङ्गं पञ्चमाङ्गोपाङ्गं 25 अव. | 2 जन्ममहः |1 यमलजाति यमलयात 26 मू. | 2 आत्मनापि आत्मनोपि 26 अव. | 1 गुम्फवपुषैव गुम्फवपुषैर्गुम्फेनैव 27 मू. |1 विजेषीरन् 27 अव. |1 वैरे 27 अव. | 2 दुरितैः इति नास्ति। 27 अव. | 3 प्राप्तिर्याभिस्ता 28 मू. | 1 पद्मादयः 28 अव. 1 देवत्वं इति नास्ति । 28 अव. | 2 कथिताः 28 अव. | 3 सोहम्मीसाणकप्प । सोहम्मीण कप्पे जाणि 29 मू. |1 अगृणाद् गणाधिपः । अगृणाधिपः भाव भाव जन्महः यमलजात जेषीरन् इति नास्ति । प्राप्तिर्यकाभिस्ता पद्मावतं उक्ताः उक्ताः
Page #64
--------------------------------------------------------------------------
________________ परिशिष्ट-4 सर्वसिद्धान्तस्तवः (पाठान्तर) 31 का.स्थ. | टि. आ प्रत B प्रत C प्रत D प्रत बहुपुत्रिकाऽपनत्या कीर्तितं 29 अव. | 1 बहुपुत्रिकाऽनपत्या 30 मू. |1 सूत्रितं 30 अव. | 1 मे मम 31 मू. | 1 शुभाम् । 31 अव. | 1अन्धकवृष्णिगोत्रजा इति नास्ति । शुभम् । अन्धकवृष्णिदशा भक्तिपरायणाना नां द्वादशानां यशःस्रजो यशोमाला इव तन्दुलवैतालिकं नामा नस । 33 अव. | 1 तन्दुलवैचारिक 34 मू. | 1 नमो नमः । 34 अव. | 1 उद्धाताऽनुद्धा तारोपणात्मने 34 अव. | 2 उद्घातात्मने ऽजीवाजीवभाव प्ररूपिकं प्रज्ञापनां समवायाङ्गोपाङ्गं यामि स्तौमि शामार्यस्य कालिकाचार्यस्य अमलयशस्तत्र तदधिकारात्' इत्यधिकम् । अपवादेः करणे इति नास्ति । 34 अव. | 3 अपवादः कारणे । 34 अव. | 4 आचाराङ्गपञ्चम चूडायै नमो नमः वीप्सायां द्वित्वम् 35 अव. | 1 ग्रन्थे इत्यधिकम् । इति नास्ति । फलप्रद कल्पमल्पं 35 अव. | 2 सह वर्तते यः स 36 अव. 1 फलदः फल: 37 मू. 1 धुनान्त्येनापि धनान्तेनापि 37 मू. 2 कल्पकल्पं 37 मू. | 3 श्रये 37 अव. | 1 यदाचारेण 37 अव. | 2 ANA इति नास्ति । 37 अव. 3 जीतव्यवहारोऽन्त्यः । जीतव्यवहारोऽन्यः । 38 अव. श्रिये जीतनाम्ना नियुटुं योगं निर्यढं योगं
Page #65
--------------------------------------------------------------------------
________________ सर्वसिद्धान्तस्तवः का.स्थ. | टि. आ प्रत B प्रत C प्रत इत्यधिकम् । D प्रत इत्यधिकम् । सङ्ग्रही नवसन्तु सूत्रार्थ हदि 39 मू. | 1 सङ्ग्रहणी 39 मू. | 2 निवसन्तु 39 अव. 1 सूत्रोक्तार्थ 39 अव. | 2 अपि इति नास्ति । 40 अव. 1 पूर्वाणि पूर्वाङ्गेभ्योऽर्थतो 40 अव. 2 ध्यायामि । ध्यायातामि । 40 अव. |3 सूत्रकृता. इति नास्ति । 40 अव. | 4 इत्यादि अथवा इति नास्ति । गणहरकयमंगगयं 40 अव. | 5 जं कय जं कथ्य 41 मू. |1 विधि 42 अव. | 1 वन्दे. विशेषणवर्ती । इति नास्ति । सम्मति नयचक्रवाल तत्त्वार्थान् । ज्योतिष्करण्डसिद्धप्राभृत वसुदेवहिण्डीश्च 44 अव. | 1 कृतमपि कृतमभिपि 44 अव. | 2 सम्यगष्टयो सम्यग् दैवौ दृष्टयो देवाः तत् 44 अव. | 3 श्रुतज्ञानं 45 अव. |1 मध्यगां मध्यमगां 45 अव. | 2 आचार्यमन्त्रं च आचार्य नमस्करोति नमस्करोमि 46 मू. 1 तोषाद्वरं तोषाद्वारं 46 अव. 1 श्रुतेन सङ्घादिकार्ये इति नास्ति । | ग्राम उद्धास्यते समुत्थानश्रुतेन 46 अव. | 2 उप्पाहि उप्पाइ 46 अव. | 3 पुण्डरीकमुत्प्लुत्य पुण्डरीकतुल्लत्य ज्ञातं
Page #66
--------------------------------------------------------------------------
________________ परिशिष्ट-5 व्याख्याकोशः व्याख्या श्लोकः पूजयामि अन्यत्र विस्तरेण प्ररूपितस्य वस्तुनः सपेण कथनम् प्रकटित शब्दः अञ्चामि अतिदेशाधिकृतानवरम अनुत्तर अपवाद= अपुनर्भवपुर= आरोपण= आश्रवविधि इन उत्सर्ग= उदञ्चित उद्धात उपपद उपपात उपाङ्ग उपोद्धात ओघ= प्रधान कारणे प्रतिषिद्धसेवा मोक्षनगर उचितस्थाने प्रयोजनम् कर्मपुद्गलादान श्रीवीर मुख्यमार्ग प्रकटीकृत गुरूप्रायश्चित्तविशेष पूर्वपद उत्पाद अङ्गस्योप=समीपे शास्त्रस्यादि सामान्य साध्वाचार देवत्व अवचूर्णि नमिऋषि श्रीवीरसिद्धान्त दृष्टान्त विषमपदव्याख्या निरन्तरव्याख्या श्रेणि कल्प3 कल्पवतंस चूर्णि जालि= जिनागम ज्ञात टिप्पनक टीका तति
Page #67
--------------------------------------------------------------------------
________________ 34 नवमरस= नव्य= निशीथ = पनायामि= परिग्रह= पिण्ड= प्रतिपत्ति= प्रतिविधि = प्रमेय = प्ररूपण= प्रवचन= प्रशमि= भावदृक्= भाष्य= भाष्य = महाहवा= वार्तिक= विधि= विपाक= वृजिन = वृत्ति= वृष्णि= व्यवहार= श= शमीश= श्यामार्य= श्रुतदेवता= श्रुति = संवर= सङ्ग्रहणी= सम्यग्दृष्टि= हादिनी = शान्तरस भिन्न मध्यरात्र स्तौमि स्वीकृति आहार युक्ति उत्तर पदार्थ कथन जनमत ऋषि ज्ञान सूत्रार्थप्रपञ्चन सूत्रोक्तार्थप्रपञ्चक महायुद्ध उक्तानुक्तदुरुक्तार्थानां चिन्ताकारि दोषरहित्वेन विशुद्धि परिणाम पाप अनुगतार्थकथन अन्धकवृष्णिगोत्रज आचार सुख RSI कालिकाचार्य सरस्वती श्रवण आश्रवनिरोध सूत्रोक्तार्थसङ्ग्राहिका जैन वज्र सर्वसिद्धान्तस्तवः 9 26 34 24 44 6 23 14 3 13 7 18 16 2 39 27 39 6 20 1 2 m 31 37 19, 29 28 24 1 6 19 39 44 av 11
Page #68
--------------------------------------------------------------------------
________________ ग्रन्थ का नाम काव्यमाला भा-7 जैन साहित्यनो संक्षिप्त इतिहास (जै.सा.saM.i ) जैनस्तोत्र सन्दोह ठाणांग समवायांग नन्दीसूत्रम् निर्युक्ति सङ्ग्रह परिशिष्ट- 6 सम्पादनोपयुक्तग्रन्थसूची न्यायसङ्ग्रहः प्राकृतपद्यानामकारादि क्रमेण अनुक्रमणिका 1-2 संस्कृत पद्यानामकारादिक्रमेण अनुक्रमणिका 1 सिद्धहेमशब्दानुशासन सम्पादक मोहनलाल दलीचंद देसाई मुनिश्री जम्बूविजयजी मुनिश्री पुण्यविजयजी A. श्री विजयजिनेन्द्रसूरिजी प्रकाशक निर्णयसागर मोद. देसाई महावीर जैन विद्यालय, मुंबई प्राकृत ग्रंथ परिषद्, अहमदाबाद हर्षपुष्पामृत ग्रन्थमाला, जामनगर हर्षचन्द्र भुराभाई मुनिश्री विनयरक्षित वि. शास्त्रसंदेशमाला, सुरत मुनिश्री विनयरक्षित वि. शास्त्रसंदेशमाला, पं. बेचरदास दोशी सुरत युनि. ग्रन्थ निर्माण बोर्ड, अहमदाबाद.
Page #69
--------------------------------------------------------------------------
________________ मुखपृष्ठ परिचय प्रकृति के प्रसिद्ध पांच मूल तत्त्व है । पृथ्वी, जल, अग्नि, वायु, आकाश । भारत का प्रत्येक दर्शन या धर्म इन पांच में से किसी एक तत्त्व को केंद्र में रखकर विकसित हुआ है । जैन धर्म का केंद्रवर्ती तत्त्व अग्नि है । अग्नि तत्त्व ऊर्ध्वगामी, विशोधक, लघु और प्रकाशक है। श्रुतज्ञान अग्नि की तरह अज्ञान का विशोधक है और प्रकाशक है । अग्नि के इन दो गुणधर्मों को केंद्र में रखकर मुखपृष्ठ का पृष्ठभूमि (ठेमे) तैयार किया गया है । कृष्ण वर्ण अज्ञान और अशुद्धिका प्रतीक है । अग्नि का तेज अशुद्धियों को भस्म करते हुए शुद्ध ज्ञान की और अग्रसर करता है । विशुद्धि की यह प्रक्रिया श्रुतभवन की केंद्रवर्ती संकल्पना (Core Value) है। अग्नि प्राण है। अग्नि जीवन का प्रतीक है । जीवन की उत्पत्ति और निर्वाह अग्नि के कारण होता है। श्रुत के तेज से ही ज्ञानरूप कमल सदा विकसित रहता है और विश्व को सौंदर्य, शांति एवं सुगंध देता है । चित्र में सफेद वर्ण का कमल इसका प्रतीक है। श्रुतभवन में अप्रगट, अशुद्ध और अस्पष्ट शास्त्रों का शुद्धिकरण होता है । शुद्धिकरण के फलस्वरूप श्रुत तेज के आलोक में ज्ञानरूपी कमल का उदय होता है ।