SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ६ सर्वसिद्धान्तस्तवः पाद्यतया जीवादयः पदार्था इति स्थानान्यधिकारविशेषास्तथाहितओ इंदा पन्नत्ता-तं जहा देविंदे असुरिंदे मणुस्सिंदे । [स्थानांग ३-१(१२७)] चत्तारि सूरा पन्नता तं जहा-खंतिसूरे तवसूरे दाणसूरे जुद्धसूरें । [स्थानांग ४-१(३१७)] पंचविहा अचित्तवाउकाइआ पन्नत्ता-तं जहा-अक्कंते धंते पीलिए सरिराणुमएं संमुत्थिए [(स्थानांग ५०३ (४४४)] पंचहि ठाणेहिं जीवा दुलहबोहिअत्ताए कम्मं पकरंति । तं जहाअरहंताणं अवन्नं वयमाणे, अरहंतपण्णतस्स धम्मस्स, आयरियउवज्झायाणं, चाउवन्नस्स संघस्सरे, विविक्कतवबंभचेराणं अवन्नं वयमाणे । [(स्थानांग ५-२ (४२६)] नवहिं ठाणेहिं रोगप्पत्ति सिआ । अच्चासणाए अहिआसणाए अनिद्दयाए अइजागरियाए उच्चानिरोहेणं पासवणनिरोहेण अद्धागमणेणं भोअणपडिकुलणयाए इंदियत्थकोवणयाए [( स्थानांग ९- (६६७)] कहण्णं भंते जीवा सुहं कम्मं बंधंति ? । गोअमा ! सम्मइंसणसुद्धीए, पसत्थमण-वयणकायजोएणं, इंदियनिग्गहेणं, कोहविजयेणं, धम्मसुक्कज्झाणेणं, आयरियउवज्झाय-६साहु-साहम्मिअभत्तीए, दाणसीलतवभावणप्पभावणाए, वेरग्गेणं, निस्संगेणं, संविभागेणं । "इच्चेइहिं दसहिं ठाणेहिं जीवा सुहं कम्मं बंधति । इत्यादयः । एवमेतेषु दशस्थानेषु स्थापितान्यखिलवस्तुनि यत्र तस्मै स्थानाङ्गाय अहं नमामि। विवक्षातः कारकाणि इति न्यायात् स्थानाङ्गायेति सम्प्रदानम् ॥१२॥ [मू०] तत्तत्सङ्ख्याविशिष्टार्थप्ररूपणपरायणम् । संस्तुमः समवायाङ्गं समवायैः स्तुतं सताम् ॥१३॥ (अनुष्टुप्)
SR No.009264
Book TitleSarva Siddhanta Stava
Original Sutra AuthorN/A
AuthorJinprabhasuri, Somodaygani
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages69
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy