Book Title: Dipalikakalp
Author(s): Jinsundarsuri
Publisher: Labdhisuri Jain Granthmala
Catalog link: https://jainqq.org/explore/600318/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीलब्धिसूरीश्वर-जैनग्रन्थमालायाः त्रिंशत्तमो मणिः [30] आत्म - कमल - लब्धि-लक्ष्मण - सूरीश्वरेभ्यो नमः श्रीश्रुतस्थविराचार्यदेव-श्रीजिनसुंदरसूरीश्वरेण विरचितः ॥ shriidiipaalikaa-klpH|| Wan nava-स्मरणानि गौतमखामिरासश्च ए 9 एतस्य ग्रन्थस्य संयोजकः संशोधकश्च पू. मुनिराज-श्रीहेमेन्द्रविजयजी-महाराजः ॥ श्रीसंघप्रदत्त - द्रव्यसाहाय्येन प्रकाशिका, श्रीलब्धिसूरीश्वर-जैनग्रन्थमाला. mu0 छाणी (जील्ला - वडोदरा) संचालक-चंदुलाल जमनादास शाह वीर -saM0 2479, विक्रम -saM0 2009 ॥ मूज्यामूल्यम् 3 क्राइस्टाब्द-1952 Page #2 -------------------------------------------------------------------------- ________________ दीपालिका कल्पः v ? v Printed by Laxmibai Narayan Chaudhari, at the Nirnaya Sagar Press, 26-28 Kolbhat Street, Bombay 2. :tKHtbvtKHvKHtKHtbtKHtKHtbvtKHvKHtKHKHtKHvKHtKHtSHvtpvtltltltltltl Published by Chandulal Jamnadas Shah, Cheni, Baroda. ? v Page #3 -------------------------------------------------------------------------- ________________ ग्रन्थकारनो-परिचय अने प्राकथन. अथ श्रतभक्त विद्वजनोना हस्तकमलमां आ ग्रन्थ मुकतां सहर्ष थाय छे के, दरापुरा, छाणी, सुरत, आदि जुदा जुदा ज्ञानभंडारोमांथी हस्तलिखीत प्रतो उपरथी आ ग्रन्थ तैयार करी छपाववा उद्यमशील बनता भवितव्यताना कारणे केटला वर्षो थया वचमां अटकी गयो हतो जे आजे पूर्ण थई बहार आवे छे. ग्रन्थकारनो-परिचय-A ग्रन्थकारनी जन्मभूमि, जाति, दीक्षा समय, परिवार, प्रशस्तिना अभावमां विशेष जाणी शकातुं नथी परंतु गुयोग, गुरुपरंपरा, आचार्यपद, अन्य ग्रन्थोथी तथा अन्तमां आवता लो. 436 थी कर्तानो समय 1483 अने गुरु-श्रीतपागच्छाधिपति पू. श्री सोमसुंदरसूरीश्वरजी मा ना शिष्य pRo श्री जिनसुंदरसूरीश्वरजी मा आ वस्तु मालम पडे छे. हवे अन्य ग्रन्थमांथी- श्री सोमसुंदरसूरिजी मावि. सं. 1437 मां श्री ज्यानंदसूरि पासे दीक्षा लीधी, वि. सं. 1450 मां श्री उपाध्याय थया, अने वि. सं. 1457 मां श्रीदवसुंदरसूरिजीए तेमने आमार्यपद पदवी आपी पोताना पट उपर स्थापन कर्या, वि. सं. 1499 मां तेओ स्वर्गवासी थया, तेओश्रीना विद्वान घणा शिष्य पैकीना आ श्रीदीपालिका-ka9पना कर्ता श्रीजिनसुंदरसूरिजी माता पण हता, हवे जैन साहित्यनो संक्षिप्त इतिहासमांथी पाने-455 परथी "गुणराज नामना श्रावके प्रथम सं. 1457 बीजी सं. 1462 मां श्री शत्रुंजय रेवताचल महातीर्थ यात्रा करी अने त्रीजी 1477 मां दश-देवालय सहित पूओ श्री सोमसुंदरसूरिजी मा ने साथे लई पातशाहना फरमान । मेळवी एक मोटा संघपति तरीके श्री विमलाचल-तीर्थनी यात्रा करी मधुमति पुरि (महुवा)मां आ संघपतिए उत्सवपूर्वक श्रीजिनसुंदर वाचकने सूरिपद अपाव्युं" वळी श्राविधि प्रकरणना भाषान्तरनी प्रशस्तिमां पण pU0 श्रीरत्नशेखरसूरिजी मा लखे छे के-"WIFT - वराजना गिनणु वाघा । अर्थ-तपश्चर्या करवाथी एकांगी (एक वडीया शरीरवाळा) छे छतां पण अगीर अंगना पाडी चोथा शिष्य श्रीजिनसुंदरसूरि थया." EL CUCLCCLLLCLCLCLCL Page #4 -------------------------------------------------------------------------- ________________ दीपालिकाकल्पे ॥ ऋ ॥ लोक 8 नी टिप्पणीमां भिक्षुक-कमकने सोपार,नगरमां दीक्षा आपी ए लखाण-छाणीमां श्रीकाति vi0 मा ना हस्तलिखीत दीपालि- प्रस्तावना काकल्पमांथी लीधेल छे, ज्यारे पूश्री हेमचंद्रसूरि मा ना परिशिष्ट-पर्व सर्ग 11 पाने 63 मां कौशाम्बी नगरीमां द्रमक-भिक्षुकने दीक्षा आपीने संप्रति-राजा थया. तत्त्वबहुश्रुतगम्य. ग्रन्थकारनो सामान्य अनाघनत कालथी शुभाशुभ कर्मना योगे चतुर्गतिमां परिभ्रमण करता जीवोने सर्वथा कर्मनो क्षय अने मोक्षसुखनी प्राप्तिने माटे ज्ञान । दर्शन-चरित्र ए परम आलंबन छे, आत्मा अद्यापि भवांत करी शक्यो नथी. एमां जो कोई कारण होय तो ते सम्यफ-ज्ञाननी प्राप्तिनो अभाव परिचय छे, तेथी ते ज्ञाननी प्राप्ति अने भक्ति माटे आ श्रीदीपालिका-ka9पनो प्रारंभ करेल छे. विशेष कुटनोटादिमां आवतां छरा, बहोतेर बीलो, संकरि- दिशप्रकारना कल्पवृक्ष, श्री वीरभगवानथी लई भावी तीर्थंकरदेवोना जन्मान्तर, तथा जीवोना मतान्तरो, गन्धान्तरोथी उपलब्ध करतां अनेक मतान्तरोने लई निश्चय पूर्वना महान पुषे पण जे वस्तुने निर्णय-रूप कर शक्या नथी, ते मारा जेवा अश-बाल-पंगु मेस्पर्वतना उल्लंघननुं ! पूर्वजिसव ईकार्य शी रीते करी शके ? अर्थात् नज करी शके. छतां शुभ कार्यमां यथाशक्ति उद्यम करवो जोईए ए न्याये तद् कार्यने करतां सुशक्य अने मतान्तर लभ्य विशेष ग्रन्थो आदिना अभावमां वस्तु तैयार करी करवा छतां अनेक गुटीओ रहेल छे, अने मारे पण आ कार्य प्राथमिक होवाथी शुद्धि प्रकाशननुं स्कूलनादिने सुसज्जनो हंस चंचु-क्षीर न्याये गुण ग्रहण करे. मारा जेवा अल्पमति-छस्थ प्रेसदोष अने श्रीवीतरागदेवनी आज्ञा विरुद्ध लखायेल होय तेनो हुं मिच्छामि दुक्कडुं देई अनेक गुन्हनिर्माता कविकलकीरिट vyA0 vA0 50 आचार्य देवेश श्रीमद् विजय लब्धिसूरीश्वरजीया निमित्त महाराजनो मारा उपर उपकार स्मृतिपथमां लेई आ तैयार करेल श्रीदीपालिका-कपरूपग्रन्थ हरतकमलमां समर्पी कृतार्थ थाउ एज. श्रीकुन्यनाथ स्वामिप्रासादस्य प्रतिष्ठा दिने mu0 सीसोदरा (नवसारी) वि. सं. 2008 महा-शुद-6 शुक्रवार मुनि-हेमेन्द्रविज्य ता. 1-2-19पर ISSUESTITUEUGURU SHERISTISTUTUTUTIFUTUpaHUL लीक Page #5 -------------------------------------------------------------------------- ________________ वापी पू. मुनिवर्य श्रीहेमेन्द्रविज्यजी मा ना सदुपदेशथी आ ग्रन्थ छपाववा जे आर्थिक सहाय मली छे, ते बदल साभार तेमना शुभ नामो नीचे मुजब छे. नाम गाम नाम गाम ra51) शा कस्तुरचंदजी धनाजी (हाशाह खुमचंद 51) शाहे शमनाजी छोटजी मुनशाड कस्तुरचंदजी) अच्छारी प) शा चंदुलाल मोहनलालजी बोरसद 1ओओ) श्री जैनसंघ-ज्ञानखातामांथी सरीयद प) शा खीमचंद केशुरजी 10) श्री बगवाडा परगण जैनसंघ-ज्ञानखातामांथी बगवाडा 5) शओ धनराज खीमचंदजी 90) शओ आलमचंद पोपटलाल सरीयाद 25 धाडुबेन (ते शा मकनजी दलाछनी धर्म-पत्नी, 25 शा रीखवचंद पुनमचंद-परमाणी हा. पार्वतीबेन-बुहारी) सीसोदरा 25) शा मंगळचंद रवचंद-धामी वायड 25) शओ रामचंद नानचंद हाइ दलीचंद रामचंद 26) गोलीवाडाना महाजन तरफथी ज्ञानखातानां, 11) शा. छगनलाल दलीचंद पीपलधरावाळा सुरत हा शाक उमेदचंद फोजाइ गोलीवाडा 11) शा मुलचंद केराजी (हाइ शाह रायचंद mulacaMda'papaputra श्रीओसवाल जैनसंघ तरफथी बोरसद सुरत) अब्रामां 28) श्रीअक्षयनिधितपना ज्ञानखातामांथी तपस्वी 15) भाणीबेन (ते शा. प्रेमाळ उकाछनी धर्मपती साध्वी तारश्रीना उपदेशथी. " हाशामगनलाल प्रेमाजी) 27 श्रीओसवाल जैनसंघ ज्ञानखातामांथी. 1 चंदनबेन (हाशा. विरचंद गोविंदसुरत) मंदीर RUFAALSEYYAFULLALELELGLELELELE UcUcUCUCUCUCUCUCUCURUGUGULURUCUDUCUSUGUGUR इर् Page #6 -------------------------------------------------------------------------- ________________ STS दीपालिका पू. मुनिराज श्रीहेमेन्द्रविजय माता तथा पूओ मुनिराज श्रीगुणभद्रवि0 मा ना अध्यक्षतामां शा. लालचंद अनराज-छाजेड, नाणपठ पूना-सीटी (मारवाड-शीवगंज) वालाए वि. सं. 2006 ना मागशर महीनामां पूना-लश्कर-सोलापुर-बजारमां श्रीउपाधान-तप करावेल ते वखते थयेल आदि रकमोनी शुभ-नामावली आर्थिक सहायनी' कल्पे ॥ 8 ॥ नामावलि गाम STS STSTSTSTSTSTSTSTSTSTITUEUGENINESS नाम गाम 124 श्रीउपधान तपमां ज्ञान पूजननां सोलापुर-बार 5) शओ वालचंद लखमीचंद पूना-सीटी 35 शाह लालचंद अनराजजी छाजेड-नाणपठ-पूना-सीटी 15 शा मीसीमल मगनीरामजी भवानीपेठ-पूना-सीटी शा भीखाभाई मोतीचंद बीलीमोरा 11. शा. जेचंद करशनजी पूना-केम्प 11) शा बदराज पुनमचंदजी 11) शाहे फोजमल वरधीचंदजी (मारवाड-IMDA) , 11) मेता-रंगराज जेतराजजी (मारवाड-चाणोद) , नाम 11) गुलाबबेन 10 शा पोपटलाल शाकरचंद प) शाहे देवीचंद परतापजी प) शाहे हकमीचंद जीवाजी प) शा प्रेमचंद सरीचंद 5) हस्तुबेन 5) मोहनभाई 5) मेनाबेन मारवाड-मुंडारा कोलवडा सदाशीवपेठ पूना-सीटी नारायणपेठ-पूना सीटी मारवाड-लांपोद - घाणेराव छे शिवगंज पूना-सीटी Page #7 -------------------------------------------------------------------------- ________________ मुख्यतया भविष्यमां थनारा तीर्थंकर-देवोना नामो सूत्रादिमां फेरफार देखाता नथी, छतां श्रीसमवायांगसुत्रना मूळमां तथा श्रीप्रवचनसारोद्वारमां श्रीसमवायांगसूत्रना आवता साक्षीपाठमां-19 मां अनिअट्टी, (अनिवर्ति) 21-मां विमल लीधा छे, अने चोवीशमां भजिन बीधा नथी, मेटले वीश तीर्थ42-धोना नाम थाय छे. वे श्रीसमवायांगसूत्रना भूखभा तथा-भाषान्तरना भूक्षार्थभां-"सर्वभावविद् जिनेश्वर 12" |भा बीघा तभ श्रीप्रक्यनसारीछारमा सावता श्रीसमवायांगसूत्रनो साक्षीमा 5-" यथा-महापउमे 1 सुरादेबे, 2 सुपासे 3 व सर्वपमे 4 / | सम्वाणुभूई 5 अरहा, देवगुत्ते 6 य होक्खइ ॥ 1 ॥ उदए 7 पेढालपुत्ते 8 य पोट्टिले 9 सयए 10 इय । मुणिसुन्वए 11 अरहा, सब्वभावविऊ 12 जिणे ॥ 2 ॥ अममे 13 निक्कसाए 14 य निप्युलाए 15 य निम्ममे 16 / चित्तगुत्ते 17 समाही 18 य आगमस्सेण होक्खह ॥ 3 ॥ संवरे 19 अनियही 20 य विवाए (विजए) 21 विमले 22 य देवोववाए 23 अरिहा अणतविजए 24 इय ॥ 4 ॥ " " सम्वभावविऊ' भारभ ले योवीशनो मेव रेख छ. have"sabvabhAvaviU" स्वतंत्र तीर्थ 2 तरी नाम नथी परन्तु "जिणे" शम्नु विशेष छ, भने "सम्वभावविऊ" स्वतंत्र तीर्थ42-नाम bane । to "amama" the तभी तीर्थ42 थाय भने माम "अमम" मे भारमा tI42 तरी मयामा bhaEl ओर्य छे. सी मासो-आशमा श्रीसमवायांगसूत्रना भावता साक्षी पाभां-" समवायाङ्गसूत्रे तु-महापउमे । सुरादेवे 2 सुपासे य 3 सयपमे । | सव्वानुभूती 5 अरहा, देवगुत्ते 6 जिणुत्तमे ॥ 2(1) / उदए * पेढालपुत्ते य 8, पोट्टिले 9 सतएति य 30 / मुणिसुन्वते य अरहा 11, सब्वभावविदू जिणे ॥ 3 (2) ॥ अममे 12 णिकसाए य 13, निप्पुलाए य 14 निम्ममे 15 / चित्तगुत्ते 16 समाही य 17, आगमेस्साए होक्खई ॥ (3) ॥ संवरे 18 अणिअट्टी य 19, विजए 20 विमलेति य 21 देवोववाए 22 अरहा, अर्णतविरिए 23 भद्देति य 24 ॥ 5(4) ॥ " भद्देति AzaEthI भनिन 24 भां आत् बीघा भने योवाशनी बव, भने सो पा "सब्वभावविद्" शमयी मारमा निन तरीबी नथी. तभ0 श्रीप्रवयनसा-1 बारे पर भद्रजिन भावे छे. भो-"देवजिण 22 अणतविरिय 23 भद्दजिणं 24 भाविभरहमि ॥ 295 " हवे-पाछळना कोष्टकमां 19 मा यशोधर, 21 मा मन्न, अने 24 मा भद्रजिन लीधा छे, बीजा बधा बराबर छे विशेष कोष्टकथी जाणी शकाय che. Page #8 -------------------------------------------------------------------------- ________________ दीपालिकाकल्पे . भरवा पहल उदय । पाय शतकाति शंख आनंद सुनंद शतक भविष्यमा थनारा श्रीतीर्थकरोना साक्षी। पाठ मतान्तरो, अने नद कीर्ति आनंद ग्रन्थान्तरोमां-मतान्तरथी आवतां भावमां थनारा श्रीतीथकर जीवोना नामो. श्रीजीनसुंदरसूरिकृत । 1 भावीतीर्थकरोना नामो/पानाभ सुपा, स्वयंप्रभ सर्वानुभूति देवश्री (1) जीनसुंदरसूरि । श्रेणिक । सुपा । उदायी पोलि । दढायुः कीर्ति (2) समवायांगसूत्र 1 , उदय कार्तिक (3) समवायांगसूत्रनो मुकित पाठ 2 भावली (4) प्रवचनसारोद्धार उदायी (5) जिनप्रभसूरि । , कार्तिक (6) उपदेशप्रा bhA3 (7) विनयचंद्रसूरि " " ) | | | कार्तिक (8) भावलोक प्रकाशे पोदिल । दढायु, कार्तिक शंख (9) दशमुं पर्व-संस्कृत (10) , भाषान्तर । SASSASSASGLSLSSSSSSSSSSSYYSAS! सुनंदा , सुनंद नदी सुनंद । आनंद keEkasI रेलि कएण्कसी Page #9 -------------------------------------------------------------------------- ________________ 23. 21 मल्ल । देव 11 | 12 [ 13 |. 14 15 | 16 | 17 | 18 20 मुनि सुवत अमम निष्कषाय निपुलाक। निर्मम । चित्रगुप्त समाधि । संवर । यशोधर । विजय देवकी । कृष्ण । सत्यकी । बलदेव । सुलसा । रोहिणी । रेवती । शताली । श्रीपायन कर्ण सत्यकी वासुदेव रोहिणी सुलसा भयाली द्वीपायन 24 अनंतवीर्यभद्रजिन स्वाति । अमर बुद्ध नारद छे . ससकी वासुदेव . रोहिणा सवा .. .. जमावी दीषामन .. . दसमा . दासमड ("|" | * ॥ * | सुलका रोहिणी - | * | श्रीपायन का नारद अंगड ! अमर " | पृष्ण । सत्यकी अमरजीव AGGRESSISSAARLEY YAYASAYFA SAYYISYYSKY अमर । बुद्ध स्वाति सत्यकी बलदे रोहिणी ' गागली द्वारमद स्वाति रेवती । गवालि । गार्गलि बलदेव. | बहादत्त चकी. Page #10 -------------------------------------------------------------------------- ________________ दिपालिका कल्पे न ॥ 5 ॥ भविष्यमा थनारा श्रीतीर्थक-जीवोना मतान्तरो अने सा क्षीपाठ. 555559655HSHRESE6553ःएन भविष्यमां थनार तीर्थंकर-जवो संबन्धी-श्रीसमवायांगसूत्रना मूलमां आम सामान्यथी तीर्थंकर छवोनी संख्या गणतां 25 थाय छे, अने ER श्रीजैनधर्मप्रसारक सभाना तरफथी बहार पडेल श्रीसमवायांगसूत्र-मूल अने टीकाना भाषांतरनां मूलमां 25 तीर्थकर छवोना नामनिर्देश छे, ज्यारे । भाषांतरना भूखार्थभा-20मा तीर्थ72-71 "कृष्ण-द्वीपायन 20" मेगा बभने 23 भां "रुभूत 23" QE1 बयोवीशनो मेख रेख छे. श्रीसमवायांगसूत्रनो मूल पाठ, सूत्र-159 मूल-गाथा. तथा भाषान्तरना मूलमां, आ प्रमाणे छे. साक्षी पाक "एएसि गं चउव्वीसाए तिस्थकराणं पुन्वभविया चउवीर्स नामधेजा भविस्संति, तंजहा सेणिय सुपास उदए पोटिल अणणार तह दृढाऊ य । कत्तिय संखे य तहा नंद सुनंदे य सतए य ॥ 7 ॥ बोद्धव्या देवई य सच्चै तह वासुदेव बलदेवे । रोहिणी सुलसा चेव तत्तो खलु रेवई चेवर ॥ 78 ॥ ततो हवै सयाली बोद्धब्वे खलु तहा भयाली य । दीवायणे य कण्हे तत्तो खलु नारए चेव ॥ 79 ॥ अंबड दारुमडे व साईबुद्धे य होइ । बोजुब्वे । भावी तीस्थगराणं णामाई पुज्वमवियाई ॥ 80 ॥ " हवे भावलोकप्रकाशचन्थमां श्री समवायांगसूत्रनो उद्धत साक्षीपाठमां 20 अने 21 मां द्वीपायन अने कृष्ण be judA lIdhA che, ane 23 मां दारूमड शब्द नथी अने 24 नो मेल करेल छे. साक्षीपाठ___"सेन्निम् 1 सुपास 2 उदए 3 पोट्टिल भणगार 4 तह दढाऊ 5 भ । कत्तिआ 6 संखे अ 7 तहा नंद 8 सुनंदे 9 अ सयए म 10 ॥ 1 ॥ बोद्धव्वा देवई चेव , सच्चै 12 तह वासुदेव 13 बलदेवे 14 / रोहिणी 15 सुलसा 16 चेव तत्तो खलु रेवती 17 चेव ॥ 2 ॥ तत्तो हवै सयाली 18 बोद्धग्वे खलु तहा भयाली य 19 दीवायणे अ 20 कण्हो 21 तत्तो खलु लारए चेव 22 ॥ 3 ॥ अंबडे अ 23 तहा साईबुद्धे (चरमे) अ 24 होइ बोद्धब्वे । उस्सप्पिणि आगमेस्साए तित्थयराणं तु पुन्वभवा ॥ 4 ॥ " इति, प्रवचनसारोद्धारेऽप्येवं रश्यते, किं चात्र वासुदेवजीवस्त्रयोदशजिनः प्रोक्तः, अंतकृत्सूत्रे तु द्वादशस्तदुक्तं-"आगमेस्साए उस्सप्पिणीए पुंडेसु जणवएसु सतदुवारे नयरे बारसमो अममो णाम अरहा भविस्सइ" ति, अत्र द्वादशतीर्थकरोत्पत्तिः साधिकषोडशाब्धिव्यतिक्रमे स्यात्, विमलजिनस्थानीयत्वात्तस्य, ईयांश्च कालो नारक भवाद्यैश्चतुर्मिर्भवैः पूर्वोक्तः सुपूरः स्यात्, त्रयोदशजिनस्तु वासुपूज्यस्थानीयः, तदुत्पत्तिस्तु साधिकषट्चत्वारिंशदब्धिव्यतिक्रम, तावान् कालस्तु पूर्वोक्तर्मवैर्दुप्पूरो वासुदेवजीवस्येति ध्येयं ॥ अत्र चैतेषां पक्षाणां बिसंवादे बहुश्रुताः सर्वविदो वा प्रमाणमिति ज्ञेयम् ॥ ये च नोक्ता व्यतिकरा जिनानां भाविनामिह । केचित्तेऽत्यन्तविदिताः केचिच्चाविदिता इति ॥ 6 ॥ " 55-55-55-55-555जनजा ॥ 5 ॥ Page #11 -------------------------------------------------------------------------- ________________ ifiTESTITUTFITUTUTUTUTISTITEMAHERITUTIFUTURE अत्रे श्रीजिनसुंदरसुरीश्वरजी मा ना बनावेल श्रीदीपालिकाक5मां आवता भविष्यमां थनारा प्रीतीर्थंकर देवोना नामो तथा जीवोना नामोने अनुलक्षीने उपर कोष्टकमां तथा अनुक्रमणीकामां प्रथम आपेल छे अने ग्रन्थान्तरोमां आवता मतान्तरी पण कोष्टकादिमां आपेल छे, छतां ट्ःईतसंबंधी जेकांई विशेष सम्बन्ध तथा माहिती उपलब्ध थयेल छे ते अही नीचे आपवामां आवे छे. | श्री वीरभगवानना शासनमां बांधेल तीर्थकर नाम कर्म-जीवोना नामे श्रीपणांगसुत्रजी नवमां काणानो. पाठ-1 समणस्स " भगवतो महावीरस्स तिथंसि णवहिं जीवहिं तित्थगरनामगोत्ते कम्मे निव्वत्तिते सेणितेणं सुपासेण उदातिणा पोहिलेण अणगारेण दढाउणा संश्लेन रसते मुकाइ तावेताने देवलते 1 (सू) 691) टकामांथी-1-श्रेणिक-राज प्रसिध, 2-सुपार्श्व-वीरप्रभुना काकानो जीव, 3-उदायी-कोणीक पुत्र, 4-पौदिल-अणगार अप्रसिद्ध छे, 5-दढायु-अप्रसिद्ध छे, 6-7-शंख-शतकश्रावस्तीनगरीना श्रावक छे, शतकनुं अपरनाम मुश्केली छे, 8-सुलता-नागथिकभार्या, 9-रेवती-श्रीवीरप्रभुने मिद्रिक गामे औषध (बीजोरापाक) देवावाली. निशा mA0 2 पाने 18 मिपाठ-2 तदाह-सेणिय 1 सुपास 2 पोटिल 3 उदाइ 4 संखे 5 दढायु 6 सयुगे 7 य । सुलसा 8 रेवई 9 वीरस्स बद्धतित्थत्तणा नवए ॥ 212 ॥ Liw:-तता, कुपा-मावतः वितृळ, साथी-jULipurA, zaa-zata-श्रवनी बावी, सततु-कुनछीयारार्थ, गुरु-तारविमार्या, ति रेवती-मेंढकग्रामे भगवत औषधदात्री, शेषौ तु अप्रतीतो. 6 बीनजनम-श्रेणिकआत्मा, श्रीवीरप्रभुना निर्वाणुथी 84007 वर्षने पांचमासनुं जन्मांतर समजवुं, हाल तेओ पहेली नरकमां छे. 2 श्री कूव-सुपार्श्वआत्मा, ते श्रीवीरप्रभुना काकानो छव. श्रीस्था0 सूत्र-691, नवमे काणे पाने-432, श्रीप्र. साव रे, भाव0 प्रकाश, 11थी u0 मी भी भी के जे त्यां पण आ प्रमाणे छे. vi0 vi0 vi0 भाव प म भवनपतिमां गया छे. अन्य मते बीज देवलोकमां बीजा देवलोकमां एकपल्योपमथी अधिक जघन्य आयुष्य स्थिति छे.. रू छीणुजार्थ-उदायी आत्मा, कोणिक-पुत्र. हवे श्रीस्था0 सूत्रे नवमे ठाणे, श्रीक, सा रे पण कोणिक पुत्र कहेल छे, तथा U0 प्राइ FUTUR REGISTERS STUFFERRESTSE RSSSB GSETURES Page #12 -------------------------------------------------------------------------- ________________ कल्पे दीपालिकाभा, भा.3 जे श्रेणिकराजाना पौत्र अने कोणिक पुत्र कहेल छे. वि. वि. वि. भाव 5 मां भुवनपतिमां गया छे. मतान्तरे त्रीजा देवलोकमां. shriiviirtyAM जघन्य आयुष्य स्थिति बे सागरोपमनी छे. भगवानना Fel (उदायी-एकदा च निशि देशनिआटितरिपुराजपुत्रे द्वादशवार्षिकद्रव्यसाधुना कृतपौषधोपवासः सुखप्रसुप्तः कवायःकर्तिकाकण्ठकर्तनेन विनाशित इति-स्थानाङ्के) शासनमा i- कम-पोट्टिल अणगार (साधु) अप्रसिद्ध छे. वि. वि. वि. भा. 5 में तथा अन्यमते चोथा देवलेकि, चोथा देवलोकमां जघन्य गणी । 6 ॥ LEAyuSya स्थिति बे सागरोपम अधिक छे. बांधेल * कथनमरि-दढायुआत्मा, श्रीमल्लिनाथना काकानो जीव कहे छे. अने दीवाळिक95 भाषान्तरे श्रावकने जीव कहेल छे, ज्यारे श्रीस्था तीर्थ्क्र्सूत्र-अप्रसिद्ध छे. वि. वि. वि. भा. 5 में तथा अन्य ते बीजा-देवलोक गया छे, ज्यां जघन्य आयुष्य स्थिति पल्योपमथी अधिक छे. नाम्क्र्म्-शीवभुत-कीर्तिआत्मा, कार्तिकशेठ-आनंदगाथा पतिना पिताने जीव वि. वि. वि. भाव 5 में तथा अन्य मते प्रथम-देवलोक. thI34-शंख-शतक, भावलोक प्रकाशमां आ नामना श्रावको श्रावस्ती नगरीमां वसे छे, श्रीवर्तुमास्वामिए पर्षदामां शंखनी स्तुति जीवोना करेल छे, अने विदेहे मोहा जशे, श्रीभगवतीजीमां पण कहेल छे, के एमनुं आयुष्य चार पल्योपमनुं छे. अने छठ्ठा तीर्थकरनुं मान संख्या) नामो, ताछे. माटे अन्य लेवा, वली स्थानांगसूत्रे-टीकामां आज शेखने कहेल छे, क्षीपाठ अने OM अस्य शङ्खस्य-एवं यो वर्द्धमानेन, स्तुतस्तादृशपर्षदि । विदेहे सेत्स्यमानोऽसौ, पञ्चमाङ्ग उदीरितः ॥ 38 ॥ स्वर्गेऽस्यायुरपि प्रोक्तं, श्रुते पल्यचतुष्टयम् । षष्ठो जिनस्तु श्रीमल्लिजिनस्थाने भविष्यति ॥ 39 ॥ ततश्च-संख्येय एव कालः स्याद्भाविषष्ठजिनोदये । तत् षष्ठजिनजीवो यः शङ्कोऽन्यः सेति बुध्यते ॥ 40 ॥ स्थानाङ्गवृत्तौ । विशेष त्वयमेव शङ्खो भावितीर्थकृत्तया प्रोक्तस्तदाशयं न वेनीति । जीवः शङ्खस्य षष्ठोऽईन्, भावी devshrutaamidhH| भविष्यत्युदयाख्योऽहन्नन्दीजीवश्च सप्तमः ॥ 41 ॥ | फुटनोटमां आप्रमाणे- श्रीस्थाना वृत्ती दि रण मावतीर्थक्वोत्तावार पदनतरि तो नामाना निपूर्वभव थात ! u0 प्रा. ईभाइ bhA3 मां पण बीजा शंखने लीधेला छे. वि. वि. वि. भा. 5 में तथा अन्यमते बारमां देवलोकमां गयेल छे, त्यां जघन्य AyuSyaET स्थिति 21 सागरोपमनी छे. आ 8-श्रीहदि आनंदश्रावक, ते श्रीवीरप्रभुना दश श्रावक पैकीनो न लेवो कारण के ते आणंद प्रथम देवल के चापल्योपम आयुष्य, महापडा विदौं जन्म अने मोक्ष कथन छे, माटे अन्य लेवा. वि. वि. वि. भा. 5 में प्रथम देवलोक कहेल छे. संर्व, Page #13 -------------------------------------------------------------------------- ________________ - धीर-सुनंदआमा, u. प्रा. भाट भाव 7 जे तथा वि. वि. वि. भाव 5 मां पण सुनंदा-श्राविका कहेल छे. वि. वि. वि. बाळ म तथा अन्य मस्ते पांचमे देवलोक गयेल छे, ज्यां जघन्य आयुष्य स्थिति 7 सागरोपमनी छे." 20-छपातसिं-शतक श्रावक, भाव प्रह मां पण कहे छे के-शतकनांखनो सहचर हतो अपरनाम पुष्कली, श्रीहमवीरचरित्रे9i मां पैकसी-छव, अने 10 मां रेवतीजीव कहेल छे. u0 prA0 भाव भाव 3 मां शतकनुं अपर नाम पुष्कली, तथा श्रीभगवतीमां पण आ प्रमाणे कहेल श्रावकनी छव समजवो. vi0 vi0 vi0 भा. 5 में तथा अन्यमते त्रीजी नरके.. | -मनिष-देवकीआत्मा, श्रीकृष्णनी माता-u0 प्राभाइ भाइ 7 जे कहेल छे. वि. वि. वि. भाव 5 में तथा अन्य मते, आठमें देवलोके, हवे त्यां जघन्य आयुष्य स्थिति 17 सागरोपमनी छे. | 22-जीगमम-कृष्णमहाराजनो आत्मा, कृष्ण-वसुदेवहिष्ठी तु-"जो साववानो वा माटे थाणे थयदुवारे नव वणियारो जन विजित तिवारना 1 (4) मिता वेनाळिग् afra युवानने मनामनियो विर" zuafmasi को u0 प्रा. भाव भाव 3 मां पण श्रीकृष्ण बारमां लीधा छे अने त्यां कह्युं छे के समवायांगसूत्रमां कहेलुं छे के, कृष्ण भावी चोवीशीमां तेरमां (हवे-आने उक्रमथी लई ए ते आवी शके छे जेमके 24-23-रर इत्यादि 13 मां अमम नामे थाय छे.) तीर्थंकर थशे तत्त्वबहुश्रुतगम्य. श्रीठाणांगसूत्र आठमां ठाणामां सूत्र 6ra7 नी टीकामां श्रीकृष्णमहाराजा अमम नामे बारमां तीर्थकर थशे. हाल तेओ त्रीजी नरकमां छे. -निपाइ-सत्यकी-विद्याधर आत्मा, चेडामहाराजनी पुत्री सुषा साध्वीनो पुत्र, अग्यारमी-रुद्र (लोकमां महादेव तरीके प्रसिद्ध) पिढाल-पुत्र छे. कोई हरसत्यकी-रावणनो पुरोहित कहे छे. 24-निपुछाज-अलदेव आत्मा, छठ्ठा देवलोकि. भाव प्र. मां कह्युं छे के श्रीकृष्णमहाराजाना भाईनो जीव न लेवो. कारण के ते श्रीहेमटी चंद्रसूरिकृत श्रीनेमिनाथचरित्रमां तथा श्रीआवश्यक निर्युक्तिमां श्रीअममनाथ तीर्थे मोक्ष जशे, अने तेओ पांचमां देवी लोकमां गया छे. ते 2प-निमि-सुलसी श्राविका, नागरथिक भाय, अबड परीक्षीत सुलता-ने श्रीवीरप्रभुए अबडद्वारा धर्म-लाभ कहेवडाव्यो हतो. पांचमो देवलोक. श-रिजीत-रोहिणीआत्मा, बीजा देवलोके. u0 प्राभाभा.3 मां बलभद्रनी माता रोहिणी जीव थशे, एम कहेल छे. भाव0 प्रकाशे कह्युं छे के, थी 4.2 Page #14 -------------------------------------------------------------------------- ________________ कल्पे मावी बिनजीवोस्ण्ब्ण्धी विशेष संवंध, श्रीजिनप्रभसूरि-कृतप्राकृतगादीवालीकल्पमां अभिप्राय आप्रमाणे छे. विशेष-16मां-रोहिणी- मति "#गो सिनुं सार शरिरा । जिणभवणमंडियं पुदविं कार्ड जियतिस्थयरनामो सग्ग गंतुं चित्तगुत्तो जिणवरो होही; इत्य य बहुसुयमयं पमाण ॥ " 27- माषि-रेवती-वीरप्रभुने औषध आपवावाली (बीजोरापाक). भरतेश्वर बाहुबली वृत्तिमां पण कह्युं छे के सत्तरमां समाधि नामे तीर्थंकर थशे. बारमो देवलोक. 28-धीसंवर-शताली श्रावकनो जीव, आठमो देवलोक. | 26-जीवराध-द्वीपायन ऋषीनो जीव जे द्वारीका नगरीनो दाह करनार, भुवनपतिमां अग्निकुमारदेव थया छे. हवे u0 prA0 भीरु bhA0 |3 मां आ दीपायन लोकमां वेदव्यास एवा नामे प्रसिद्ध छे, ते समजवा. सिद्धचक्र-वर्ष-1 अंक 18 मों पाने 424, "प्रश्न-437-दारीकानो दाह करनार द्वीपायन RSI ओगणीस तीर्थंकर समजवो के केम? ja0-तीर्थकर थवाना छे ते उपर्युक्त द्वीपायन नहि पण बीजा द्वीपायन छे, प्रायः तीर्थकरो तेवा पाप करवावाळा होता नथी." हवे सूयगडांगसूत्र-"वाथी ja jare to हुं ना जैव 71 आ वाक्यथी द्वीपायनकृष्णमहाराजाना वखतना देखाय छे, तत्वबहुश्रुतगम्य 20-छणित-कर्ण (कणिक) जीव. अन्यमते बार देवलोक, vi0 vi0 vi0 भा. 5 में छठ्ठी नरके. u. प्र. भाइ भाइ 3 मां कहे छे के "केटला एक आ कर्णने पांडव कौरवनो भाई कहे छे, अने केटला एक तेने चंपानगरीना पति वासुपूज्यना वंशने कहे छे, तवकेवळी जाणे." - 22-थीमग्-नारदआत्मा, पांचमो देवलोक. हवे u0 प्राभाइ भा. 3 मां कहे छे के-"A नारदने भगवतीसूत्रमां वर्णवेल. निग्रंथ कहे, ईछे अने केटलाएक रामलक्षमणना समयमां थयेला नारद कहे छे." 22-जीवन-अबडआत्मा, बारमो देवलोक, भावप्रकाशमां कहे छे के अंबड-सुलसा-परीक्षित, श्रीवीरप्रभुए जेना द्वारा धर्मलाभ कहेवडाव्यो हतो ते जाणवो, "घरवारो महाविले स्थपति मतिः लोडम् ग्व समकत-राजा " हवे u0 प्राण भाभा. 3 मां "पपातिसूत्रमां जे अबडने वर्णव्यो छे ते तो महाविदेहमां सिद्धि पामशे एम कहेलुं छे तेथी आ अंडि सुलसानी पीपरीक्षा करनार जणातो नथी. ताव केवळी जाणे." 22-जीगनन्तवीर्थ अमरआत्मा, नवमा वेके. ra4-श्रीमगिन स्वातिबुद्ध (अथवा स्वर्यबुद्ध ) आत्मा, सर्वार्थसिद्ध SESSIFF999 USB 959 SERVES FIRS5959deg Page #15 -------------------------------------------------------------------------- ________________ AHIRUBHAI udaya युगप्रधान संख्या संख्या ***^_^ = ~ @ 40 * 4 4 4 2 2 23 24 4 पहेला युग प्रधान थशे. पोंच्यामि वज्रसेन सूरि पाळियाद हरिसिंह नीमत्र शूरसेन भग श्रीप्रभ मणिरथ यशोमित्र घनसिंह सत्यमित्र श्रीयुगप्रधानोना साधन नाम निर्देशादि छेल्ला युग प्रधान थशे मुसि गुग वैशाख मित्र सुप्रति स्थावर चस्त जयमंगल नियुन्ग् ईशान थमित्र भलीमित्र दृढमित्र - वर्षे चालशे 17 1380 1500 1545 1900 1950 1770 1010 तेस् 50 800 445 उदय-23 नामा स. 10 10 11 ' 3 द 7 10 1 3 कोटी संख्या सळंचारीय कोटा कोटीय 37 कोढिलक्षा "2 P "3 33 3 33 33 33 "3 Page #16 -------------------------------------------------------------------------- ________________ संगतिमित्र श्रीयुगप्र पप0 पर श्रीधर 5 कोटिशत दीपालिकाकल्पे ऊआ 14 15 II II 16 17 18 18 103 107 104 115 बे ष्ःय्व्व्क्-HKHvKHvKHHKHHmHrHrHbvHbtptHvt htKHtbvbt भ्त्प्त्ल् पस्मिल्ल विजयानन्द सुमंगल धर्मसिंह जयदेव सुरदिन वैशाख कौडिया श्रीमाथुर वणिकपुत्र श्रीदत्त धानोना साधन्तनामनिर्देशादि अने अन्त्रीटालि मागध अमर रेवती मित्र सत्कीर्ति सुरमित्र फशुमित्र कल्याणमित्र देवमित्र दुष्णसहसरि 40 359 133 1 573 590 3 5. 22 दह 2004 मतान्तर-वर्ष चालशे-2-1346 3-1664-1264 1464 16-015 20-488 Page #17 -------------------------------------------------------------------------- ________________ दी. क. 1 ॥ श्री आत्म- कमल - लब्धि - लक्ष्मण-सूरीश्वरेभ्यो नमः ॥ - श्रुतस्थविराचार्यदेव - श्रीजिनसुंदरसूरीश्वर विरचितः -- प्र श्री दीपालिका - कल्पः 8888++ श्री वर्धमान माङ्गल्य-प्रदीपः पीवरद्युतिः । देयादतुल्यकल्याण-विलासं विपुलं सताम् ॥ 1 ॥ श्री वर्धमानतीर्थेश - कल्याणक महोत्सवम् । वक्ष्ये दीपालिकाकल्पं पुण्यलक्ष्मीफलद्रुमम् ॥ 2 ॥ स्वश्रिया स्वर्गजयिनी नान्नास्त्युज्जयिनी पुरी । 'संप्रतिभूपतिस्तत्र प्रतापतपनोपमः ॥ 3 ॥ तस्यामार्यसुहस्त्याह्वाः सूरयो गुणभूरयः । जीवतः खामिनो मूर्ति नन्तुं वीर विभो - र्गताः ॥ 4 ॥ जिनेशरथयात्रार्थ - मन्यदा तत्र सूरयः । सहानघेन संघेन प्रस्थिता राजवर्त्मनि ॥ 5 ॥ सूरीनालोक्य संजातजातिस्मृतिरिलापतिः । आगत्य संप्रतिर्नत्वा भक्त्या चेति व्यजिज्ञपत् ॥ 6 ॥ यूयं जानीथ मां पूज्या इत्युक्ते क्षितिपेन ते । वदन्ति स्म गुरूत्तंसाः कस्त्वां वेत्ति न संप्रते ! ॥ 7 ॥ पृच्छामि ज्ञानपारीणा ! विशेषेणोपलक्षणम् । इति राज्ञोदिते ज्ञात्वा श्रुतेन 1-श्रेणिकपट्टे---कोणिक, तत्पट्टे-उदाई, तत्पट्टे नवनंदाः, तत्पट्टे - चन्द्रगुप्तः, तत्पट्टे-बिन्दुसारः, तत्पट्टे-अशोकश्री, तरपट्टे - कुणाल-नंदनः संप्रति । 2- सूरिभिः श्रुतोपयोगेन ज्ञात्वा चोक्तवान्, हे संप्रते ! पूर्वभवे सोपारके दुर्भिक्षे द्रमको रक्त इभ्यपुत्रः सप्त दिन- बुभुक्षितो मम शिष्याणां विविधां मिक्षां दीयमानां वीक्ष्य उपाश्रयद्वारे भिक्षां प्रार्थयन् वक्ति, महो गुरो ! सप्तदिनं यावत् बुभुक्षितोऽहम् । TRYAY Page #18 -------------------------------------------------------------------------- ________________ दीपालिका ॥ 1 ॥ सूर्योऽभ्य्धुः॥8॥ शिष्योऽस्माकं सुसंवेगो भूप! पूर्वभवेऽभवः । दक्षदीक्षानुभावेन त्वमभूरत्र भूपतिः ॥ 9 ॥ एवं गुरूक्कमाकर्ण्य स्खकर्णाभ्यां सकर्णधीः । सूरीन्भूरीकृतप्रीति-रुवाच वचनं नृपः ॥ 10 ॥ द्रमकेण वराकेण मया राज्यमिदं मुने । भवदीयप्रसादेनावाप पापेतरात्मना ॥ 11 ॥ राज्यं तदिह गृह्णीध्व-मनुगृह्णीत मां विभो!| इत्युदन्तं वदन्तं तमाचार्या नृप्मूचिरे॥12॥ नेच्छामः खच्छधि! राज्यं वयं देहेऽपि निस्पृहाः। पुण्यादाप्तं यतो राज्यं तत्पुण्ये प्रवणो भव ॥ 13 ॥ सम्यक्त्वं निर्मलं धार्य पूजनीया जिनेश्वराः । सेव्याः सुसाधवः कार्यों धर्मो दानादिकः सदा ॥ 14 ॥ धर्मश्चैष विशेषेण कर्तव्यः सर्वपर्वसु । एवं गुरूदिते प्राह स्ण्प्र्तिर्जात्-sNshyH॥15॥ वार्षिकादीनि पर्वापि विख्यातानि जिनागमे । ख्यातं दीपालिकापर्व-लोके लोकोत्तरे कुतः 1 ॥ 16 ॥ चीवराणि वराणीह भूषणानि जनः कुत्ः। परिधत्ते विभूष्यन्ते pshugehdrumaadyH|| 17 // सूरयोऽथ वदन्ति स दीपालिपर्व विश्रुतम् । जज्ञे येन प्रबन्धेन शृणु तद्धरणीधव ! ॥ 18 ॥ श्रीवीरः प्रान्न्त्स्व्र्ग्-पुस्स्पोत्स्र्विमान्त्ः। च्युत्वाऽऽपाढे सिते पक्षे षष्ट्या हस्तोत्तरोडुनि ॥ 19 ॥ kunnddgraamesh-सिद्धार्थ्-trishlaa-कुक्स्सिक्ण्द्रे। उत्पेदे त्रिशलादेवी खमानेतान्व्यलोकयत् ॥ 20 ॥ युग्मम् ॥ 'सिंहो-जो-वृष:-श्री:-क-शंशी-भानु-जो-धेटः । सरो-"भोधि-"विमानं-च रत्नौधो-"'निरिति । क्रमात् ॥ 21 ॥ एवं चतुर्दशस्वमसूचितस्य जिनेशितुः । चैत्रमासे त्रयोदश्यां जन्म पक्षे सितेजनि ॥ 22 ॥ जिनेशजन्म विज्ञायाऽवधिज्ञानेन तोषतः । समग्रदिक्कुमारीभि-र्जन्मकृत्यानि चक्रिरे ॥ 23 ॥ अवधिज्ञानतो ज्ञात्वा विदधे विबुधाधिप्ः। कल्याणाचल FREEHHREFLEETHEHTHHAHEESHARASHTR 12-विमानं-देवसम्बन्धि, भवन-गृहं, तत्र यः स्वर्गाववतरति तन्माता विमानं पश्यति, यस्तु नरकादायाति तन्माता भवनमिति इयोरेकतरदर्शनाचतुर्दशैव स्व्माः। Page #19 -------------------------------------------------------------------------- ________________ / दानं प्रवर्तयामास याभग्रहः प्रभुः । नंदिवर्धनम्न सुतयाऽभवन् । वीरस्य बसमा नदिवर्द्धनः । वसा सु FEATURES FARRUFSFYYYYYN FY FRASES FLEURY चूलायां जन्मस्त्रात्रोत्सवः प्रभोः ॥ 24 ॥ यथार्थ पितरौ राज्य-लक्ष्मीभोगादिवृद्धितः । नामधेयं विधत्तः स्म वर्द्धमान इति प्रभोः ॥ 25 ॥ अन्न्त्स्व्धीर्त्व्-च्म्त्कृत्ब्ल्द्विस्सा। अवर्धत विभुर्दत्त-महावीरापरायः ॥ 26 ॥ भोगयोग्यं विभुं मत्वा पिता मुदितमानसः । राजकन्या यशोमत्या पाणिग्रहमचीकरत् ॥ 27 ॥ सुपार्श्वकः पितृव्योऽभू-दग्रजो नंदिवर्द्धनः । वसा सुदर्शना जज्ञे पत्नीत्वे तु यशोमती ॥ 28 ॥ प्रियदर्शनया साकं कुटुम्बं सुतयाऽभवन् । वीरस्य वसतो वेश्म-न्यष्टाविंशतिर्वत्सराः ॥ 29 ॥ धुलोकं प्राप्तयोः पित्रोः संपूर्णाऽभिग्रहः प्र्भुः। नंदिवर्द्धनभूपेन स्थापितो वत्सरद्वयम् ॥ 30 ॥ तीथं प्रवर्तयेत्युक्तस्तत्र । लोकान्तिकामरैः । दानं प्रवर्तयामास यावत्संवत्सरं प्रभुः ॥ 31 ॥ तप्तषष्ठतपा देव-कृतनिष्क्रमणोत्सवः । ज्ञातखंडवने प्राप शिबीचन्द्रप्रभाश्रितः ॥ 32 ॥ मार्गशीर्षेऽसिते खामी तपस्यां दशमी तिथौ । तुर्ययामे ग्रहीदहश्चतुर्थज्ञानमाप च ॥ 33 ॥ कोल्लागाह्ववरग्रामे द्वितीयदिवसेजनि । वीरस्य बेहुलावासे परमानेन पारणम् ॥ 34 ॥ गोपाल्-kaushik-shuulpaanni-स्ण्ग्म्काम्रैः। नकधा क्षोभ्यमाणोऽपि न ध्यानात्प्रभुराभत् ॥ 35 ॥ एवं च तप्यमानस्य तपो वीरस्य दुस्तपम् । पक्षाधिकानि साओनि वर्षाणि द्वादशान्यगुः ॥ 36 ॥ उपर्जुवालिकातीरे श्यामाकस्य कुटुम्बिनः । अधश्शालतरोः क्षेत्र-सीनि वीरजिनेशितुः ॥ 37 ॥ गोदोहिकासनस्थस्य षष्ठभक्ततपखिनः । वैशाखशुक्लदशम्यां घातिकर्मक्षये सति ॥ 38 ॥ केवलज्ञानमुत्पन्नं प्राकारत्रयमण्डितम् । समवसरणं, -शक्रेण । 2-स्म्र्वीर्राज्पुत्री। 3-पांचमां ब्रह्मदेवलोकमां वसतां लोकान्तिक देवो होय छे, अने जेओ नव प्रकारना होय हे-1-सारस्वत 2-आदित्य, 3-वति, 4-वरुण, 5-गर्दतोयक, 6-तुषित, -अव्याबाध, 8-अमेय, भने 9-रिष्ट । -सूर्योदयथी मध्याह्न पर्यंत प्रतिदिन-एक कोड आठ लाखनु (भने एक वर्ष सुधीमा जग अबज अध्यासी क्रोड भने ऐंशी लाख सांवत्सरिक) दान सुवर्ण , अने अन्य हाथी-घोडा-थ-वन मादि जुदा समजवा । 5-बहुल ब्राह्मणगृहे । 6-क्षीरेण । Page #20 -------------------------------------------------------------------------- ________________ मात स्य चक्रुः शक्रादयः सुराः ॥ 39 ॥ इन्द्रभूति 1 रग्निभूति 2 र्वायुभूति 3 श्व गातमाः । व्यक्तः 4 सुधर्मा 5 मण्डित-मौर्यपत्रा15| कल्पा 6-7 वकंपितः 8 ॥ 40 ॥ अचलभ्राता 9 मेतार्यः 10 प्रभासश्च 11 पृथक्कुलाः । एकादशैते वीरस्य जज्ञिरे ग्न्न्नाय्काः॥41॥ ॥ 2 ॥ यतीनां जज्ञिरे नेतुः सहस्राणि चतुर्दश । चन्दनाद्याश्च पेट्त्रिंशत्सहस्राणि तपोधनाः ॥ 42 ॥ लक्षमेकोनषष्टिश्च श्रावकाः shtkaadyH। अष्टादश सहस्राणि लक्षास्तिर उपासिकाः॥43॥ चतुर्मासकसंख्याऽभू-द्रतादेवं jineshituH। तदाद्यममस्थिके 1त्रीण्या 3 (4) संश्चम्पापृष्ठचम्पयोः ॥ 44 ॥ वाणिज्यग्राम-वैशाली-निश्रया द्वादशाऽभवन् 12 (16) / राजगृहस्य नालंदा-पाटके च चतुर्दश 14 (30) ॥ 45 ॥ षडभूवन 6 (36) मिथिलायां भद्रिकायां द्वयं 2 (38) पुनः एक 1 (39) मालंभिकापूर्या-मेकं 1 (40) प्रेणीतभुव्यभूत् ॥ 46 ॥ श्रावस्त्यामेक 1 (41) मेकं 1 (42) तु पापापुर्या जिनेशितुः । हस्तिपाल-नरेशस्य संजातं रजुसंसदि ॥ 47 ॥ चतुर्मास्यां तदा तस्यां खायुः स्वल्पं विभुर्विदन् । लोकानुकम्पया धर्म षोडश प्रहरान् ज्गौ॥ 48 ॥ पुण्यपालस्तदा नन्तुं भूपः प्राप्तो व्यजिज्ञपत् । अष्टौ दृष्टा मया खमा नाथ तेषामयं क्र्म्ः॥49॥ जीर्णशालारतो हस्ती कपिश्चापल्यकारकः । क्षीरद्रुः कंटकइआप्तो न काका दीर्घिका प्रियाः ॥ 50 ॥ शव-सिंहः पराधृष्यः 1-14000 / 2-36000 / 3-159000 / 4-318000 / अन्ये-cturdshpuurvinnaa-300| अवधिज्ञानिना-300, मोक्षकेवलिनोः-700, ड वैक्रियाणां-7.0, विपुलमतीनां-500, वादिनां-400 अनुत्त्रोप्पातिना-800| 5-अनार्यदेशे । 6-कारकुनसभा इति-लोके। 7-प्रभुः षोडशप्रहरदेशन । ददी, त्रयोदशीमध्यरात्रितः प्रारब्धः, त्रयोदशीदिवसस्त्र प्रहरद्वयं, चतुर्दशीदिनस्य प्रहराष्टक, अमावास्यायाः प्रहरषहूं एते पोडशहराः । अमावास्यादिने । पुण्यपालः सामन्त-नृपो नन्तुं स्वामिन समागतः, पृथ्वान् हे स्वामिन् , अद्य मया रात्रि-तृवीयमहरांते भष्टौ स्वमा TAH, निद्रा च मे गता, वेषामय क्र्म्ः॥ Page #21 -------------------------------------------------------------------------- ________________ FUARLSSALAMUALAISYIASATISFYLTARUSSASSURSEYAYASASA! पद्मोत्पत्तिरनास्पदे । ऊपरे बीजवापश्च हेमकुंभा म्लाविलाः॥51॥ तदेषां फलमाख्याहि ज्ञ्यान्ज्ञ्यात्ज्ग्त्र्य्ः। वीरो राज्ञेति विज्ञप्तो भावि तत्फलमादिशत् ॥ 52 ॥ दुःख्दौर्ग्त्य्दीन्त्व्-piiddaarogbhyaashryH| जीर्णशालासमो भावी समयेन gRhaashrmH॥53॥ गृही गजो रतस्तत्र दुःखेऽपि नादरिष्यति । व्रतशालां सुखासेव्यामादृतामपि मोक्ष्यति ॥ 54॥r कपिवचपलात्मान-स्तुच्छसत्त्वा अनाश्रवाः । यतयो भाविनो ज्ञान-क्रियासु शिथिलादराः ॥ 55 ॥ धर्मकृत्येषु ये शिक्षा प्रदास्यन्ति दृद्ध्व्र्ताः। ते तानुपहसिष्यन्ति ग्राम्या ग्रामस्थपौरवत् ॥ 56 ॥ 3 सम्यगज्ञानक्रियाभक्ताः शासनस्य प्रभावकाः । सप्तक्षेत्रेषु दातारः स्च्चारित्र्य्तिप्रियाः॥ 57 ॥ क्षीरवृक्षसमाः श्राद्धाः linggibhirvshcnaapraiH| बब्बूलतुल्यै रोत्स्यन्ते सर्वतोऽतुच्छमत्सरैः ॥ 58 ॥ युग्मम् ॥ लिङ्गिनो न सहिष्यन्ते । महत्त्वमनगारिणाम् । उपास्ति वारयिष्यन्ति रोत्स्यन्ति क्षेत्रपद्धतिम् ॥ 59 ॥ अतुच्छस्वच्छतोयायां दीपिकायामिव द्विकाः । गच्छे । ज्ञानक्रियायुक्ते न स्थास्यन्ति तपोधनाः ॥ 6 ॥ ततस्ते परगच्छेषु श्लथाचारेषु सस्पृहाः । यास्यन्ति पण्डितंमन्या मूढा धर्मार्थि-15 नोऽपि हि ॥ 61 ॥ न युक्तं भवतामेवं विधानमिति नोदिताः । साधुभिघर्षयिष्यन्ति रुष्टा दुष्टाशया जडाः ॥ 62 ॥ जातिस्मृतितपोलब्धि-ज्ञानातिशयवर्जितम् । निष्प्रभावं मतं सार्व भावि सिंहशवोपमम् ॥ 63 ॥ प्राक् प्रभावानुभावेन श्वापदाभाः कुतीर्थिकाः। एतत्पर भविष्यन्ति न जातु कुत्बुद्ध्य्ः॥ 64 ॥ किन्तु मध्ये समुत्पन्ना नानामतप्ररूपणैः । मेत्स्यन्ति भिक्षवः श्वव-सिंहस्वमफलं ह्यदः ॥ 65 / पद्माकरेषु पद्मानां युक्तोत्पत्तिर्यथा तथा । धार्मिकाणामपि प्रौढ-कुलोत्पत्तिः प्रशस्यते ॥ 66 ॥ परं कालानुभावेन |भाविनस्तेऽयमे कुले । अग्राह्यवचसो हीन-गोत्रत्वेन विगर्हिताः ॥ 67 ॥ यथा कोऽप्यूपरक्षेत्रे मुग्धबुद्धिः कृषीवलः । धान्यवीजानि 1-अकथनकारिणः । 2-प्रेरिताः । 3-द्वेषयिष्यन्ति । 4-सर्वज्ञम् । 5-प्न्न्द्दिताः। 6-श्चैतत् । Page #22 -------------------------------------------------------------------------- ________________ दीपालिका कल्पः ॥ 3 ॥ वावप्ति शस्यसंपत्तिहेतवे ॥ 68 ॥ तथा मृढधियो लोकाः पात्रापात्रापरीक्षकाः । अपात्रेषु प्रदास्यन्ति पात्रबुद्ध्या धनं मुदा ॥ 69 ॥ प्रायः प्रीतिरपात्रेषु दानबुद्धिश्च भाविनी । साधूनुपहसिष्यन्ति भिक्षादोषविवर्जकान् ॥ 70 ॥ ज्ञानादिगुणमाणिक्य-पूर्णाः svrnnghttopmaaH| भाविनः साधवः खल्पाः कालुष्याऽदूषिताशयाः ॥ 71 ॥ श्लथज्ञानक्रियाऽचाराः कलशा मलिना इव । स्थाने स्थाने भविप्यन्ति बहवो लिङ्गिनः पुन्ः॥ 72 ॥ कलहं ते करिष्यन्ति मत्सरेण महर्षिभिः । उभयेषामपि तेषां साम्यं लोके भविष्यति ॥ 73 ॥ साम्येन व्यवहारो गीतार्था लिङ्गिभिः समम् । जलेन ग्रथिलेनेवा'-ग्रहिलो पहिलो जनः ॥ 74 ॥ तथाहि पृथिवीपुर्या पूर्णा नाम म्हीप्तिः। सुबुद्धिस्तस्य चामात्यो निधानं बुद्धिसंपदः ॥ 75 ॥ कालं तेनागमिष्यन्तं पृष्टोज्ज्येद्युः सुबुद्धिना । लोकदेव इति ख्यातो नैमित्तिकवरोऽवदत् ॥ 76 ॥ मासादनन्तरं मेघा वर्षिता तजलं जनः । यः पास्यति स सर्वोऽपि ग्रहग्रस्तो भविष्यति ॥ 77 ॥ कियत्यपि गते काले सुवृष्टि विनी पुनः । सद्यः सजीभविष्यन्ति तत्पयःपानतो जनाः ॥ 78 ॥ राज्ञो मत्री तदाचख्यौ भेरीताडनपूर्वकम् । जनानां भूपतिर्वारि-संग्रहार्थमथादिशत ॥ 79 ॥ जनः सर्वस्तथा चके ववर्षोक्तदिनेऽम्बुदः । कियत्यपि गते काले संगृहीताम्बु निष्ठितम् ॥ 80 ॥ अक्षीणसंगृहीताम्बु-राजामात्यौ विना परे । सामन्ताद्याः पपुर्नव्यं वारि वैकल्यकारकम् ॥ 81 ॥ तत्पीत्वा ग्रथिलाः सर्वे ननृतु हसुर्जगुः । खैरं विचेष्टिरे मुग्धा विना तौ राजमत्रिणौ ॥ 82 ॥ राजामात्यौ विसदृशी सामन्ताद्या निरीक्ष्य ते । मंत्रयांचक्रिरे नूनं ग्रथिलौ राजमंत्रिणौ ॥ 83 ॥ अस्मद्विलक्षणाऽऽचारा-विमकावपसार्य तत् । अपरौ स्थापयिष्यामः खोचितौ राजमत्रिणौ ॥ 84 ॥ मत्री ज्ञात्वेति तन्मत्रं नृपायाख्यजगाद स्ः। आत्मरक्षा कथं कार्या तेभ्यो 1-अभून्मेघजलेन वा'-1 Page #23 -------------------------------------------------------------------------- ________________ वृन्दं हि राजवत् ॥ 85 ॥ मन्यूचे ग्रथिलीभूय स्थातव्यं ग्रहिलैः सह । प्राणोपायो न कोऽप्यन्य इदं हि समयोचितम् ॥ 86 ॥ कृत्रिमं ग्रहिलीभूय ततस्तौ राजमत्रिणौ । तेषां मध्ये ववृताते रक्षन्तौ निजसम्पदौ ॥ 87 ॥ ततः सुसमये जाते शुभवृष्टौ नवोदके । पीते सर्वेऽभवन् खस्था मूलप्रकृतिधारिणः । / 88 / / एवं च दुष्पमाकाले गीतार्था लिङ्गिभिः सह । सदृशीभूय वर्त्स्यन्ति भाविसुसमयेच्छवः ॥ 89 ॥ एवं खमफलं श्रुत्वा गृहवासे विरागवान् । स्वाम्यन्ते व्रतमादाय पुण्यपालो गतो दिवम् ॥ 90 ॥ श्रुत्वैवं विस्मितस्वान्तः स्वामिनं गौतमप्रभुः । भाविस्वरूपं पप्रच्छ केवलास्स्लोकभास्करम् ॥ 91 ॥ स्वाम्याह मम निर्वाणा-पंचमारोऽत्र गौतम । एकोननवतिपक्षे - प्वतीतेषु 89 लगिष्यति । / 92 / / वर्षेर्द्वादशभिर्मुक्ति गौतमो मम निर्वृतेः । सुधर्माऽपि तथा गन्ता । शिवं विंशतिवत्सरैः ॥ 93 ॥ तथा वर्षैश्चतुष्षष्ट्या जम्बूमुक्तिं गमिष्यति । भावी दशानामर्थानां विच्छेदोऽत्र ततो यथा ॥ 94 ॥ आहारक- मनोज्ञाने- पुलाकः - परमावधिः । क्षपको - पशमश्रेण्यौ - केवलं संयमत्रिकम् । / 95 / / सिद्धिगति - जिनकल्पो जम्बूनाम्ना समं तदा । सह विच्छेदमेष्यन्ति दुष्पमाद्धानुभावतः ॥ 96 ॥ युग्मम् ॥ चतुर्दश पूर्वधारी तस्य पट्टे प्रभावकः । जम्बूप्रबोधितः शिष्यो भविता प्रभवप्रभुः ॥ 97 ॥ सय्यं भवस्तु तत्पट्टे भविता द्वादशांगभृत् । दशवैकालिकोद्धारी यशोभद्रश्च पूर्वभृत् ॥ 98 ॥ संभूतिभद्रबाहुच तच्छिष्यौ सर्वपूर्विणौ । निर्वृतेर्मम सप्तत्याधिके वर्षशते 170 गते ॥ 99 ॥ भद्रबाहुर्वहुग्रन्थ - कर्ता स्वर्गं गमि व्यति । स्थूलभद्रोऽथ संभूते - विनेयः सर्वपूर्वभृत् ॥ 100 ॥ मोक्षतो मे पंचदशाधिके वर्षे शतद्वये 215 / व्यतीते त्रिदिवं प्राप्ते स्थूलभद्रमुनीश्वरे ॥ 101 ॥ प्राकू संहननसंस्थाने पूर्वार्थकथनं तथा । ध्यानं सूक्ष्मं महाप्राणं यास्यन्ति युगपत्क्षयम् ॥ 102 ॥ युग्मम् ॥ 1 - वृन्दाईराजवत् । 2- सूक्ष्मसंपराय यथाख्यात- परिहारविशुद्धयः । Page #24 -------------------------------------------------------------------------- ________________ दीपालिका कल्प ॥ 4 ॥ वर्षेश्चतुरशीत्यभ्य-धिकैः पंचशतैर्गतैः 584 / व्युच्छेत्स्यन्ते गते वजे दशपूर्व्यर्द्धकीलिके ॥ 103 ॥ वर्षेष्षोडशभिर्युक्तैः षट्शतैः 616 पुष्यमित्रकः । सार्द्धाणि नवपूर्वाणि यास्यन्ति विलयं पुनः ॥ 104 ॥ षैभिर्वर्षशतैविंश-त्यधिकै 620 मम मोक्षतः । ग्राममध्ये विधास्यन्ति वसतिं caay'suuryH॥105|| नवोत्तरैः शतैः पइभि-र्वत्सराणां 609 दिग्म्ब्राः। पाखण्डिनो भविप्यन्ति रथवीरपुरे पुरे॥106॥ दिनतो मम मोक्षस्य गते वर्षशतत्रये 300 / उज्जयिन्यां महापुर्या भावी स्ण्प्र्तिभूप्तिः॥107॥ zrImadAya'suhastyAva-सूरीणामुपदेशतः । जातिस्मरणमासाद्य जैनधर्म विधास्यति ॥ 108 ॥ दोर्दण्डमण्डलाक्रान्त-त्रिखण्डक्षोणिमण्डलः । ज्ञाता-दाता-नयी-धर्मी-विनयी-सपराक्रमी ॥ 109 ॥ मुक्ताहारैरिव श्वेत-विहारैरर्हतां वरैः । महीं महीयसीमेतामखण्डां मण्डयिष्यति ॥ 110 ॥ युग्मम् । स नृपोऽनार्यदेशेषु लोकोपकारहेतवे । सम्यक्त्वोपासकाचार-शिक्षादक्षैर्विचक्षणैः ॥ 111 ॥ जिनागमविचारह-रुपदेशविशारदैः । प्रहितैः सेवकैर्लोकान् श्रावकान् कारयिष्यति ॥ 112 ॥ युग्मम् ॥ प्रतिबोधविधानार्थ नृणां तत्र पवित्रधीः । गीतार्थानां विहारं स गुरुभिः कारयिष्यति ॥ 113 ॥ एवं जिनोदितं धर्म सर्वदेशेषु शक्तितः । प्रवर्त्य दृढधर्माऽथ 5 क्रमेण त्रिदिवं गमी ॥ 114 ॥ मोक्षतो मम सप्तत्या युते वर्षचतुश्शते 470 / व्यतीते विक्रमादित्य उञ्जयिन्यां भविष्यति ॥ 115 ॥ श्रीसिद्धसेनसूरीणा-मुपदेशं निशम्य सः । सर्वज्ञशासने भक्त्या प्राप्तसम्यक्त्वनिश्चयः ॥ 116 ॥ स्त्व्-सिद्धाग्निवेताल्प्र्मुखानेक्देव्त्ः। विद्यासिद्धो-मंत्रसिद्धः-सिद्धसौवर्णपूरुषः ॥ 117 ॥ धैर्यादि-गुणविख्यातः स्थाने स्थाने नरामरैः । परीक्षाकषपापाण-निघृष्टसत्त्वकांचनः ॥ 118 ॥ ससन्मानैः श्रियां दान-रनृणामखिलामिलाम् । कृत्वा संवत्सरं स्वस्थ वर्तयिष्यति भूतले ॥ 119 ॥ चतुर्भिः कलापकम् ॥ गीर्वाणगणत्याध्वा घजीभूतगुणवजः । पालयिता नयोपेतः प्रास्तपापरजाः प्रजाः ॥ 120 ॥ पंचत्रिंशद्युते 1-स्तुत्य । Page #25 -------------------------------------------------------------------------- ________________ तस्माद्वत्सराणां शते 135 गते । वर्तयिष्यत्युञ्जयिन्यां शकः संवत्सरं निजं ॥ 121 ॥ युग्मम् ॥ पंचाशीत्या समधिकैर्वर्षाणां । पंचभिः शतैः 585 / विक्रमानेहसः सूरि- हरिभद्रो भविष्यति ॥ 122 ॥ मत्तोऽधिकैस्त्रिनवत्या नववर्षशतैर्गतैः 993 / सूरयः कालिकाह्वया भाविनः शक्र - वन्दिताः ॥ 123 ॥ ते श्रीपर्युषणापर्व चतुर्थ्यां पंचमीदिनात् । सर्वाचार्यानुमत्यैव समानेव्यन्ति हेतुतः ॥ 124 ॥ द्वादशशतैर्वर्षाणां सप्ततौ 1270 मम मोक्षतः । बप्पभट्टिगुरुर्भावी सर्वविद्याविशारदः । / 125 / / तद्वाक्यादाऽऽमराजा मे प्रतिमां गोपपर्वते । कारयिष्यति सार्द्ध - त्रिकोटिस्वर्णमयीं मुदा ॥ 126 ॥ त्रयोदशशतै 1300 वर्षे प्रयातैर्मम मोक्षतः । मतभेदा भविष्यन्ति बहवो मोहहेतवः ॥ 127 ॥ विक्रमानेहसो जाते - ष्वेकादशशतेष्वथ 1959 / एकोनपथ्यधिकेषु राकापक्षो भविष्यति । / 128 ॥ वत्सरैर्द्वादशशतै-चतुर्भिरधिकैर्गतैः 1204 / भावी विक्रमतो गच्छः ख्यातः खरत। राख्यया ॥ 129 ॥ शरच्छतैर्द्वादशभिर्गतैत्रयोदशोत्तरैः 1213 / राकापक्षात्पृथग्भूतोऽचलपक्षो भविष्यति ॥ 130 ॥ षट्त्रिंशदधिकैर्व-गतैर्द्वादशभिः शतैः 1236 / सौर्द्धराकाभिधो गच्छी महाशयो भविष्यति । / 131 ॥ पंचाशताधिकैर्वर्षे -तिदशभिः शतैः 1250 / विक्रमानेहसो भावी गच्छ आगमसंज्ञकः ॥ 132 ॥ नैकधामतभेदेन दुष्षमाद्धानुभावतः । चतुरशीतिसंख्येया गणभेदा हि भाविनः ॥ 133 ॥ केचित्तपोगौरविताः केऽपि धर्मक्रियाश्लथाः । क्रियावन्तो भविष्यन्ति परस्परसम 1- मतो मम निर्वाणात् (विरनिर्वाणात्) / 2-ग्वालियरने विषे 3-साडा व्रण कोड सुवर्ण खर्च थाय तेवी एक प्रतिमा । 4- दोढ पुनमीओ-पूर्णिमा अने चतुर्दशी संधी मान्य । 5-साढ पुनमीया नामे गच्छ थशे । 6- त्रिस्तुतिकः । 7- चतुरशीति- 1- नागेन्द्र, 2-चन्द्र, 3- निर्वृत्ति, 4-विद्याधर का नामनां चार आचार्य थाय, ते मध्ये एक एक आचार्यना एकवीश एकवीश गच्छ नीकलशे एवं 84 गच्छ थाय. Page #26 -------------------------------------------------------------------------- ________________ दीपालिका कल्पः ॥ न दृश्याम निजार्थेन । लोभी त्स्राः॥ 134 ॥ हुंडायामवसर्पिण्या-मेतस्थामभवन् दश । तीर्थकरोपसर्गादी-न्याश्चर्याणीह तद्यथा ॥ 135 ॥ उवसग्ग-गब्भहरणं-इत्थीतित्थं-अभाविया परिसा । कण्हस्स अवरकंका अवयरणं चंद्दसूराणं ॥ 136 ॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ अ अट्ठसयसिद्धा । अस्संजयाण पूआ दसविहा गंतेण कालेण ॥ 137 ॥ कषायबहुला लोका दुष्षमायामतः परम् । भाविनस्त्यक्तमर्यादा नष्टधर्मधियो जडाः ॥ 138 ॥ कालेन हीयमानेन कुतीर्थमंतिमोहिताः । परोपकारसत्यादि-वर्जिता भाविनो जनाः ॥ 139 ॥ पुराणि ग्रामरूपाणि ग्रामाः प्रेतवनोपमाः । यमदण्डसमा भूपा महेभ्या भृत्य्स्न्निभाः॥140॥ न दृश्या भाविनो देवा न जातिसरणं नृणाम् । जना विगतमर्यादाः क्षुद्रसत्त्वाकुलाचलाः ॥ 1415 परविघ्नेन संतुष्टाः पापारंभे चतुर्भुजाः । निजार्थेन जनोन्येषां । नखमध्ये प्रवेशकः ॥ 142 ॥ प्रमादी पुण्यकृत्येषु परतृप्तिषु तत्परः । वंचनाचतुरस्तुच्छः प्रचण्डो दीर्घरोषणः ॥ 143 ॥ लोभी मिथ्याभिमानी च राजद्धौं पौदमोचकः । पाखण्डिनो भविष्यन्ति बहवो विप्र्तार्काः॥144 ॥ धूर्ताः पापकरा मूर्ताः स्फुरिष्यन्ति । पदे पदे । त्रपात्यक्ताऽपमर्यादा वेश्यावत्कुलयोषितः ॥ 145 ॥ भूपा भृत्याञ्जनान् भृत्या लोकास्तान् द्वितयानपि । ध्रोक्ष्यन्तीह |महीपीठे मात्स्यधर्मः प्रवर्त्यति ॥ 146 ॥ चौराश्चौर्य विधानेन कर मीश्वराः पुनः । जनं दरिद्रयिष्यन्ति बढयोऽपि प्र्दीप्नैः। ॥ 147 ॥ वधो धेन्वादिजन्तूनां पातनं देवसझनां । मर्त्यमुण्डकरो दण्डो भाव्येवं दुःखितो जनः ॥ 148 ॥ दुर्भिक्षैडमरैदौःस्थ्यैरसौम्यैर्जनमारिभिः । भाविनी मेदिनी शून्या deshbhNgaadiviplvaiH|| 149 // प्रेतलोकसमाः श्रेण्यो लश्चालुब्धानियोगिनः । अवि -मति-मत । 2-क्षुद्रसत्ववडे करी आकुलचित्तना धणी । 3-राज्द्वार्सेवी। 4-मच्छगलागलन्याय-बृहन्मच्छो-लघोगिलति, लघु-लघुतरस्य, लघुतरो-लघुतमस्येत्यादि । 5-कुटुंबीलोकनी श्रेणी । Page #27 -------------------------------------------------------------------------- ________________ वेकी जनो mRoM निष्कलो निर्द्धनो रुजी ॥ 150 ॥ दारिद्रयवन्तो दातारः सधनाः कृपणाः पुनः । पापात्मानश्चिरायुष्काः कृतिनखल्पजीविनः ॥ 151 ॥ अकुलीना महीपालाः कुलीना नृपसेवकाः । दुःखिनो भाविनः सन्तो दुर्जनाः सुखिनः पुनः ॥ 152 ॥ एवं च दुष्षमाकाले खरूपं लौकिका अपि । व्याहरन्ति कलियुगे व्यपदेशेन तद्यथा ॥ 153 ॥ द्वापराख्ययुगे जज्ञे युधिष्ठरमहीपतिः । राजपाट्यान्यदा सोऽथ जगाम विपिने क्वचित् ॥ 154 ॥ तत्राऽधोभूय वत्सायाः स्तन्यपानं वितन्वतीम् । गां निरीक्ष्य द्विजाः पृष्टा राज्ञा किमिदमद्भुतम् ॥ 155 ॥ तैर्विज्ञायोदितं राज-बागामिनि कलौ युगे । हीनसत्त्वाः श्रिया दुःस्था मातरः पितर-15 स्तथा ॥ 156 ॥ कस्यापि धनिनः कन्यां दत्त्वा लात्वा ततो धनम् । स्रक्षन्ति निर्वाहमिदं गोवत्साधीतिजं फलम् ॥ 157 ॥ ततोऽग्रतो गतेनाऽथ युधिष्ठिरमहीभुजा । समश्रेणिस्थितं दृष्टं जलपूर्णसरस्वयम् ॥ 158 ॥ तटाकादेकतस्तत्रोत्प्लुत्य त्यक्त्वान्तरा स्र्ः। दृष्टास्तृतीयकासारे पतन्तो भूभृतोर्मयः ॥ 159 ॥ तद्वीक्ष्य विस्मतः प्राह विप्रान् किमिदमद्भुतम् । ते विमृश्य जगुर्भावि|स्वरूपं ज्ञापयत्यदः ॥ 160 ॥ यथासन्नं सरस्त्यक्त्वा तृतीयं वीचयः shritaaH। निजांस्त्यक्त्वा तथाऽन्येषु लोकः प्रीतिं करिष्यति ॥ 161 ॥ नृपेणाऽग्रगतेनाऽथ जलार्द्रवालुकोत्करैः । मानवैरजवो व्यता दृष्टा भग्नाः प्र्भ्न्य्ज्ञैः॥ 162 ॥ निरीक्ष्येदं द्विजाः पृष्टाः फलमाहुर्नरा धनम् । कुष्यादिभिर्महाक्लेश-रजिष्यन्ति कलौ युगे ॥ 163 ॥ त्द्ग्नि-चोर्-दायाद्-राज्द्न्न्द्द्-क्रादिभिः। नरैर्यलेन संरक्ष्य-माणं क्षिप्रं विनंक्ष्यति ॥ 164 ॥ पुनरग्रे प्रयातेन धर्मपुत्रेण वीक्षितम् । प्रवाहोल्लुठितं नीरं निपतन् कूप्क्न्द्रे॥165॥ | फलं तस्य द्विजैरूचे कृष्यादिक्लेशतो नराः । यदर्जिष्यन्ति तद्रव्यं ग्रहीष्यन्त्यखिलं नृपाः ॥ 166 ॥ युगेष्वन्येषु राजानो धनं दत्त्वा -गाय पोतानी वाछरडीने । 2-पानज-धावीने जीवे तेनुं फल । 3-कृषि 1, सेवा 2, वाणिज्य 3, पशुपाल 4 / 4-कृतत्रेतायुगने विषे । Page #28 -------------------------------------------------------------------------- ________________ दीपालिका॥ 6 ॥ निजं बहु । जगतीं प्रीणयामासु- र्जनतैकान्तवत्सलाः ॥ 167 ॥ राज्ञा पुनर्गतेनाग्रे सश्रीकचम्पकस्तरुः । शमीशाखी चैकदेशे वनमध्ये निरीक्षितौ । / 168 / / जनैः शमीतरोस्तत्र गन्धमाल्यविलेपनम् । मण्डनं गीतनृत्यादि - क्रियमाणं व्यलोक्यत ॥ 169 ॥ पत्रपुष्पफलाढ्यस्य छत्राकारस्य शाखिनः । अन्यस्यैव न पूजादि - द्विजास्तत्फलमूचिरे ॥ 170 ॥ न श्रीः पूजा गुणवतां सजनानां महात्मनां । पापिष्ठानां खलानां च पूजालक्ष्म्यौ भविष्यतः ॥ 171 ॥ पुनः शिलैका वालाग्र - लम्बिता नभसि स्थिता । निरीक्षिता । क्षितीशेनास्स् - चख्युस्तस्य फलं द्विजाः ॥ 172 ॥ पापं कलौ शिलाकल्पं स्वल्पधर्मेण भूपते ! / वालाऽवलम्बतुल्येन जनोऽयं निस्तरिष्यति ॥ 173 ॥ वालाग्रत्रुटिते धर्मे ब्रूडिष्यन्ति जनाः समे । फलार्थं तरुवधस्य तदृष्टस्य फलं विदम् ॥ 974 ॥ पितुर्व्वक्षेण तुल्यस्य फलेन सदृशः सुतः । धनाद्यर्थं वधप्राय-मुद्वेगं जनयिष्यति ॥ 175 ॥ वर्यान्नपचनार्हायां क्षितीशेन समीक्षितः । लोहमय्यां कटह्यां च पाको मांसादि वस्तुनः ॥ 176 ॥ प्राहुस्तस्य फलं विप्राः स्वज्ञातिपरिहारतः । परवर्गे नरेशार्थ - दानं पीतिश्च भाविनि ॥ 177 ॥ सर्पसर्पद्विपोः पूजा-पूजे वीक्ष्य फलं त्वदः । निर्दयेष्वप्यधर्मेषु सर्पतुल्येषु सत्कृतिः ॥ 178 ॥ सुपर्णामेषु पूज्येषु सत्क्रियाधर्मशालिषु । गुणज्ञेष्वप्यसत्कारो'- नादरश्च भविष्यति ॥ 179 ॥ गजवाह्यं खरवाह्यं शकटं यत्समीक्षितम् । फलं तस्येदमुच्चेषु कुलेषु गजशालिषु ॥ 180 ॥ मर्यादास्यन्दनोद्वाह-योग्येषु कलहोऽनिशम् । नीतिलोपस्तथाऽन्योन्यं मत्सरश्च भविष्यति ॥ 181 ॥ कुलेष्वन्येषु नीचेषु खरतुल्येषु भूपते ! / मर्यादानीतिधारित्वं स्नेहोऽन्योऽन्यं भविष्यति । / 182 ॥ स्नेहभावो वालुकासु त्वया भूप ! विलोकितः । कृषिसेवादिकारम्भा - तत्फलं भावि नो धनम् ॥ 183 ॥ अग्रे गतेन भूपेन काकं हंसैर्निषेवितम् । दृष्ट्वा पृष्टैर्द्विजैः 1 - चम्पकस्य । कल्पः 11 & 11 Page #29 -------------------------------------------------------------------------- ________________ dI. ka. 2 !!! proce तत्फलं भाविसूचकम् ॥ 184 ॥ काककल्पा महीपालाः प्रायो नीचकुलोद्भवाः । हंसतुल्यैर्जनैः शुद्धैः सेविष्यन्ते कलौ युगे ॥ 185 ॥ अन्यदा पाण्डवाः पंच वनवासस्थिताः क्रमात् । युधिष्ठिरेण भीमाद्या निशि रक्षाकृतः कृताः ॥ 186 ॥ भीमस्य जाग्रतः पूर्व - यामे सुप्ते युधिष्ठिरे । बन्धुत्रययुतोऽभ्यगात् प्रेतरूपधरः कलिः ॥ 187 ॥ आगत्य तमुवाचाथ बन्धून् ते हन्मि पश्यतः । तदाऽऽकर्ण्य क्रुधा भीम- स्तद्वधायाभ्यधावत ॥ 188 ॥ विदधानो युधं भीमः क्रुधारुणितलोचनः । लीलया प्रेतरूपेण कलिना बलिना जितः ॥ 189 ॥ युद्ध्यमानो जितस्तेन द्वितीयप्रहरेऽर्जुनः । तृतीये नकुलस्तद्वत् सहदेवस्तुरीयके ॥ 190 ॥ ततः सुप्तेषु शेषेषु निशाशेषे युधिष्ठिरः । जजागार कलिस्तस्या'- प्यूचे प्रेतः समुत्थितः ॥ 191 ॥ हन्मि ते पश्यतो बन्धू- नित्याऽऽकर्ण्य सकर्णधीः । न चुकोप न चोवाच रुषा रूक्षाऽक्षरं वचः । / 192 ॥ सर्वाभ्युदयजननीं सर्वसत्त्वप्रियंकरीम् । सारां समग्रधर्मस्य क्षमामंगीचकार सः ॥ 193 / / तस्योपशम मालोक्य कलिः शान्तमनास्ततः । प्रेतरूपं व्यपास्यास्य मुष्टिमध्ये समागतः ॥ 194 ॥ उत्थितानां स्वबन्धूनां प्रातस्तेन प्रदर्शितः । वशीभूतः कलिः प्रेतः क्षमाया अनुभावतः ॥ 195 ॥ इत्याद्यष्टोत्तरशतै 108 - ईष्टान्तैलौकिका अपि । पुराणादिषु व्याख्यान्ति भावितुर्यस्थितियुगम् ॥ 196 ॥ सुखोपस्थग्रहो नैव न च लज्जा भविष्यति । नाकलङ्कं कुलं भाविसारवस्तुक्षतिः क्षितौ ॥ 197 ॥ सुते मृते पिता जीवी पितरौ विनयोज्झिताः । सुताः पराभविष्यन्ति श्वश्रूश्वाऽविनयाः स्रुषाः ॥ 198 ॥ विप्राः शस्त्रभृतो वेद - पाठषट्कर्मवर्जिताः । अपूज्या भाविनः पूज्या न पूज्याः पूजनोचिताः ॥ 199 ॥ गुरून्नाराधयि ष्यन्ति विनेयास्तेषु ते पुनः । हिताचारोपदेशेन प्रदास्यन्ति कथंचन ॥ 200 ॥ मत्र-तत्रौ - पथ-ज्ञान - रत्न - विद्या - धना -युषाम् । 1- तुर्य - कलियुग । 2- हिताचारोपदेशं न । Page #30 -------------------------------------------------------------------------- ________________ दीपालिका कल्प: ॥ 7 ॥ पुरे तदा ॥ 20॥न्द्य्या''-ज्ञ्य्या। कीया ॥ 20 ॥ युग्मम् । / फल-पुष्प-रसादीनां रूप-सौभाग्य-संपदाम् ॥ 201 ॥ सत्व-संहनन-स्थाम्नां यशः-कीर्ति-गुण-श्रियाम् । हानिः क्रमेण भावानां भाविनीपंचमारके ॥ 202 ॥ युग्मम् ॥ दान-शील-तपो-भाव-रूपधर्मस्य संक्षयः । कुटतुला कूटमानं शाख्यं धर्मेऽपि भावी c॥203 ॥ देवत्वं नैव देवेषु सतीत्वं न सतीष्वपि । निःसङ्गेषु न वैराग्यं निःस्पृहं न तपोऽपि हि ॥ 204 ॥ सत्यशौचतपः क्षान्त्यादीनां हानिर्दिने दिने । भूमिः स्वल्पफला मेघा कालेऽप्यल्पजलप्रदाः ॥ 205 ॥ स्वाम्याख्याति सुसौराष्ट्र-लाट-गुर्जर-1 सीमनि । क्रमेण नगरं भावि-नाम्नाऽणहिल्लपाटकम् ॥ 206 ॥ असिनिर्वाणतो वर्ष-शतानि वत्स! पोडश 1669 / नवषष्टिश्च यास्यन्ति यदा तत्र पुरे तदा ॥ 207 ॥ कुमारपाल-भूपालीलुक्यकुलचन्द्रमाः । भविष्यति महाबाहुः प्रचण्डाखण्डशासनः ॥ 208 ॥ युग्मम् ॥ पराक्रमेण-धर्मेण-दानेन-दयया''-ज्ञया । कीर्त्या-गुणानुरागेण-नयेन-विनयेन च ॥ 209 ॥ विज्ञानेन। विवेकेन-धैर्येण-राज्यलीलया । सोऽद्वितीयो नृपो भावी महासत्वोचितैर्गुणैः ॥ 210 ॥ युग्मम् ॥ कौबेरीमातुरुष्कं स प्राचीमात्रिदशापगाम् । याम्यामाविन्ध्यमावार्द्धि-पश्चिमां साधयिष्यति ॥ 211 ॥ एकादशशता 1100 नीमा रथास्तस्यायुत 10000 प्रमाः । एकादशहया लक्षाः 1100000 पत्यष्टादशलक्षकाः 1800000 ॥ 212 // सोऽन्यदा वज्रशाखायां मुनिचन्द्रकुलोदवम् । श्रीहेमचन्द्रमाचार्य वन्दिता मेदिनीपतिः ॥ 213 ॥ निशम्य रम्यश्रीधर्मो-पदेशं तन्मुखानृपः । श्राद्धव्रतानि सम्यक्त्वसहितानि प्रपत्स्यते ॥ 214 ॥ अपूजितेषु देवेषु गुरुष्वप्रणतेषु च । न भोक्ष्यते स धर्मज्ञः प्रपन्नोपासकवतः ॥ 215 ॥ प्रतिद्गं प्रतिग्रामं प्रायेण स प्रभावकः । निर्मास्यति महीमेतां जिनप्रासादमण्डिताम् ॥ 216 ॥ सैकदा श्रीहेमसूरि-मुखातीर्थकथाक्षणे । -तु। 2-उत्तरमां शीलारस उत्पत्तिस्थान सुधी। 3-पूर्वमा गगा नदी suNdhii। Page #31 -------------------------------------------------------------------------- ________________ जीवतः स्वामिनो मूर्तेः सम्बन्धं निशमिष्यति ॥ 217 ॥ ततो ऽवीतभयस्थाने धूलिदुर्ग खन खनम् । नरैराप्तः प्रतिमां तां स प्रादुष्कारयिष्यति ॥ 218 ॥ प्रतिमां पत्तने नीत्वा प्रासादस्यां विधाय सः । मन्यते पुण्यधी/रः साक्षाद्वीरजिनेश्वरम् ॥ 219 ॥ तदा तस्यै प्रतिमायै यदुदायनभूभुजा । ग्रामाणां शासनं दत्तं तदप्याविर्भविष्यति ॥ 220 ॥ शासनं तादृशं तस्यै सोपि भूपः प्रदास्यति । वन्दिष्यते च तां नित्यं महापूजापुरस्सरम् ॥ 221 ॥ सदा स्वदारासंतोषी त्रिधा वर्षासुशीलवान् । शीलस्य मनसा भने सोपवासं करिष्यति ॥ 222 ॥ पुरा भरत-नाभाङ्क-श्रीरामैर्यदकारि न । तद्विधाता विपुत्राय धनलाभं कृपापरः ॥ 223 ॥ अष्टादशसु देशेषु मारिव्यसनवारकः । सेनाभिषेणनत्यागं वैर्षासु च करिष्यति ॥ 224 ॥ प्राणित्राणप्रवीणानां शान्ति-जीमूत-15 नेमीनां । कुमारपालभूपाल-स्तुरीयः पंचमारके ॥ 225 ॥ आर्हतः क्ष्मापतिः शुद्धः व्रतसम्यक्त्वपालकः । कुमार इव भावी का शासनस्य प्रभावकः ॥ 226 ॥ कलहकरा ईमरकरा असमाहिकरा अनिबुइकरा य । होहिंति इत्थ समणा दससु वि खित्तेसु सयराहं ॥ 227 ॥ ववहारमंत्ततंत्ताइएसु निचुजुआण य मुणीणं । गलिहिंति आगमत्था अत्थलुद्धाण ta~diahaM ॥ 228 // उवगरणवत्थपत्ताइ-आणवसहीण सङ्कयाणं च । जुजिस्संति कएणं जह नरवइणो कुटुंबीणं ॥ 229 ॥ बहवे मुण्डा अप्पे समणा होहिंति गुणसयाइन्ना । बलवंता मिच्छनिवा अप्पबलाहिंदुअनरिंदा ॥ 230 ॥ मनिवृतेर्गतेष्वब्द-शतेष्वकोनविंशतौ । चतुर्दशसु 1914 चाब्देषु चैत्रशुक्लाष्टमीदिने ॥ 231 ॥ विष्टौ म्लेच्छकुले कल्की पाटलीपुत्रपत्तने । रुद्रश्चतुर्मुखश्चेति धृतापरावयद्वयः ॥ 232 ॥ ___-वर्तमान मेरा नामथी siNdhusauviirdeshmaa| 2-पुरा भरत-नाभेय-श्रीरामै-यंदकारि च, छान्नीप्र्ते। 3-सेनया शत्रोरमिमुखगमनम् । 4-स वर्षासु करिष्यति । 5-कुमारस्वामी कार्तिक इव ब्लिस्स्त्थ्ः। 6 माहोमांहे विरोध क्र्नारा। -पिदिनी। -विस्स्त्तिक्र्न्ने-भ्द्रायोगे। Page #32 -------------------------------------------------------------------------- ________________ दीपालिका । कल्पः । आ FYRSALALALALALALALALALALALELSLSLSLSLSLSLELCLCLCLE अथ-कल्की-जन्म-पत्रिका-लिख्यते, 11 न यशोगृहे यशोदायाः कुक्षौ स्थित्वा त्रयोदशान् । मासान् मधोः सिताष्टम्यां जयश्रीवासरे निशि 12 > 10 गु. के.8 ॥ 233 ॥ षष्ठे मकरलग्नांशे वहमाने महीसुते । वारे कर्कस्थिते चन्द्रे चन्द्रयोगे शुभावहे ॥ 234 ॥ प्रथमे पादेऽश्लेषायाः कल्किजन्म भविष्यति । त्रिहस्तोच्चः स कपिल-शीर्षकुन्तललोचनः ॥ 235 ॥ त्रिभिर्विशेषकम् ॥ तीक्स्स्न्न्स्व्रोऽदृस्स्त्त्पृस्स्त्थ्-laanychnshchdmttprH| महाविद्यो डुरो दीर्घ-हृदयो गुणवर्जियः ॥ 236 ॥ जन्मतः पञ्चमे वर्षे जठरापद्भविष्यति । सप्तमेऽन्यापदस्सैका-दशे द्रव्यस्य सम्भवः ॥ 237 ॥ तस्यैवष्टादशे वर्षे कार्तिके मासि निर्मले । पक्षे च प्रतिपद् घने शनौ चन्द्रे तुलास्थिते ॥ 238 ॥ स्वातौ नन्दिदिने सिद्ध-वेलायां करणे बवे । मुहूर्ते रावणे राज्या-भिषेको हि भविष्यति ॥ 239 ॥ युग्मम् ॥ अदन्तस्तुरगस्तस्य कुन्तो दूर्वासकस्तथा । मृगाङ्कनाम किरीटं खङ्गश्च दैत्यसूदनः ॥ 240 ॥ तस्यांहिकटके चन्द्र-सूर्यो त्रैलोक्यसुंदरौ । चारुसौधं तथा भावि-द्रव्यसंख्या न भाविनी ॥ 241 ॥ संवत्सरं विक्रमस्यो-स्थाप्य व्र्न्न्प्र्दान्त्ः। संवत्सरं स्वकीयं स स्थापयिष्यति भूतले ॥ 242 ॥ एकोनविंशवर्षेऽर्द्ध-भरतं विग्रहाकुलम् । दोर्दण्डमण्डलाक्रान्तं करिष्यति महाबलः ॥ 24 ॥ सार्द्धविंशतमे वर्षे'-बुंदक्षितिभृतः सुतां । परिणीय बहुराज्ञीः विधाताज्ञां महीतले ॥ 244 ॥ भुञ्जानस महाभोगान् तस्य पौढपराक्रमाः । चत्वारो दत्त-विजय-मुंजा-पराजिताः सुताः ॥ 245 ॥ कल्किनः पाटलीपुत्रे राजधानी भविष्यति । tasya 1-mnggle| 2-पूर्वाहे । 3-वाससौधम् । ESHTHHEELESENSESSES // 8 // H Page #33 -------------------------------------------------------------------------- ________________ कल्किपुरं नाम द्वितीय विस्तरिष्यति ॥ 246 ॥ दत्तपुरं दत्तराज-धानी राजगृहस्य तु । विजयस्य राजधान्य-णहिल्लपाटकस्य च ॥ 247 ॥ विजयपुराभिधानं भावि-मुञ्जस्य दास्यति । अवन्तिदेशमपरा-जितस्यापरमण्डलम् ॥ 248 ॥ युग्मम् ॥ कल्किनो राज्यसमये म्लेच्छक्षत्रियभूर्भुजाम् । रुधिरैविस्तृतैर्विष्वक पृथ्वीलानं करिष्यति ॥ 249 ॥ तत्कोशे न्व्न्व्ति-vrnnkovyshcturdshaaH| सहस्रा गजा हस्तिन्यः saarddhctushshtiimitaaH||250 // सप्ताशीतिलक्षा अश्वाः पञ्चकोटिपदातयः । दासकर्मकरादीनां तस्य संख्या न विद्यते ॥ 251 ॥ नमःखेलित्रिशूलास्रः पाषाणहयवाहनः । क्रूरात्माऽतिकषायोग्रः स्वभावेन भविष्यति ॥ 252 ॥ मथुरायां तदा कृष्ण-सीरिधाम्नी ptissytH। भृशं डमरदुर्भिक्ष-रोगैः पीडिष्यते जनः ॥ 253 ॥ ज्ञात्वा जनमुखात्तत्र नंदभूपविनिर्मितान् । पंचैप कनकस्तूपान् खनित्वा हेम लास्यति ॥ 254 ॥ प्रनष्टाऽष्टादशाब्दानि कल्की भावी ततो नृप्ः। त्रिंशद्वर्षवयस्क-स्त्रिखण्डभरताधिपः ॥ 255 ॥ कल्की ततोऽतिलोमेन खानयित्वा निजं पुरम् । सर्वतोऽपि निधानानि ग्रहीष्यति धनाग्रही ॥ 256 ॥ जनानां खनतां तत्र निर्गमिष्यति भूमितः । धेनुर्लवणदेव्याह्वा सप्रभावा दृस्स्न्म्यी। 257 ॥ भिक्षार्थमटतः साधून स्थापिता सा चतुष्पथे । वीक्ष्य दिव्यानुभावेन शृंगैरुद्धदृयिष्यति ॥ 258 ॥ गीतार्थानां विचारेणो-पसर्ग भाविनं जवात् । विज्ञाय विहरिष्यन्ति साधवः संयमर्थिनः ॥ 259 ॥ भक्तवस्त्रादिलुब्धास्तु गीतार्थानां तथोदितम् । अवमत्याविवेकेन तत्र स्थास्यन्ति केचन ॥ 260 ॥ सप्तदशाऽथाऽहोरात्रान् वर्षिष्यति पयोधरः । अतिवृष्ट्या तया कल्कि-नगरं प्लावयिष्यति ॥ 261 ॥ कल्की नंष्ट्वा पुनः क्वापि स्थास्यति स्थलमूर्द्धनि । गते जलोपसर्गेऽस्मिन् करिष्यति नवं पुरम् ॥ 262 ॥ नीरप्रसरतो हेम-गिरीन् नंदविनिर्मितान् । निरीक्ष्य मूढधीरर्थ डमर-राजविग्रह । FYSYALAYALASHYALAYALALALALALAGAYASASSASSIYA Page #34 -------------------------------------------------------------------------- ________________ दीपालिका॥9॥ लोलुपो भविता भृशम् ॥ 263 ॥ पुराकरमदातृणां करकर्ता महाकरम् । सकराणां करें नव्यं महाकरवतामपि ॥ 264 ॥ वृथैव दोषमुत्पाद्य लाता धनवतां धनम् । छलं वदति भूपानां हलं नेति नयं वदन् ॥ 265 ॥ लोकात्तथाऽग्रहीतार्थं यथा भाव्यधनो जनः । पृथ्व्यामूर्णायुचीर्णायां प्राप्यते न यतस्तृणम् ॥ 266 ॥ लोके तेन सुवर्णादि-नाणकं नाशयिष्यति । चर्मणो नाणकैस्तेन व्यवहारः प्रवर्त्स्यति ॥ 267 ॥ वेश्याः पाखण्डिनः सर्वे कल्किना याचितं करम् । तस्मै दास्यन्ति सारंभाः सावद्याः सपरिग्रहाः ॥ 268 ॥ पर्णादौ भोजनं कुर्व- नाक्रोशांस्तस्य पश्यतः । जनो दास्यति निःस्वःसं भयं भवति भाजने ॥ 269 / / भाविनि जिनसद्मानि विहरिष्यन्ति साधवः । वर्षिष्यन्ति च कालेऽब्दा द्रोणो द्रम्मेण लप्स्यते ॥ 270 ॥ कल्की त्यक्तधनान् साधू - नन्यदा राजवर्त्मनि । विलोक्य लोभतो भिक्षा - पष्ठांशमर्थयिष्यति ॥ 279 ॥ ततः साधुकृतोत्सर्गा-हूता शासनदेवता । याचमानान्यतीन् भिक्षां कल्किनं वारयिष्यति । / 272 ॥ ततः सर्वप्रकारेण धनं लास्यति लोकतः । त्याजयिष्यति लिंगानि लिंगिभिः स दुराशयः ॥ 273 ॥ वाम जंघासव्यकुक्ष्योः सप्रहारौ भविष्यतः । पंचाशत्तमवर्षस्य तस्य दुष्कर्मयोगतः ॥ 274 ॥ अन्ते कल्की पुनः स्मृत्वा भिक्षाषष्ठांशहेतवे । गोवाटके प्रातिपदा - चार्य साधून्निरोत्स्यते ॥ / 275 / / तदा प्रातिपदाचार्य - मुख्यसंघोऽखिलोपि हि । शासनदेवतां स्मृत्वा कायोत्सर्ग विधास्यति ॥ 276 ॥ कायोत्सर्गेण संघस्य प्राप्ताः शासनदेवताः । युक्तिभिर्बोधयिष्यन्ति यावत्कल्की न भोत्स्यते ॥ 277 ॥ तावदासन कम्पेन तत्रागन्ता समुत्सकः । वृद्धद्विजवपुः कृत्वा शक्रः शासनभक्तितः ॥ 278 ॥ तं च सिंहासनासीनं वदिष्यति दिवस्पतिः । निरागसः किमेतेऽत्र निरुद्धाः साधवस्त्वया ॥ 279 ॥ स प्राह जज्ञिरे सर्वे पाखण्डाः करदा मम । भिक्षांशं 1 सामान्यविधान । कल्पः ॥ 9 ॥ Page #35 -------------------------------------------------------------------------- ________________ ददते नैते निरुद्धास्तेन वाटके ॥ 280 ॥ वदिष्यति ततः शक्र-स्तमेषां नास्ति किंचन । भिक्षांशमपि दास्यति न कस्य कथमप्यमी । ॥ 281 ॥ याचमानस्तदेतेभ्यो भिक्षांशं लजसे न किम् । अमून्मुंचान्यथा भावी तवानर्थो महानिह ॥ 282 ॥ इत्युदित्वा स क्रमेण मम । निर्वाणतो गते । वर्षसहस्रद्वितये भाद्रशुक्लाष्टमीदिने ॥ 28 ॥ ज्येष्टः रविवारे च चपेटामहतो रुषा । षडशीति-समायुष्का कल्किराट् नरकं गभी ॥ 284 ॥ शिक्षयित्वाऽऽर्हन्तं धर्म दत्तं तस्यांगजं हरिः । राज्ये न्यस्य गुरून्नत्वा संघे सौस्थ्ये गमी दिवम् ॥ 285 ॥ पितुः पापफलं ज्ञात्वा दत्तः पुण्यैकतत्परः । प्रत्यहं कारितजैन-श्चैत्यैर्मण्डयिता महीम् ॥ 286 ॥ एकोनविंशति वर्ष-सहस्राणि ततः परम् । भसोत्तरात् श्रितप्रौढि-र्जिनधर्मः प्रवर्त्यति ॥ 287 ॥ उक्तं च-जिणभत्तनिवा इगारलक्खसोलसयसहस्सा होहिंति । इगकोडि मित्तसासण-पभावगा दुसमसमयम्मि ॥ 288 ॥ इह सव्वोदयजुगपवर-मूरिणो चरणसंजुए वंदे । चौरुत्तरदुसहस्से |2004 दुप्पसहते सुहम्माई ॥ 289 / / इह सुहम्म-जम्बू तब्भवसिद्धा एगावयारिणा सेसा 2002 / सदुजोअणमझे जयंतु दुभिक्खडमरहरा ॥ 290 ॥ जुगपवरसरिससरी duuriikybhviymbehtmpsre| वंदामि सोलसुत्तर-इगदसलक्खे सहस्से य ॥ 291 ॥ युग्मम् ॥ पंचमारंमि पणपन्नलक्ख-पणपन्नसहस्स-कोडिकोडीणं । पंचसय-कोडिपण्णा नमामि सुचरणसयलओण्री ॥ 292 ॥ तित्तीसलक्खाओ चौ-रसहस्सा चउसयाई च इगनवई दुसमाए सूरिणं मज्झिमगुणाणं ॥ 293 ॥ पंचावन्नाकोडी पंचावन्नाई syshssaaii। पंचावन्नं सहस्सं पंचसयं चेव पंणपन्ना ॥ 294 ॥ एते अधर्माचार्याः ॥ पंचावन्नाकोडि-लक्खाणं हुंति तह सहस्साणं । चउवन्न 1-11111000 शासन प्रक्षा-राजा । 2-सच्चोदय । 3-1116000 युगप्रधान सहश सूरि । 4-5 बापो , 5 2 , 500 भुद्धिमान भुयारित्रने धारा 42नारा-सूर्य्ः। 5-3304461-मध्यभ गुरुवाणा-भाचार्याः । 6-55 , 55 बाम, 5502, पयशाने यावन भेते-अध्र्माचार्याः|-55 वाम 55 2 , 54 सो 44 उमेते-उपाध्यायाः-वाचनाचार्याः । TaranananensnanshTRUTHERNAL Page #36 -------------------------------------------------------------------------- ________________ दीपालिका ॥ 10 ॥ कोडिसया च उआलीसाउ कोडीओ । / 295 ॥ एते उपाध्यायाः - वाचनाचार्याः । / सत्तरसको डिलक्खा नव को डिसहस्स - को डिसय मेगं । | इगवीसकोडि-इगलक्ख-सट्टिसहस्सा साहूणं ॥ 296 ॥ संमणीण कोडिसहस्सा दस नवसयकोडि - बार ( स ) कोडीओ । छप्पन्नलक्ख- छत्तीस - सहस्स - एगुणदुनिया ॥ 297 ॥ एता आर्याः ॥ तह सोलकोडिलक्खा तिकोडिसहस्सा य तिन्निको डिसया । सतरसकोडि-चुलसीलक्खा सुंस्सावगाणं तु ॥ 298 ॥ पणवीसकोडिलक्खा सुसाबिया को डिसहस्सवाणउई । पणकोडिसया बत्तीसकोडी तह बारसन्भहिया । / 299 / / इति दुसम समय- संघप्रमाणम् ॥ पंचमारकपर्यन्ते दीक्षा द्वादशवार्षिकः । दुःप्रसहो द्विहस्तांगो ग्रहीता शुद्धवासनः ॥ 300 ॥ षोडशाब्को महाचार्यो दशवैकालिकागमः । युगप्रधानो भवितो -त्कृष्टः षष्ठतपोऽन्वितः ॥ 301 ॥ व्रतं समाः प्रमाल्याष्टौ विंशत्यब्दः कृताष्टमः । एकावतारः सौधर्मे देवो भाव्यैब्धिजीवितः ॥ 302 ॥ फल्गुश्रीः नामतः साध्वी नागिलः श्रावकस्तथा । सत्यश्रीः श्राविका संघः पूर्वाह्ने क्षयमेष्यति ॥ 303 ॥ मध्याह्ने सुमुखो मन्त्री नृपो विमलवाहनः । विनंक्ष्यत्यपराह्णे तु वह्निर्विध्यास्यति क्षितौ ॥ 304 ॥ वासाणवीससहस्सा नवसय-तिम्मास-पंचदिण 1-17 बाम डोड, 8 डलर छोड, 100 होड, 21 होड, 1 बा 10 तर येते सुसाधवः । 2-10 न्नर छोड, 700 होड, 12 छोड, पह लाख, 36 हजार, 199 एकसोने नव्वाणुं एटली साध्वीओनी संख्या थशे. 5-16 लाख क्रोड, 3 हजार क्रोड, 300 क्रोड, 17 क्रोड 84 लाख एटला सुश्रावक संख्या थशे. -25 लाख क्रोड, हर हजार क्रोड, 500 क्रोड, 32 क्रोड, 12 अधिक एटली सुश्राविकानी संख्या थशे, 5 श्राद्धदीनकृत्ये-सागरोपनुं आयुष्य कहेल छे. स्वर्गथी वेला-12 वर्ष गृहस्थपणे रही, 4 वर्षे सामान्य साधु अने 4 वर्ष श्रीआचार्य युगप्रधानपद धारी यतः- " एगो साहू एगा य साहुणी सङ्घओ य सङ्गीवा । आणाजुत्तो संधो सेसो पुण अट्ठिसंधो उ ॥ " 5 " तं समाः प्रपात्यष्टी विंशत्यब्दः कृताष्टमः । एकावतारः सौधर्मे पल्यायुर्भविता सुरः ॥ दीपालिकाकल्प - श्लो. 180 ॥ 6-अतिस्निग्धेऽति रूक्षेय असे वन्डरेषो न भवति, बाहर बडि उत्पन्न न थाय । कल्पः ॥ 10 ॥ Page #37 -------------------------------------------------------------------------- ________________ पहरा । इक्का घडिआ dopl-akkhr-addyaal-'jinndhmmo||305 // वाताः क्षयाय वास्यन्ति परुषा बहुपांसवः । उग्रं शीतं विधातेन्दु-रुग्रं सूर्यों ज्वलिष्यति ॥ 306 ॥ अत्युग्रशीततापाभ्यां क्षयं लोको गमिष्यति । अंगारमर्मराभा भू-भस्मरूपा 5 मविष्यति : 207 maHSs---सार-विष-य-शनि-तोयला वर्जिन्ति सत-सह-विलानि पृथर् ग्यार08AA कास-कुष्ट-ज्वर-श्वासैः क्षयं लोकः प्रयास्यति । भविष्यति समं सर्व गिरिगर्ताऽऽपगादिकम् ॥ 309 ॥ वैताब्य-मूले तस्यैव द्वासप्तति-विलेषु च । गंगा-सिन्धुविलेष्वेवं स्थास्यन्ति पशु-मानवाः ॥ 31 ॥ रथांगमध्यतुल्यौध-गंगा-सिन्धुजलोद्भवैः । -वीस हजार वर्ष, अने नवसो वर्ष उपर, त्रणमास पांचदीन पांचप्रहर एक घडी बे पल अडतालीस अयार सुधी जीनेश्वरदेवनो धर्म रहेशे. V' -पंचमारानुं स्वरूप तथा बोतेर-बील अने षष्ठारानुं वर्णन, पंचम आरो 21000 हजार वर्ष पूर्ण थतां, पहेलां 100 वर्षे बाकी रहे त्यारे, चंद्र-प्रचंड शीत, सूर्य-मचड उबणुताने आपे छे, स्थाने स्थाने भीनाशने करनार अति प्रचंड वाय, कठोर धूळने उडाडतो, तेना वडे अंधकारम बनावतो, भयंकर-सह-मनुष्य-तिर्थंच-वनस्पति-मकानादिने उदाडीने पिता फेंकी दे तेवो, तथा विद्युत आदि गर्जरवने करतो मेघ पण भस्म-आस्तु-मुम्र-क्षार-विष-अग्नि-उकापात आदिनी वृष्टिओथी जगतना प्राणीओनो संहार अने दुखित बनावतो. पक्षी-बीज वैताढयने विषे, अने मनुष्य-बीज गंगा-सिधुना उत्तर-दक्षिण 72 बीलो (बील-एटले नदीओनी । खळ, तथा गुफाओ, पिलाण स्थान जाणवा) तेने विषे रहेशे, भरत-क्षेत्रनी सीमाने करनार. जे लघुहिमवंत नामनो पर्वत छे, ते पर्वत उपर मध्यभागे पद्रह नामनुं सरोवर छे. (जेना मध्यभागमां पृथ्वीकायमय-कमल छे, तेमां श्रीदेवी रहे छे, विशेष वर्णन अन्य ग्रन्थथी) आ सरोवरमांथी गंगा । अने सिधु नामनी बे शाश्वती नदीओ, पूर्व-पश्चिम नीकळे छे, ते नदीओ भरतना बे विभाग (उत्तर-दक्षिण) ने करनार वैताढय नामना पतिने गमेदीने पूर्व अने पश्चिम भागमां वही लवण samadrane male che e be nadIonA eka eka कांठा उपर नव नव बीलो आवेल छे, दक्षिण तरफना भागना [णाचार कांठा उपर 36 बीलो आवेल छे, अने तेवी ज रीते उत्तर तरफना पण 36 बीलो थाय छे, जेथी उत्तर-दक्षिण बेउ मली कुल 7र बीलो , HKHHKHHKHHKHtKHtbty vryHrHrHrvtltltltltlty vHy Hytyvt-tmvnvblvk CUCUCUCIUCUCIGUGUGUGUGUGULUSUGUSE Puente Page #38 -------------------------------------------------------------------------- ________________ दीपालिका II 22 निशि कृष्टैः सूर्यपक्कै-स्तेषां मत्स्यादिभिर्घसिः ॥ 311 ॥ निर्लज्जा वस्त्ररहिता-रनिमाना नराः खिय्ः। नृणां विंशतिरदानि स्त्रीणां । फरज षोडशजीवितम् ॥ 312 ॥ गर्भ धास्यन्ति षड्वर्षाः स्त्रियो दुष्प्रसवास्तदा । द्रक्ष्यन्ति पुत्रपुत्रादीन् विंशत्यद्वायुषो नराः ॥ 313 ॥ कषा। योग्राः पितृमातृ-विवेकविकला नराः । षष्ठारे भाविनो वर्ष-सहस्राण्येकविंशतिः ॥ 314 ॥ भरतेष्वैरवतेषु देशसु दुःषमाः समाः । | उत्सर्पिण्यां प्रथमात्र-एतत्तुल्यो भविष्यति ॥ 315 ॥ उत्सर्पिण्यां प्रथमारे षष्ठतुल्ये गते सति । प्रशान्तोपप्लवावर्तो द्वितीयारो लगिष्यति ॥ 316 ॥ लग्ने तत्राम्बुदाः पंच वर्षिष्यन्ति क्र्माद्मी। तेष्वाद्यः पुष्करावर्ती भूतापमपनेष्यति ॥ 317 ॥ क्षीरोदः सस्यनिर्माता स्नेहको घृतोदकः । शुद्धोद औषधीहेतू-रसोदो रसकृत् क्षितौ ॥ 318॥pNctriNshdinaanybd-वृस्स्त्तिरेव्ण् भविष्यति । थाय छे, जे छठ्ठा आराना प्राणीओ आ बीलमां रही पोताना जीवनने दुःषम-दुःषममय पसार करशे. ते वखतना मनुष्यनी आकृति पण कुरूप-कुवर्ण-दुर्गध-दुलाण-दीन-हीन-स्वर निर्मयदा-काळा-बधिर-चूनांगुली-बाल्यकाळे कामार्ता, कुसंस्थान, शास्त्र अने संस्कार रहित, मूर्खता विकृत चेष्टित बहु अहार आदि अति खराब होय छे. स्त्री, बेन, माता, पिता आदिना विचार विवेक मर्यादा व्यवहार रहित, मनुष्यना मांसने खानारा, अत्यन्त कर अध्यवसायवाळा थोडा आयुष्यमां पण अनेकानेक पुत्र पौत्रादिने जेनारा होय छे. 1-बद्धमुष्टिरसौ-रविः । 2-पंचभरत-पंचरवतयोः मिलित्वा dshkssetressu॥ -हवे उत्सर्पिणीनो पहेलो आरो ava0ना छठ्ठा आरा जेवो अने उत्सनो बीजो आरो अश्वग्ना पांचमां आरा जेवो पसार थतां, विशेष उत्सव ना बीजा आरानी शरूआतमां, पूर्व समुद्रथी पश्चिम समुद्रसुधी, पुष्करावर्तादि पांच पांच मेघा उत्पन्न थाय छे, जेना ने नामो पुष्परावर्त 1,-क्षीरोद 2-9तोद 3,-शहोद 4,-रसाद 5,A नामना एक एक मेघो लगातार सात सात दिवस अने रात्री अनुक्रमथी, वर्ष 1-पुष्करावर्त-पृथ्वीनी अशुश्न अवस्था तापादिने दूर करी जगस्वस्थताने पेदा करे छे. 2-क्षीरोद-गोर तुल्य वर्ण वालु अशुभ वदि दुर करी वर्ण-~-रस-स्पर्श शुभने पेदा करे छे. 3-घतोद :स्नेहने पेदा kare che. 4-zoda :sarva kAtinI vanaspatine pedA kare che.' pa-rasoda : takata rasone pedA kare che. Page #39 -------------------------------------------------------------------------- ________________ दामौ--पथी--हता--पछीय उत्पत्यंते स्वयम् ॥ 21 / / तद्दीफ्ट निसरिष्यन्ति विषेम्पो विवासिनः। द्वेमान-वपू-1-1- नीवितसव्वः ॥ 220 ॥ पुष्प-धान्या द्वारा-यमध्यमक्षळम् पतरीया मविष्यन्ति मुलावाता ग--तेवा ॥ 222 ॥ द्वितीयारवर्यन्त मध्यवेशेवनीतङे। मविष्यन्ति रा सक्षानी मतो थया ॥ 322 ॥ विमवानाह्वानः पांच प्रकारना मेघो, पोत पोताना कार्यने करी उत्तरोत्तर वर्ण-गन्ध-रस-स्पर्श छ-संघयण-संस्थान (आकृति) अल ज्ञान शरीरनी उचाई वृद्धिने पामे छे. ते जोडलां खीलोमांथी बहार नीकळी वनस्पति आदिने जोई मांसादिनो निषेध करशे, एम करतां बीजा आराना अन्य भागमां सात कुलकरो थशे जेना नामो विमलवाहन 1, सुदाम 2, संगम 3, सुपात्म्य 4, दत्त 5, सुमुख 6, संमुचि छ, हवे त्रीजा आराना 89 पक्ष गये प्रथम तीर्थंकर श्रेणिक रजानो जीव श्रीपद्मनाभ तरीके जन्म लेशे, जे त्रीजा आरा सुधीमां 61 शलाका पुरुषो थशे, अने चोथा आराना 89 पक्षे गये 24 मां तिर्थंकरनी उत्पत्ती अने 12 मां चक्रवर्ती थशे, खाद चोथा आराना बीजा अने त्रीजा भागमां कल्प-वृक्ष अने युगलिक धर्म चालशे, जे पांचमां अने छठ्ठा आरा सुधी तथा अवसर्पिणीनो 1, 2, अने त्रीजा आराना अंत पहेला युगलिकपणुं आदि चालशे, एम दश कोडा कोडी सागरोपमनी उत्सर्पिणी पूर्ण थतां, पाछो अवसरर्पिणीनो प्रथम द्वितीय-तृतीयादि आरानी शरूआत थशे, एम एक अवसर्पिणी अने एक उत्सर्पिणी मलीने वीश कोडाकोडी सागरोपमे एक काल-चक्र थाय, एम अनंता कालचक्र एक पुर्फोल-परावर्तन थाय, एम संसारनी अंदर जीवे सम्यकत्व विना अनंता पुद्गल परावर्तन कर्यां, अने ज्यां सुधी सम्यकत्वने नहि पामे त्यां सुधी आत्मा अनंतानंत पुद्गल परावर्तन संसारमां करशे. 1-7-कुलकरोनी शरूआत, अवसर्पिणीना त्रीजा आरानो छेल्लो पल्योपमनो आठमो भाग आकी रहे त्यारे थाय छे. कुलकर--एटले लोक-मर्यादाने करनारा एक वर्ग, आ अवसर्पिणी कालमां थयेल कुलकरोना नामो विमळवाहन 1 चक्षुमान 2 यशस्वी 3 अभिचंद्र 4 प्रसेनजिन 5 मरूदैव 6 अने नाभि छ छेल्ला नाभि कुलकरनुं संख्यात पूर्वनुं आयुष्य अने ऋषभदेव भगवाननुं 84 लाख पूर्वनुं आयुष्य, फुलकरोना वखतमां त्रण प्रकारनी दंडनीति थई-4-कार म-कार अने फ्रि-कार, प्रथम बेना समयमां द्द-कार, 3-4 मां म-कार, RRRRRYYYYYYYYYYYYYRIRY Page #40 -------------------------------------------------------------------------- ________________ दीपालिका॥ 22 ॥ सुदामा संगमस्तथा । सुपार्श्वो दत्त-सुमुखौ संमुचिश्चेति नामतः ॥ 323 ॥ जातजातिस्मृतिस्तेषु राजा विमलवाहनः । राज्यस्थितिकृते ग्राम- पुरादीन् स्थापयिष्यति ॥ 324 ॥ गजाश्वरथपत्यादीन् ग्राहयिष्यति सेवकैः । अन्नपाकविधिं वहा - बुत्पन्ने सोपदेक्ष्यति ॥ 325 ॥ व्यवहारप्रवृत्त्यर्थं द्वासप्ततिकला लिपीः । शतशिल्पानि लोकानां स भूप उपदेक्ष्यति ॥ 326 ॥ सैकोन्5-6-7 मां कुलकरनी वखतमां षि-क्कार, गुन्हो थतां कार कहे एटले मरण तुल्य शिक्षाने समजतां, फरीथी गुनो न थाय ते माटे अतिसावध रहेता, एवी रीते मकारने धिक्कारमां पण समजवुं क्रमे क्रमे पतन काले त्रणे नीति प्रवर्तन थई, जेमके अल्प अपराधे हकार मध्यमे मकार, अधिक धिक्कार. Bhinnnnnnnn (BIRROR कल्पः श्रीजिनधर्मप्रारंभ...अवसर्पिणीना त्रीआ आराना अन्त, श्रीजिनधर्मनोप्रारंभ (तेम उत्सर्पिणीना त्रीजा आराना प्रारंभमां श्रीजीनधर्मनो प्रारंभ,) त्रीजा आराना 84 लाख पूर्व अने 89 पखवाडीआ बाकी रहे त्यारे श्रीऋषभदेवनो जन्म थयो. 20 लाख पूर्व कुमारावस्था 63 लाख पूर्व राज्यावस्था, 1 लाख पूर्व श्रमणावस्था, फुल 84 लाख पूर्वनुं आयुष्य, अने त्रीजा आराना कुल 89 पखवाडीआ खाकी रहे मोक्षगमन. 1--अवसर्पिणीना त्रीजा आराना 89 पक्ष खाकी रहे त्यारे प्रथम जिनेन्द्र-मोक्ष. 2--अवसर्पिणीना चोथा आराना 89 पक्ष आकी रहे त्यारे अन्तिम जिनेन्द्र-मोक्ष, 3--उत्सर्पिणीना त्रीजा आराना 89 पक्षे गये छते प्रथम जिनेन्द्र--जन्म. 4--उत्सर्पिणीना चोथा आराना 89 पक्ष गये छते अन्तिम जिनेन्द्र-जन्म. 63-शलाका पुरुषोनी उत्पत्ती अवसर्पिणीना त्रीन आराना अन्त, प्रथम तिर्थंकर अने प्रथमचक्रीनी उत्पत्ति थाय छे, बाकीना ॥ 3 ॥ (61) चोथा आरामां 23 तीर्थंकर 11 चक्रवर्ती हुं वासुदेव 9 अळदेव 9 प्रतिवासुदेव मली कुल 63 शलाका पुरुषोनी उत्पत्ती थाय छे. तीर्थंकरो पांच वर्णवाला होय छे, चक्रवर्ति सुवर्ण वर्ण वाला, वासुदेव श्याम वर्ण वाला, खळदेव उज्वल वर्णे वाला होय छे; सर्वे मोक्ष गामी जीवो hoya che. Page #41 -------------------------------------------------------------------------- ________________ नवतिपक्षेऽथोत्सर्पिण्यरयुगे गते । शतद्वारपुरे रम्ये संमुचेरवनीपतेः ॥ 327 ॥ भद्रादेव्याश्चतुर्दश-खमसूचितः सुत्ः। कृतजन्मोत्सवो देवैः पद्मनाभाभिधो जिनः । / 328 ॥ सप्तहस्ततनुः स्वर्ण-दीधितिः सिंहलाञ्छनः । द्वासप्ततिसमायुष्कः श्रेणिकात्मा भविष्यति ॥ 329 ॥ त्रिभिर्विशेषकम् ॥ पद्मनाभजिनाधीशा-दनन्तरजिनेश्वरः । सूरदेवाभिघः ख्यातः सुपार्थाऽत्मा निरंजनः ॥ 330 ॥ उदायिजीवस्तृतीयः सुपार्थोऽथ जिनेश्वरः । भविता पोट्टिलो जीव-स्तुर्यः स्वयंप्रभो जिनः ॥ 331 ॥ जीवो दृढायुपो भावी सर्वानुभूतिः पंचमः । कीर्तिजीवो जिनः षष्ठ-स्तथा devshrutaayH॥ 332 // सप्तमः शंखजीवस्तु तथा नाम्नोदयो जिनः । आनंदात्मा जिनो भावी पेढालसंज्ञितोऽष्टमः ॥ 333 ॥ भावी सुनंदजीवस्तु नवमः पोहिलाह्व्य्ः। शतकात्मा दशमस्तु शतकीर्तिर्जिनाधिपः ॥ 334 ॥ देवक्या भविता चात्मै-कादशो मुनिसुव्र्त्ः। जीवस्तु वासुदेवस्य tiirthkddvaadsho'mmH|| 335 // सत्यके वितात्माईन् निष्कषायत्रयोदशः । जीवस्तु बलदेवस्य निष्पुलाकश्चतुर्दशः ॥ 336 ॥ पंचदशो जिनो भावी सुलसात्माऽथ निर्ममः । तीर्थकद्रोहिणी जीवः ssoddshshcitrgunnaakH||337|| रेवत्यात्मा समाधिस्तु भावी सप्तदशो जिन्ः॥ जिनः शतालिनो जीवो'-टादशः संवराह्वयः ॥ 338 ॥ द्वीपायनस्य जीवश्चै-कोनविंशो yshodhrH। कर्ण-जीवो जिनो विंशो विजयाख्यो भविष्यति ॥ 339 ॥ नारदात्मा पुनर्मल्ल एकविंशो जिनोत्त्म्ः। अंबडात्मा जिनो भावी द्वाविंशो devnaamtH॥340॥ अमरात्मा त्रयोविंशो'-नन्तवीर्याभिधोजिनः । स्वातिबुद्धजीवो भद्र-श्चतुर्विंशो भविष्यति ॥ 341 ॥ आयु:-प्रमाण-कल्याणान्तर-लाञ्छन-वर्णकाः । एते पश्चानुपूर्त्या स्यु-वर्तमानजिनैः स्माः॥342॥ दीर्घ्द्न्तो-गूद्ध्द्न्त्ः-shuddhdnt-स्तृतीय्क्ः। 1-महावीर प्रभुना काका । 2-कोणीक पुत्र । जिनः शया भविष्यति ॥ 339 ॥ नारदाना खातिबुद्धजीवो भद्र-चना दीर्घदन्तो-गूढदन्त HHHHHHHHHHELA दी. क. 3 Page #42 -------------------------------------------------------------------------- ________________ दीपालिका ॥ 13 ॥ 9555555555HIFFEREF55HISHEHAHTHHTHES श्रीचन्द्र'-नामः श्रीभूतिः-श्रीसोमः -प्द्म्-स्ण्ज्ञ्यित्ः॥ 343 ॥ म्हाप्द्मों-drshnaakhyo-विम्लो'-म्ल्वाह्न्ः। भरतेऽरिष्ट'-नामा च भाविनश्चक्रवर्तिनः ॥ 344 ॥ नन्दिश्च नन्दिमित्राख्यो-नाम्ना सुण्द्र्बाहुक्ः। महाबाहू-रतिवलोमहाबलो-बलस्तथा ॥ 345 ॥ द्विपृष्ठश्च-त्रिपृष्ठश्च विष्णवो भाविनो नव । तिलको-लोहजंघश्च-वज्रजंघश्च-केशरी ॥ 34 ॥ बलि-पलादनामाना-वपराजित-भीमकी । सुग्रीवश्च प्रतिकृष्णाः खचक्रेण हता नव ॥ 347 ॥ जयन्तो व्याजितो-धर्म:सुप्रभातः-सुदर्शनः । आनन्दो-नन्दनः-पद्मः संकर्षणो-बला नव ॥ 348 ॥ एकषष्टिस्तृतीयारे शलाकापुरुषास्तथा । उत्सर्पिण्यास्तुरीये तु जिनश्चक्री च भाविनौ ॥ 349 ॥ कल्पद्रुमे समुत्पन्ने युग्मिनो भाविन्स्त्त्ः। अष्टादशकोटिकोटीरंतराणि निरन्तरम् ॥ 350 ॥ उत्सर्पिण्यवसर्पिण्यौ कालचक्रं निगद्यते । तान्यतीतान्यनन्तानि पुन विनि भारते ॥ 351 ॥ 1-shriidntH-bhaavloknkaashe| 2-अतिवासुवाः 3-सागराणि । *-ते ते मारामा मनुष्य तथा तिर्थम-पंथन्द्रिय-युगवि सोनु, सामान्य-2135, वर्तन, भने परिस्थिति. आ अवसर्विणिना प्रथम बीजो अने त्रीज (अने उत्सर्पिणीना-चोथो पांचमो अने cha3) आरामां बधाए गर्भज मनुष्य तथा तिर्यंच पंचेन्द्रिय युगलिकरूप (स्त्री-पुरूष युमरूप) जन्म पामे छे. एटले ते युगलिआ कहेवाय छे, अने ते तरूण अवस्थाए पति-पनीरूप) | व्यवहारथी संकळाय छे. बधाए युगलिआओ निसर्गिक भावथी श्रेष्ठ सदेव प्रसन्न मनवाला, a5राग द्वेष मोह माया कषायादि वाळा होय तेने लईने कोईने कोईजातनुं संघर्षण थवानी कल्पना रहेती नथी. ते वखतना हस्ती सिंह बान्नादि हिंसक होवा छतां युगल-धम तिर्यंच-पंचेन्द्रिय प्राणिओ काल-प्रभावे 5शु शिकारादि (मांस-भक्षण) करता नथी, अने दयार्द भर्या हयाथी वर्ते छे, किन्त कल्पवृक्षना पत्र पुष्पादिनुं भक्षण करी स्वजीवन निर्वाह करे छे. अने ते युगालआ मरीने देवगतिमां जाय छे. ते मनुष्य-युगलिआओ मरीने देवगतिमां जाय तेमां आश्चर्य शुं? Page #43 -------------------------------------------------------------------------- ________________ krama che आराना नाम उत्क्रम 1 सुषम-सुषम (6) सुषम (5) फल. जेमां सुख घणुं घणुं होय छे जेमां घणुं सुख छे. छे आरा अवसापणी तथा उत्क्रमथी ( उत्सर्पिणी ) काल-आयुष्य-प्रमाणादि कोष्टक अहार च्छा प्रमाण पांसळी जेमां घणुं सुख 3 सुषम-दुःखम (4) अने थोडुं दुःख जेमां दुःख घणुं 4 दुःषम-सुषम (3) किन्तु सुख थोडुं |काल-प्रमाण। आयुष्य 3 दिवस तुवर 4 कोडकोडि 8 सागरोपम पल्योपम गाउ 3 खाद । प्रमाणु 3-11 2-11 1-2 मां (4ra000 वर्षन्यून ) दुःखम (2) जेमां घणुं दुःख होय, पण घणुं घणुं दु:ख न होय ते काल, 6 दुःखम-दुःखम (1) घणुंज दुःख जेमां घणुंज सुषम-दुषम-A बे शब्दोमां प्रथम शब्द शरीर । आहारे उचाइ 21000 वर्ष 2 2 दिवस खोर पल्योपम गाउ । 2 आद । प्रमाण 1 1 पल्योपम गाउ पूर्वकोड 500 वर्ष. धनुष्य 130 7 वर्ष. हाथ 20 21000 वर्षे. वर्षे. दिवस । आमळा 1 खाद । प्रमाण अनिया अनियत : . 33 256 128 4 अपत्य जंबुद्विपमां आवेल सात क्षेत्रमां एक सरखा कालनुं प्रमाण. पालन. दिवस 49 देवदुर तथा उत्तरद्गुरू आ बे क्षेत्रमां संदेव अवसर्पिणीना प्रथम आरा सदृश काळ छे 64 दिवस 39 दिवस अनियत अनियत हरिवर्षे तथा रम्यकमां-A ए क्षेत्रमां सर्वदा अवापणीना खीजा आरा सदृश काळ छे. हैमवंत तथा हेरण्यवंत आ ए क्षेत्रोमां नित्य अवर्सापणीना त्रीजा आरा सदृश काळ छे. महाविदेह-A क्षेत्रमां हंमेशा अवसर्पिणीना चोथा आरा सदृश काळ छे अनियत 22 हाय. अधिकता वाळो छे. ज्यारे द्वितीय शब्द विपरीत अल्प-वाचक जाणवो; अने ज्यां द्वितीय शब्द न होय त्यां प्रथम शब्दनी अपेक्षाए न्यूनता जाणवी. Page #44 -------------------------------------------------------------------------- ________________ कल्पा दीपालिका दरेक युगलीक-मनुष्यो वजाषभनाराचसंघयण वाळा, अतीव मनोहररूप अने लावण्य-सेवधि जेवुं होय छे. जे सामुद्रिक शास्त्रमां कहेल [ईङंगभूषणरूप लक्षण वाळा, पुरूषो कांईक उचा स्त्रीओ कांईक नीची, हस्ति-अश्व-वृषभादि पशुओ होवा छतां उपयोग नहि करनारा, किन्तु गमनाग-IY 4 | | मनादिमां पादचारी, ज्वरादिरोग तथा स्वामि सेवक भावथी रहित, कुदरते भूमिपर पाकेल विद्यमान धान्यादि होवा छतां तेनो आहार नहि , करनारा अने कल्पवृक्षथी इचछीत वस्तुने मेळवीने मनोरथने पूर्ण करी सदेव सुखमय रहे छे. ते वखते युगलिक-क्षेत्रनी भूमिओ तथा वनस्पतिओ पण चक्रवर्तीना-माटे बनेल अत्यन्त मनोहर मधुर सुस्वादिष्ट ग्विआदि अति उत्तम । क्षिरादि भोज्य पदार्थो पण अतीव-निरस रूप लागे छे. क्षेत्र स्वभावथी डांस-मच्छर-मांकड-जू नाना प्रकारना क्षुद्र जंतुओ अने आकाश संबन्धी ईउपद्रवो पण ते कालमां होता नथी. श्री जीवाभिगमसूत्रमां आवे छे के- जीज्ञासाहेला गुजरुं घर" युगलिकना माता-पितानुं छ मास आयुष्य बाकी रहे त्यारे । युगलिकनो जन्म आपे, प्रथम अव ना प्रथम आरे 49 दिवस, द्वितीयारे 64 दिवस तृतीयारे 79 दिवस अपत्य-पोलने (ओटला दिवसोमां तेओ तरुणावस्थाने पाप्त करे छे. आजना कालनी जेम बालवयादि माफक नहि) करे, शेष छ मास आयुष्य बाकी रहे त्यारे बगासुं-छींक अने खांसी ! आदि पूर्वक अनुकमथी ते ते आरामां मरण थाय, एटले प्रथमारे-बगासुं, द्वितीयारे-छीक, तृतीयारे-खांसी, अर्थात् तेओने लांबो काल वेदना विदवी पडती नथी, वली अपत्य-पालन बाद तुर्त मरण पामे एम न समजवुं (कवचित छ मास अधिक पण थाय ) मृत्यु पामेल युगलिआने । अमि-संस्कार होतो नथी, अग्निनो अभाव छे. जेथी ते युगलमृत कलेवरने भारेड-आदि पक्षीओ उपडी समुद्र-गंगा-सिब्ध आदि नदीमां नांखे छे. श्रीहेमचन्द्रसूरिमा पण आदिनाथ चरित्रमां कहेलुं छे. के-पुरा तमिपुन-कारीदानि नर्र्र्ः नीमित्रोवाइ जयणिपुरवुथी . 1 दश प्रकारना ka95-वृक्षना नामो, तथा फळो अने प्रत्येकना कार्यो 1-मत्तांग-(मांग) आ प्रथम कह5-वृक्षनुं नाम छे, मद उपजववामां कारण एवा आ कल्पवृक्षोना फळो छे, आ लोकमां द्राक्षासव, चंद्रहास, IRRI पासपक्वईश्न अतिस्वादिष्ट-द्राक्षादि मधुरतायुक्त विगेरे, मादक पदार्थोना सश सुंदर रस जेवा ऐधू आनंददायक तेवा रसो आ वृक्षोना पुपीना फळोमां paEsvabhAvika-उत्पन्न द्रव्यथी निष्पन्न वर्ण-गब्ध अने रसथी उत्पन्न थाय छे. ते फळो आदिना भक्षणथी आरोग्य विशिष्ट बल-वीर्य कान्ति मदादिना हेतुना Page #45 -------------------------------------------------------------------------- ________________ अत्यन्त प्रसन्नता आनंद पेदा करनार, मुखवास तृप्ति आहाद पानादिनी गरज सारे छे. अवसर्पिणीना पहेला त्रण आरामां कप-वृक्षो होय छे. काल अने क्षेत्रोना प्रभावे उगे छे. ते कह5-वृक्षो स्वाभाविक फळो आपे छे. अने युगलिकोना मनोरथ प्रमाणे पूर्ण करे छे. 2-भूतांग-भरवामां कारण एवा आ कल्प-वृक्षोथी घटे कलश थाळी वाटका आदि नाना प्रकारना फळरूप वासणोनी उत्पत्ति अने पाप्ति थाय छे. कहप-वोनां फळो पत्रादि भात भातना अकारनी नकसी कारीगरीवाळा देखावमां अति सुंदर मणि-र-सुवर्ण-उपादिना विचित्र चमकवाला फळो वडे करीने बनेल होय छे. अने तेवा आकारना स्वाभाविक बनेल होय छे. युगलिकोने अनाज पाणी भरवानुं होतुं नथी छतां तेवा कार्य प्रसंगे आनाथी साधे छे, 3-टितांग-वाछंत्रमां कारण आ कप वृक्षना सुंदर फळो वांसळी वींणा-मृदंग-कांचताल, आदि 49 जातना वाछत्रो, बत्रीस अद्ध देवी नाटको, चित्रो अने विचित्र फील्मनी जेम जुदा जुदा आकारवाळा फळो युगलिकोने आनंद पमाडे छे. तथाविध स्वभावथी परिणाम पामेलां छे. -ज्योतिरंग-सूर्य सरखी प्रभामां कारण आ कह5-वृक्षोना फळोनो प्रकाश सूर्यना अभावमां रात्रीना समये अंधकारमां प्रकाश Ape che. je HILonA प्रकाशने जोतां आंखने सुख उपजे तेवो किनुं सूर्यनी माफक उनहि जेथी रात्रीमां युगलिआओने गमनागमनमां मददगार बने छे. ईलेकट्रीकलिम्पादिनी जेम माटे दिवसे आनुं प्रयोजन होतुं नथी. ' प-दीपांग-दीवा सर तेज आपे छे. आ ka5-वृक्षोना फळो जेम घरमां दीवो प्रकाश आपे छे. तेम आ रात्रीमां अंधकारवाळा स्थानोमां आ वृक्षोना श्रेष्ठ फळो फानस दीपकनी जेम सरखा प्रकाशने आपे छे. ( ज्यां ज्योतिरंगनो अभाव होय त्यां दीपांगथी प्रकाश मेळवे.) ज्यां त्यां हाथमां लई जतां प्रकाश आपे. 6-चित्रांग-पंचवर्णना विविध जातिना पुष्पो, पुष्पकको गुच्छाओ तोरण नानावर्णनी पुष्पनी माळाओ आदि आपे छे. आ ka95-वृक्षना फळ अनेक प्रकारना रसवडे युक्त द्राण-तर्पण अतिअमंद-सौरभमय तथा प्रकारना स्वभावथी ज परिणमन पामेल होय छे. 7-चित्ररसांग-अति उत्तम नाना प्रकारनी रसवतीमां कारण आ कह5-वृक्षोना फळो तथा प्रकारनी जे रसवती के स्वादिष्ट जुदी जुदी जातना. TI खाद्य पदार्थ जेवाके सिंह-केशरीखा लाडु, घेबर-कलाकंद-बरफी-मेसुर-पेडा-आसुदी-दुधपाक-दाळ-अखंड-स्वच्छ 5कव तांदुल शाकादि पाक शास्त्रनी Page #46 -------------------------------------------------------------------------- ________________ दीपालिका॥ 1 ॥ ULTURE विधिथी अनती तमाम खत्रीश प्रकारना शाको अने तेत्रीश प्रकारना भोजनो (भोज्य) नी रसवतीना अतीव सुस्वादवाळां फळादि जे भोज्यमां अपरिमित श्रेष्ठ-स्वादवाळां खावामां मीठां अने मधुर, पाचनमां हलकां अने सत्व-शीलवाळां जे इन्द्रिय अने अल पुष्टिना हेतु रूप होय छे. ख्यादि चुक्त 8-मथंग-विविध प्रकारना सुंदर आभूषणोमां कारण, आ कल्प-वृक्षोना फळो तथा प्रकारना स्वभावथी रत्न-मोती-मणी-सुवर्णचूडामणी मुगट-कुंडल-हार-अर्धहार-अहिरखां कंकण झुमकासहीत कंदोरो मुद्रिका नपूर आदि भात भातना आभूषणो आपे छे. -गेहाकार-विविध प्रकारना निवासरूप प्रासादो आपे छे. आ कल्प-वृक्षो तथा प्रकारना स्वभावथीज नाना प्रकारना गोळ-त्रीकोण-चतुष्कोणादिना आकारे कोट-प्रकार-झरूखा सुखपूर्वकचढवा उतरवाने माटे पगथीआ नाना प्रकारनी कारीगरीवाला खारी खारणा अनेक गुप्त अने प्रगट श्रेष्ठ ओरडा अने चित्र विचित्र भोंयतलीया वडे युक्त चंद्रमानी माफक उज्वल विचित्र चित्रो वडे शुशोभित भीतो सर्व ऋतुमां सुखने आपे तेवा एकादि अनेक माळवाला प्रासाद बंगला हवेलीओ सुख पूर्वक प्रवेश निर्गम चढवुं उतरवा सहीत रंगबेरंगी सुंदर महेलो ज्यारे युगलिआने आराम करवो होय त्यारे teno Azraya le che. A kalpa-वृक्षो फळ रूप परिणमन पामेल न समजवा, किन्तु स्वयं वृक्ष-गृहाकारे जाणवुं समजवुं. 10-अनियत-A नव प्रकारना कल्प-वृक्षोथी अतिरिक्त छे, जे वज्र आसन शय्यादि विविध पदार्थोने आपे आ कल्प-वृक्षोना फळो नाना देशो. त्पन्न वओना भेदो जे मन चक्षुः अने शरीरने सुख आपे तेनाथी पण अधिक तथाविध देवदृष्य आदि उत्तम जातिना रंगबेरंगी अति सूक्ष्म सुक्रोमल निर्मल वस्त्ररूपे स्वभाविक परिणाम पामे छे. तेमज आसन शय्यादि आपे छे. आ कल्प-वृक्षो वनस्पति काय होय (कारण केअपदेषु कल्पवृक्ष ) छे. आ दश प्रकारना कल्प-वृक्षो प्रवचनसारोद्वार, भावलोकप्रकाश, तथा क्षेत्रसमासादि ग्रन्थोथी देवाधिष्ठित होता नथी, किन्तु स्वभाविक तथा प्रकारना कालादि परिणामवाळा छे. दरेक जातिना कल्प वृक्षो स्थाने स्थाने अनेकानेक होय छे. पण एकादि जातिवाळा होता नथी. कल्प-गृहा सिवाय वर्तमान जातिना अशोक-चम्पक-पुन्नाग--पियंगुआम्रादिना झाडो Thera Thera नाना प्रकारना होय छे. "(पूर्व श्रीदानसूरिमां0 ना. प्रश्नोत्तर भा. 1, पाने 18, pra0 3र-कल्पवृक्ष, चिन्तामणिरत्नआदि उत्तमवस्तुओ कल्पः ॥ ॥ 1 ॥ Page #47 -------------------------------------------------------------------------- ________________ RRR इत्यादिश्य प्रबोधार्थ प्राहिणोत् देवशर्मणः । गौतमं निकटग्रामे प्रेमबन्धच्छिदे जिनः ॥ 352 ॥ समस्तपूर्ववेतॄणां स्वामिनत्रिशती 300 तदा । अवधिज्ञानिनश्वासं त्रयोदशशतीमिताः 1300 / / 353 / / सप्तशती 700 वैक्रियाणां तथा केवलिनामभूत् 700 / विपुलानां पंचशती 500 वादीनां च चतुश्शती 400 ॥ 354 ॥ अनुत्तरोपपातिना - मष्टशत्यभवत्तथा 800 / | एवं समस्तसाध्वादि - युतः षष्ठतपाः प्रभुः ॥ 355 ॥ त्रिंशत्समा गृहे चास्थात् सार्द्धद्वादशसंयतः । ज्ञानी त्रिंशत्तमोऽर्द्धनाः द्वासप्ततिशरद्वयाः ॥ 356 ॥ कार्तिकस्य तिथौ दर्शे द्वितीये चन्द्रवत्सरे । प्रीतिवर्द्धनसन्मासे पक्षे तु नंदीवर्द्धने ॥ 357 ॥ दिने चोपशमाहाने देवानन्दाह्वया निशि । सर्वार्थसिद्ध-मौहूर्त्ते नागे च करणे तथा । / 358 ॥ निशापश्चिमयामार्द्धे नक्षत्रे ॥ स्वातिनामनि । पर्यंकासनमासीनः स्वामी शक्रेण भाषितः ॥ 359 ॥ क्षणं नाथ ! प्रतीक्षस्व जन्मभं ते यतोऽधुना । द्विसहस्रसमा स्थायी संक्रान्तो भस्मकग्रहः ॥ 360 ॥ तीर्थपूजाप्रभाहर्ता नाथ ! सनपीडकः । तव दृष्टिप्रभावेण भविता निष्फलोदयः ॥ 361 ॥ अथिंजनोना मनोरथने पोतानी शक्तिथी सफल करे छे. या देवोनी सहायथी ? -कल्पवृक्षादिकना अधिष्ठायकदेवताओ अर्शीजनोनी इच्छा पूर्ण करे छे, श्रीवीतरागस्तवनी टीकामां कह्युं छे. के "पविटपी तथाविधदेवतादिसन्निधानादर्थिसार्थमनोरथप्रथनेन प्रभावाट्यो भवति" सारांश=कल्पवृक्ष तेवा प्रकारना देवादिनी सहायवडे अर्थीवर्गनी मनोरथ पूर्ति करवाथी प्रभावशालि थाय छे. आ रीते चिन्तामणि रणादि पदार्थो माटे पण समजी लेवुं. )" 1- छपस्थः । 2- अवस्था । 3 - हमेशां चार घडी बाकी होय त्यारेज शरु थाम के. Page #48 -------------------------------------------------------------------------- ________________ दीपालिका- | 6 ल्न् 8. : ज : @ 3 8 ज : n प्रभुरूचे न शक्रायु:-सन्धौ जिना अपि क्स्स्माः। अभाव्यं न भवेन स्या-माशो भावस्थ भाविनः ॥ 362 ॥ कल्याणफलपाकानि तथा पापफलानि च । पंचपंचाशतं वीरोड-ध्ययनानि निगद्य च ॥ 363 ॥ ट्त्रिंशत्तमथाऽऽख्याया'-पृष्टव्याकरणानि च । शैलेशीकरणं कृत्वा प्रधानाऽध्ययनं स्मरन् ॥ 364 ॥ पंचहस्ताक्षरोचार-प्रमिताज्ञेहसा जिनः । कृतयोगनिरोधः सन् 'सिद्धिसौध -श्रीमहावीरस्वामिना निर्वाणथी 3 वर्ष अने 8 मास गये छते, चतुर्थ (चोथा) आरानी समाप्ति, अने बीजे दिवसे. >> नो, पांचमां आरानी शरूआत. , , 8 मास, श्रीमहावीरभगवानना निर्वाणथी गये छते (पांचमा आरानी समाप्ति) अने, , , छठ्ठा आरानी शरूआत. , , 8 मास, श्रीमहावीरभगवानना निर्वाणथी गमे ते छो आरो (अने आम अवसर्पिणी काल) समास, अने, , , उत्सर्पिणीना प्रथम आरानी शरूआत. ,, ,, 8 मास, श्रीमहावीरभगवानना निर्वाणथी गचे छते (उत्सर्पिणीनो प्रथम आरो समाप्त) अने , , उत्सर्पिणीना बीजा आरानी शरूआत. , , 8 मास, श्रीमहावीरभगवानना निर्वाणथी गये उत्सर्पिणीनो बीजो आरो समाप्त. अने, छे , 8 मास, त्रीज-आराना गये प्रथम तीर्थंकर जन्म. , , 5 मास, श्रीमहावीरभगवानना निर्वाणथी गमे (श्रेणिक राजानो छव) प्रथम तिर्थंकर श्री पद्मनाभजीन तरीके janma. : 8 8 w o 8 4 >> lh o - o @ o o 1 * lh - 'o o w * N 5 o ln ly h Page #49 -------------------------------------------------------------------------- ________________ श्री महावीरभगवानना निर्वाणथी. चोराशी हजार सात वर्ष अने पांच मास गये (श्रेणिक राजाने जीव) प्रथम तिर्थंकर श्री पद्मनाभजीन तरीके जन्म, बाद-अढीसो वर्षे बीजा श्रीसूरदेवजीन जन्म. . चोराशी हजार बसोने सत्तावन वर्ष अने पांच मास गये. बीजा श्रीसूरदेवजीना जन्म. बाद-व्याशी हजार सातशोने पचास वर्षे त्रीजा श्री सुपाथजीन जान्म. एक लाख अडसठ हजार सात वर्ष अने पांच मास गये त्रीजा श्रीसुपायेंजीन जन्म, बाद-पांच लाख वर्षे चोथा, श्रीस्वयंप्रभजीन जन्म. छ लाख अडसठ हजार सात वर्ष अने पांच मास गये चेथा श्रीस्वयंप्रभजीन जन्म, बाद-छ लाख वर्षे पांचमां श्रीसर्वानुभूतिजीन जन्म. बार लाख अडसठ हजार सात वर्ष अने पांच मास गये पांचमां श्री सर्वानुभूतिजीन जन्म, बादचेपन लाख वर्षे छठ्ठा श्रीदेवश्रुतजीन जन्म. छासठ लाख अडसठ हजार सात वर्ष अने पांच मास गये. छ श्रीदेवश्रुतजीन जन्म, बाद-एक हजार कोड वर्ष गये सातमां श्रीउदयझन जन्म. एक हजार क्रोड वर्ष छासठ लाख अडसेठ हजार सात वर्ष अने पांच मास गये सातमां श्रीउदयजीन जन्म, बादएक हजार कोड वर्ष न्यून एवा पा पल्योपमें आठमां श्रीपढलजीन जन्म. पा पल्योपम छासठ लाख अडसठ हजार सात वर्ष अने पांच मास गये आठमां श्रीपेढालजीन जन्म, बादाडधा पल्योपमे नवमां श्रीपोटिलजीन . Page #50 -------------------------------------------------------------------------- ________________ BRS दीपालिका पोणो पल्योपम छासठ लाख अडसठ हजार सात वर्ष अने पांच मास गये नवमां श्रीपोलिझन जन्म, बादपोणो पल्योपम न्यून एवा त्रण सागरोपमे दशमां श्रीशतकीर्तिछन जन्म. त्रण सागरोपम छासठ लाख अडसठ हजार सात वर्ष अने पांच मास गये दशमां श्रीशतकीर्तिजीन जन्म, बादचार सागरोपमे अग्यारमां श्रीमुनिसुव्रतछन जन्म. सात सागरोपम छासठ लाख अडसठ हजार सात वर्ष अने पांच मास गये अग्यारमां श्रीमुनिसुव्रतजीन जन्म, बाद-नव सागरोपमे बारमां श्रीअमन जन्म. सोल सागरोपम छासठ लाख अडसठ हजार सात वर्ष अने पांच मास गये बारमां श्रीअम मन जन्म, भादत्रीश सागरोपमे तेरमां श्री निष्कषायजीन जन्म. छेतालीश सागरोपम छासठ लाख अडसठ हजार सात वर्ष अने पांच मास गये. तेरमां श्री निष्कषायजीन जन्म, बाद-चोपन सागरोपमे चौदमां श्रीनिष्णुलाकर्म जन्म. एकशो सागरोपम छासठ लाख अडसठ हजार सात वर्ष अने पांच मास गये चौदमां श्रीनिष्णुलाकने जन्म, बाद-एकशो सागरोपम छासठ लाख छवीश हजार वर्ष जून एवा एक कोड सागरोपमे पंदरमां श्री निर्ममजीन जन्म. एक क्रोड सागरोपम बेतालीश हजार सात वर्ष अने पांच मास गये पंदरमां श्री निर्ममझन जन्म, बाद-नव कोड सागरोपमे सोलमां श्रीचित्रगुप्तजीन जन्म. GST दश कोड सागरोपम बेतालीश हजार सात वर्ष अने पांच मास गये सेलमां श्रीचित्रगुप्तजीन जन्म, बाद-नेवुं क्रोड सागरोपमे सत्तरमां श्रीसमाधिजीने जन्म. STUFFSET TEST ?7ना SEMESTEE Page #51 -------------------------------------------------------------------------- ________________ TRUER 17 18 19 29 23 33 2 29 " r 23 ', 33 .. 33 33 KHn "" 23 सो क्रोड सागरोपम बेतालीश हजार सात वर्षे अने पांच मास गये सत्तरमां श्रीसमाधिजीन जन्म, खादनवसे क्रोड सागरोपमे अढारमां श्रीसंवर्जीन जन्म " एक हजार क्रोड सागरोपम बेतालीश हर सात वर्षे अने पांच मास गये अढारमां श्रीसंवरजीन जन्म, माद- नव हजार क्रोड सागरोपमे ओगणीशमां श्रीयशोधरजीन जन्म. दश हजार क्रोड सागरोपम बेतालीश हजार सात वर्षे अने पांच मास गये ओगणीशमां श्रीयशोधरजीन जन्म, माद-नेवुं हजार क्रोड सागरोपमे वीशमां श्रीविजयजीन जन्म. पचाश लाख कोड सागरोपम बेतालीश हजार सात वर्ष अने पांच मास गये त्रेवीशमां श्रीअनंतवीर्यटन जन्म, खाद-पचाशलाख क्रोड सागरोपमे चोवीशमां श्रीभद्रजीन जन्म. 1 24मां-श्रीमहावीरभगवानना निर्वाणुथी-एक कोडाकोडी सागरोपम बेतालीश हार् सात वर्षे अने पांच मास गये, चोवीशमां श्रीभद्रजीन जन्म. एक लाख क्रोड सागरोपम बेतालीश हजार सात वर्षे अने पांच मास गये वीशमां श्रीविज्यजीन जन्म, माद- नव लाख क्रोड सागरोपमे एकवीशमां श्रीमव्रुजीन जन्म. दश लाख क्रोड सागरोपम बेतालीश हजार सात वर्षे अने पांच मास गये एवीशमां zrImI~na जन्म, खाददश लाख क्रोड सागरोपमे आवीशमां श्रीदेवजीन जन्म, / वीशलाख क्रोड सागरोपम बेतालीश हजार सात वर्ष अने पांच मास गये खावीशमां श्रीदेवजीन जन्म, खाद- त्रीश लाख क्रोड सागरोपमे त्रेवीशमां श्रीअनंतवीर्यजीन जन्म. RUDURGURU UUUUUUUUUU FU FUL Page #52 -------------------------------------------------------------------------- ________________ दीपालिका ॥ 18 ॥ मुपागतः ॥ 365 ॥ समुत्पन्नेषु भूयस्सु तदाऽनुद्धारकुन्थुषु । दुष्पालं संयम मत्वा'-नशनं साधवो व्य्धुः॥ 366 ॥ नव मल्लकि। ज्ञातीया लेच्छकिज्ञातयो नव । दशाष्टौ गणराजानः kaashii-कोस्ल्भूभृत्ः॥ 367 ॥ अमावास्यादिने कृत्वा ह्युपवासं संपौषधम् । भावोद्योते गते द्रव्यो-धोतदीपानिशि व्य्धुः॥ 368 ॥ गच्छद्भिर्देवदेवीना-मागच्छद्भिर्गणैस्तथा । ज्योतिर्मयी निशा साऽभू-न्मेराइयरवाकुला ॥ 369 ॥ इतो देवमुखात् ज्ञात्वा मोक्षं वीरस्य गौत्म्ः। निर्मोहतामयं स्वस्थ चिंतयामास चेतसि ॥ 370 ॥ भावयतो विमोहत्वं गौतमस्य गणेशितुः । क्षीणमोहस्य संजज्ञे केवलज्ञानमुज्वलम् ॥ 371 ॥ ततः प्रभृतिलोकेषु पर्वदीपोत्सवाभिधम् । सर्वतो दीपनिर्माणात् प्रावर्त्तत महीतले ॥ 72 ॥ मामर्त्य गवादीनां चक्रे नीराजना ज्ञैः। भस्मकप्रतिघाताय मेराइय्म्भूत्त्त्ः॥ 373 ॥ वीरमोक्षमहिमानं कृत्वा shriigautmprbhoH| पूर्णज्ञानोत्सवं चक्रे शक्रः प्रतिपदः प्रगे' ॥ 374 ॥ श्रीगौतमोक्त-श्रीसूरि-मन्त्राराधकसूरयः । अक्षार्चनां विनिर्मान्ति दिनेऽस्मिन् चन्दनादिभिः ॥ 375 ॥ निर्वीरां क्षितिमाऽऽप्य मो-हचरटो लुण्टनलं सर्वतो, दृष्टः श्रीगणनायकेन वदता मे राज्यमेतन्न किम् ? / जानासि त्वमहो मुमूर्षुरधुनायासीति दूरे किय, नष्टो दीपकरैर्नरैर्निजगृहात्सूर्पच्छलात्त्रास्यते ॥ 376 ॥ श्रीवीरे निवृते राजा'-भुंजानो न्ण्दिव्र्द्ध्न्ः॥ द्वितीयायां सुदर्शना-भगिन्या भोजितो बलात् ॥ 377 ॥ ततो भ्रातृ-द्वितीयाऽभू-द्विश्रुता जगतीतले । संप्रते ! भूपते ! तेन । ख्याता दीपालिका जने ॥ 378 ॥ राजा पुनर्जगादाऽऽर्य-सुहस्त्याचार्यपुंगवान् । प्रभो! पुनः समस्त्येष संशयो मम मानसे ॥ 379 ॥ वस्त्रानफलपात्रादे-भोंगो गेहादिमण्डनम् । अन्योऽन्यं जनो जोत्काराः कस्मादमिन् दिने विभो ! ॥ 380 ॥ अबोचन वाचना 1-आहारत्यागरूप अन्यथा तेओने दीप करवानुं संभवतु नथी. ॥ 18 ॥ Page #53 -------------------------------------------------------------------------- ________________ दी. क. 4 चार्याः श्रृणु हेतुं महीपते ! | उज्जयिन्यां नृपो धर्मो नमुचिस्तस्य धीसखः ॥ 381 ॥ विहरन्तोऽन्यदा तत्र सूरयः समवासरन् । मुनिसुव्रत-तीर्थेश - शिष्याः श्रीसुव्रतायाः ॥ 382 ॥ वन्दनार्थं गतस्तेषां श्रीधर्मः सपरिच्छदः । नमुचिः सचिवस्तस्य वदन क्षुल्लेन निर्जितः ॥ 383 ॥ कोपाटोपवशः सोऽथ मुनीन् हन्तुमना निशि । निष्कृपः कृष्टनित्रिंशः साध्वासन्नमुपागतः ॥ 384 ॥ जैनदेवतया तावत् स्तम्भितः पथि संस्थितः । प्रभातं च ततो जात - मुद्गतस्तपनातपः ॥ 385 ॥ श्रीधर्मः भूपतिः प्राप्तो गुरून्नन्तुं निरीक्षितः । स्तंभितो नमुचिस्तेन क्षमयित्वाऽथ मोचितः ॥ 386 ॥ नराधिपेन लोकेन धिकृतो लञ्जितस्ततः । निर्गत्य नगराद्भ्राम्यन् । हस्तिनाग पुरं गतः ॥ 387 ॥ तत्र पद्मोत्तरो राजा ज्वालादेव्यस्ति तत्प्रिया । सम्यक्त्वशीललावण्य-गुणालंकारमण्डिता ॥ 388॥ तयोः स्ते विष्णुकुमार - महापद्मौ तनूरुहौ । भुवनानन्दनौ शूरौ दानकल्पद्रुमोपमौ ॥ 389 ॥ यौवराजपदं विष्णु कुमारे त्वनमीप्सति । पिता प्रमुदितवान्तो महापद्मस्य दत्तवान् ॥ 390 ॥ महापद्मकुमारस्य नमुचिर्मिलितोऽन्यदा । स्थापितः सचिवस्तेन मानसन्मानपूर्वकः ॥ 399 ॥ सोऽन्यदा सिंहशौण्डीरं जिग्ये सिंहरथं नृपम् । ददौ पद्मो वरं तुष्टः स च न्यासीचकार तम् ॥ 392 ॥ ज्वालादेव्याऽन्यदा मोदा - द्रथयात्राचिकीर्षया । रथो निर्मापितो जैनः स्वर्णरत्नैरलङ्कृतः ॥ 393 ॥ सपल्याऽथ तदा तस्या मोहमिध्यात्वमूढया । लक्ष्म्यापि स्पर्द्धया प्रौढः कारितो ब्राह्मणो रथः ॥ 394 ॥ रथाकृष्टिनिमित्तेन वादे जाते द्वयोस्तयोः । कलह निवृत्यै राजा रथौ द्वावप्यवारयत् । / 395 ॥ महापद्मस्तदा मातु - रपमानं तथा कृतम् । समीक्ष्य दुःखितखान्तो गतो देशान्तरं प्रति ॥ 396 ॥ स शक्रविक्रमाक्रान्त-षट्खण्डक्षोणिमण्डलः । ऊढा मदनावलीकः प्राप्तचक्रिपदोऽभवत् ॥ 397 ॥ 1- ब्रह्मानो । Page #54 -------------------------------------------------------------------------- ________________ दीपालिका तादृश्याऽसमया ऋद्ध्या पद्मः प्राप्तो निजे पुरे । पित्रा प्रवेशितोऽतुच्छ-घनोत्सवपुरस्सरम् ॥ 398 ॥ ततो भरतसाम्राज्याभिषेकं सन्महोत्सवम् । महापद्मस्य राजानश्चक्रुः पद्मोत्तरादयः ॥ 399 ॥ साकं विष्णुकुमारेण नृपः पद्मोत्तरस्ततः । ॥ 19 ॥ सुव्रताचार्यपादान्ते प्रव्रज्य त्रिदिवं ययौ ॥ 40 ॥ षष्टिशतानि 6000 वर्षाणि तपस्तीव्र वितन्वतः । जाता विष्णुकुमारस्य लब्धयो वैक्रियादिकाः॥401॥ महापद्मनरेन्द्रेण तुंगशृंगैर्गतप्रमैः । प्रतिद्गं प्रतिग्रामं प्रासादैर्भूषिता मही ॥ 402 ॥ प्रौढप्रभाकवनापूर्व-स्वर्णरत्नमयै रथैः । जनन्याः पूरितस्तेन र्थ्यात्राम्नोर्थ्ः॥403 ॥ वरेण नमुची राज्यं ऋतुहेतोरयाचत । चक्री दत्वा तदेतस्य खयमन्तःपुरे स्थितः ॥ 404 ॥ तदा वर्षाचतुर्मासा-भिग्रहा हस्तिनापुरे । परिवारयुतास्तस्थुः श्रीमत्सुव्रतसूरयः ॥ 405 ॥ निरीक्ष्य नमुचिः सूरीन् स्मरन् वैरं तदाऽवदत् । त्वां मुक्त्वा भक्तितः सर्वे लिङ्गिनो मामुप्स्थिताः॥406 ॥stheyN na साधुभिस्तन्मे भूमौ सप्तदिनोपरि । स्थाता यस्तमहं हन्ता देयं भम न दूषणम् ॥ 407 ॥ प्रधानैः सचिवैः सोऽथ संघेन च भुक्तिभिः। स्थित्यर्थं तत्र साधूनां मानितोऽपि न मन्यते ॥ 408 ॥ संघस्यानुज्ञया पेष्य साधू सुव्र्त्सूर्य्ः। मेरुशृङ्गस्थितं विष्णु-कुमारं मुनिमाह्वयन् ॥ 409 ॥ गुर्वादेशेन स प्राप्तो ववन्दे स्वगुरून् मुदा । आकारणनिमित्तं तै-स्तस्याऽकथि यथातथम् ॥ 410 ॥ ततो विष्णुकुमारोऽगा तदानीं नृपसंसदि । स नेमे नमुचिं मुक्त्वा निःशेषैरपि राज्भिः॥ 411 ॥ उवाच नमुचिं । विष्णुः पूरिताभिग्रहा नृप! / यास्यन्ति साधवः स्थित्यै कियन्तीं देहि तन्महीम् ॥ 412 ॥ ततस्तस्य नृपः पृथ्वी त्रिपदीप्रमिता -समं विष्णुकुमारेण स्वयं पश्नोत्तरो नृपः । सुव्रताचार्यपादान्ते परिव्रज्य ययौ शिवम् ॥ इतिदीपालिकाकल्प, zlo0-353 ॥ 2 यज्ञने माटे कार्तिक पूर्णिमा सुधी। 3-च्त्तूक्तिभिः। 4-हजु चोमासानो अभिग्रह पूर्ण थयो उथी । Page #55 -------------------------------------------------------------------------- ________________ 5Fen Fen Yu Fen Fen Fen Fen Fen Fen Fen Fen Fen Fen Fen Fen Fen Fen Fen Fen Fen Chen Chen Mao Fen Pin मदात् । तन्निशम्य वचस्तस्य स कोपाटोपवानभूत् ॥ 413 / / लक्षयोजनमानाङ्गो विष्णुवैक्रियलब्धितः । क्रमौ पूर्वापरोदध्योर्न्यस्य विश्वमकम्पयत् ॥ 414 ॥ तृतीयं नमुचेः पृष्टे'-निष्टं क्रममतिष्ठिपत् । क्षिप्तस्त्रिविक्रमेणेति रसातलं बली रिपुः ॥ 415 ॥ चलाचलाचला जज्ञे पर्वताश्च चकम्पिरे । समुद्रा मुक्तमर्यादा भयग्रस्ता ग्रहास्तदा । / 416 ॥ इदं किमिति संभ्रान्ता - अभूवंस्त्रिदशा अपि । जातशङ्कोऽस्तशङ्कोऽपि शक्रस्तत्र क्षणेऽजनि । / 417 ॥ अवधिज्ञानतो ज्ञात्वा निमित्तं तत्र वासवः । गन्धर्वान् प्रहिणोद्विष्णु। कुमारस्योपशान्तये ॥ 418 ॥ शक्रनिर्दिष्टगन्धर्व - गीतैः शाम्यशमाऽमृतैः । विष्णुः प्रशान्तको पानि र्जज्ञेऽसीमशमोदधिः ॥ 419 ॥ | स्वभावस्थं तदा साधुं महापद्मोऽनमत्मुदा । तमुपालभ्य सूरीणां पादान्ते मुनिरागतः ॥ 420 ॥ आलोचितः प्रतिक्रान्तः पापं संघप्रभावनाम् । कृत्वा विशुद्धचारित्र - युक्तो विष्णुः शिवं गतः । 431 ॥ उपशान्ते तदोत्पाते पुनरुज्जीवितो जनः । संभूय भोजनाच्छादा'-लङ्काराद्युत्सवान्व्यधात् ॥ 422 ॥ प्रतिवर्ष ततो लोकः करोति प्रतिपद्दिने । वस्त्रान्नपानजोत्कार-गेहभूषादिकोत्सवान् । ॥ 423 / / यो मुनीनामवज्ञाकृ - नररूपो मृगो हि सः । इति ख्यातीकृते राज्ञा कारितो गोहिसोऽभवत् ॥ 424 ॥ श्रीवर्ध माननिर्वाण - कल्याणकदिने नृपैः । दीपानां करणाल्लोके जज्ञे दीपोत्सवस्थितिः ॥ 425 ॥ चतुर्द्दश्याममावास्यां षोडशप्रहरावधिः । उपोष्य कोटिसहितं पूजयेत् श्रुतमष्टधा ॥ 426 ॥ पंचाशतं सहस्राणि परिवारं सगौतमम् । स्मृत्वा स्वर्णाम्बुजेऽखण्ड- दीपो 1 - ते वेला अचल एवी पृथ्वी पण चलायमान थई । 2 - जुहारसा । 3 - गोहिलो-ठाणनो गोह, जे साधुओनी निंदा करे छे, ते मनुष्य छतां पशुसमान ज छे, तेयुं सर्व स्थाने प्रसिद्धिमां लाववा माटे अने जणाववा माटे राजाए घेर घेर गोहिसो (गोवर्द्धन ) घरनी बाहेर कराग्यो, इजु पण मारवाड विगेरेमां छाणनो गोहिसो करवामां आवे छे। 4- अष्टधा- चंदन- धूप-दीप नैवेद्य-वस्त्र-कर्पूर-कुसुम-नाणकादि । HYAYAYA! Page #56 -------------------------------------------------------------------------- ________________ दीपालिका कल्प ॥ 20 ॥ बोध्यः सतण्डुलः ॥ 427 ॥ इत्थं सहस्रपंचाश-द्गुणं पुण्यमुपायते । जैनधर्मरता भव्याः प्राप्नुवन्त्यक्षयं सुखम् ॥ 428 ॥ यथा का वृक्षेषु कल्पद्रुः सुरेषु tridshaadhipH। चक्रवर्ती नरेन्द्रेषु नक्षत्रेषु हिम्युतिः॥429 ॥ तेजखिषु दिवानाथः सुवर्ण सर्व-I धातुषु । तथा दीपालिकापर्व-प्रधानं सर्वपर्वसु ॥ 430 ॥ वीरतीर्थपतिराप निवृतिं यत्र केवलरमां च गौत्म्ः। राजभियरचि दीपकोत्सवस्तत्रतोऽतिगुरुपर्वभूतले ॥ 431 ॥ जयश्रियं यच्छतु वः स एष दीपोत्सवाख्यो दिन्च्क्र्व्र्ती। समस्तविश्वत्रितयप्रदत्तराज्योत्सवैर्निर्मितसर्वसिद्धिः ॥ 432 ॥ एवं निशम्याऽऽर्यसुहस्तिसूरे-दीपालिकापर्वसमस्तदेशे । प्रावीवृतत् सम्प्रतिभूमिमा राज्यं वितन्वन् प्रतिवर्षमत्र ॥ 433 ॥ अन्यकर्तृकदीपालि-कल्पादिषु विलोकितः । अर्थो न्यबन्धि कल्पेज खान्योपकृतिहेतवे 434 ॥ यदवद्यं भवेदत्र मन्दबुद्धित्वहेतुना । तदुदारकृपावद्भिःशोधनीय म्नीस्सिभिः॥ 435 ॥ संवत्सरेऽग्नि-3 द्विप 8 विश्व |-14 (1483) संमिते, दीपालिकाकल्पममुं विनिर्ममे । तपागणाधीश्वर-सोमसुंदर-श्रीसूरिशिष्यो जिन्सुण्द्राह्य्ः॥436॥ दीपालिकापर्वकल्पोऽयं वाच्यमानः सुधीजनैः । जीयाजयश्रियो हेतु-राचन्द्रार्कजगत्त्रये ॥ 437 ॥ श्रीतपागच्छाधिराजश्रीसोमसुंदरसूरेः । शिष्यभट्टारकप्रमो-र्जिनसुंदरसूरेः कृतिरेषा विनिर्मिता । / ॥ 2