________________
सर्वसिद्धान्तस्तवः
(अव०) अवश्यकरणादावश्यकं सामायिकादिकानि' = सामायिक-चतुर्विंशतिस्तव-वन्दनक-प्रतिक्रमण-कायोत्सर्ग-प्रत्याख्यान रूपाणि यानि२ षडध्ययनानि तत्स्वरूपं शिवरमाया वदनात्मदर्श= वदनदर्पणतुल्यम् । पुनः किं विशिष्टं ? निर्यु० नियुक्तिः श्रीभद्रबाहुकृता ३१ (एकत्रिंशत्) शतप्रमाणा, भाष्यं= सूत्रार्थप्रपञ्चनं३, वरा चूणिः १८ (अष्टादश)सहस्रप्रमाणा पूर्वर्षिविहिता विचित्रा, वृत्तिः = अनुगतार्थकथनम् २२ (द्वाविंशति) सहस्रप्रमिता एताभिः स्पष्टीकृता अर्थनिवहा यस्य तथाविधं हृदये वहामि स्मरामि ॥२॥ [मू०] युक्तिमुक्तास्वातिनीरं प्रमेयोनिमहोदधिम् ।
विशेषावश्यकं स्तौमि महाभाष्यापराह्वयम् ॥३॥(अनुष्टुप् )
(अव०) युक्तय एव मुक्ता मौक्तिकानि तासां निष्पादकत्वात्स्वातिनीरं प्रमेयाः= पदार्थास्त एवोर्मय:२=कल्लोलास्तेषां महोदधिम् । महाभाष्यमित्यपर आह्वयो नाम यस्य तद्विशेषावश्यकं स्तौमि ॥३॥ [मू०] दशवैकालिकं मेरुमिव रोचिष्णुचूलिकम् ।
प्रीतिक्षेत्रं सुमनसां सत्कल्याणमयं स्तुमः ॥४॥ (अनुष्टुप्)
(अव०) विकालेन अपराह्नरूपेण निर्वृत्तानि वैकालिकानि दश अध्ययनानि यत्र तत् श्रीशय्यम्भवसूरिकृतं दशवैकालिकं मेरुमिव रोचिष्णू-दीप्ते चूलिके इह खलु० (द०वै०चू०१) चूलिअं तु पव० (द०वै०चू०२) रुपे यत्र । पक्षे चूला ४० (चत्वारिंशत्) योजनमाना । सुमनसाम्=उत्तमानाम्, पक्षे देवानां प्रीतिस्थानं सत्क०= श्रेयोमयम् पक्षे१ सुवर्णमयं स्तुमः ॥४॥