SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्लोकः परिशिष्ट - २ श्लोकानुक्रमणिका अङ्गुष्ठाद्यवतरदिष्टदेवतानां विद्यान.... अञ्चामि पञ्चघ्ननवप्रमाणाचामाम्लसाध्यं.... अनुयोगद्वाराणि...... अनवमनवमरससुधाहृदिनीं .... आनन्दादिश्रमणोपासक...... इति भगवतः सिद्धान्तस्य..... उच्चैस्तरोदञ्चितपञ्चचूडमाचारमाचार.... उद्यामुपोद्धातविकल्पकाल..... कथानकानां यत्रार्द्धचतत्रः..... कर्मप्रकृतिप्रमुखाण्यपराण्यपि..... कालादिकुमाराणां... गुणैर्यदध्ययनकलापकीर्तिता...... चन्द्रसूर्यबहुपुत्रिकादिभिर्यत्र.... जीवाजीवनिरूपि द्वेधा ...... ज्ञातैर्मृगापुत्रसुबाहुवादिभिः शासद्विपाकं...... तत्तत्सङ्ख्याविशिष्टार्थप्ररूपण.... त्रिषष्ठिसंयुक्तशतत्रयीमितप्रवादिदर्पाद्रि.... दशवैकालिकं.... नत्वा गुरुभ्यः श्रुतदेवतायै .... निर्युक्तिभाष्यप्रमुखैर्निबन्धै...... निर्युक्तिभाष्यवार्तिकसङ्ग्रहणी..... श्लोकाङ्क १९ ३८ ८ ९ १६ ४६ १० ५ १५ ४३ २७ १८ २९ २३ २० १३ ११ ४ १ ३५ ३९
SR No.009264
Book TitleSarva Siddhanta Stava
Original Sutra AuthorN/A
AuthorJinprabhasuri, Somodaygani
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages69
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy