________________
सर्वसिद्धान्तस्तवः
[मू० ] उद्यामुपोद्घातविकल्पकालभेदप्रभेदप्रतिभेदरूपाम् ।
मिताभिधानाममिताभिधेयां नौम्योघनिर्युक्तिममोघयुक्तिम् ॥५॥ ( उपेन्द्रवज्रा )
m
(अव०) उद्यां=प्रशस्यां मिताभिधानां = स्तोकशब्दां अमिताभिधेयां=बह्वर्थां अमोघयुक्ति = सफलयुक्तिम् ओघनिर्युक्ति नौमि = स्तौमि । किं विशिष्टाम् ? उपो० उपोद्घातः = शास्त्रस्यादिः । तस्य विकल्पा=द्वाराणि ★ उसे निद्देसे अनिग्गमे खित्तकाल इत्यादीनि २६ ( षड्विंशतय: ) (आ०नि०१४०) तत्र विकल्परूपः कालः तस्य भेदाः ११ (एकादश) नामस्थापनाद्रव्यादयः “दव्वे अद्ध अहाउअ उवक्कमे (आ०नि०६६०) इत्यादिगाथयोक्ताः । तेषु षष्ठस्य भेदस्योपक्रमकालस्य प्रभेदौ सामाचार्युपक्रमकालः यथायुष्कोपक्रमकालश्च । तयोः प्रथमस्य त्रयः प्रतिभेदाः ओघसामाचारी, इच्छाकारादिदशविधसामाचारी, पदविभागसामाचारी (च) त्रि(ते)षु ओघ :- सामान्यं सङ्क्षेपाभिधानरूपा सामाचारी ओघसामाचारी५ तद्रूपा ओघनिर्युक्तिः श्रीभद्रबाहुस्वामिना नवमपूर्वात्तृतीयादाचाराभिधवस्तुनो विंशतितमप्राभृतान्निर्यूढा साम्प्रतिकसाधूनां हिताय अस्मिन्काले स्थिरीकृता श्री आवश्यकनिर्युक्तौ गणधरवादस्याग्रे । सम्प्रति च सुखपाठाय पृथग्ग्रन्थरूपा विहिताऽस्ति, ताम् ॥५॥ [मू० ] पिण्डविधिप्रतिपत्तावखण्डपाण्डित्यदानदुर्ललिताम् । ललितपदश्रुतिमृष्टामभिष्टुमः पिण्डनिर्युक्तिम् ॥६॥ ( आर्या )
★ उद्देसे निद्देसे अनिग्गमे खित्तकाल पुरिसे अ । कारण पच्चय लक्खण नए समोआरणाणुमए ॥ २४०॥ दव्वे अद्ध अ अहाउय उवक्कमे देसकालकाले य । तह य पमाणे वण्णे भावे पगयं तु भावे ||६६०॥