SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सर्वसिद्धान्तस्तवः अपिशब्दात्शब्दतोऽपि ॥२६॥ [मू०] कालादिकुमाराणां महाहवारम्भसम्भृतैर्दुरितैः । दर्शितनरकातिथ्या निरयावलिका विजेषीरन् ॥२७॥(आर्या) (अव०) काला० कालादिदशकुमाराणां चेटककोणि(क)वैरे' महाहवारम्भसम्भृतैः= महायुद्धारम्भोपार्जितैर्दुरितैः२=पापैर्दर्शितं नरकातिथ्यं नरकभवप्राप्तिर्याभिस्ता निरयावलिका विजेषीरन्-विजयन्ताम् । तत्र कालादिकुमाराणां वर्णनात् ॥२७॥ [ मू०] पद्मादयः कल्पवतंसभूय मुपेयिवासः सुकृतैः शमीशाः । यत्रोदिताः श्रेणिकराजवंश्या उपास्महे कल्पवतंसिकास्ताः ॥२८॥ ( उपेन्द्रवज्रा) (अव०) पद्मा० श्रेणिकराजवंश्याः पद्मादयः शमीशा=ऋषयः सुकृतैः कल्पवतंसभूयं देवत्वं' उपेयिवासः प्राप्ताः यत्रोदिताः कथिताः, ताः कल्पवतंसिकाः वयम् उपास्महे। सोहम्मीसाणकप्पजाणि' कप्पठाणाणि ताणि कप्पवडिंसयाणि तेसु जे जेण तवविसेसेण उववन्ना इड्डि वा पत्ता सवित्थरं वन्निज्जति । याभिर्ग्रन्थपद्धतिभिस्ताः कल्पाः ॥२८॥ [मू०] चन्द्रसूर्यबहुपुत्रिकादिभि, यंत्र संयमविराधनाफलम् । भुज्यमानमगृणाद् गणाधिपः? पुष्पिताः शमभिपुष्पयन्तु ताः ॥२९॥ (रथोद्धता) (अव०) चन्द्र० यत्र संयमविराधनायाः फलं चन्द्रसूर्यो राजानौ
SR No.009264
Book TitleSarva Siddhanta Stava
Original Sutra AuthorN/A
AuthorJinprabhasuri, Somodaygani
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages69
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy