________________
दीपालिका
कल्पः
॥३॥
वावप्ति शस्यसंपत्तिहेतवे ॥ ६८॥ तथा मृढधियो लोकाः पात्रापात्रापरीक्षकाः । अपात्रेषु प्रदास्यन्ति पात्रबुद्ध्या धनं मुदा ॥ ६९॥ प्रायः प्रीतिरपात्रेषु दानबुद्धिश्च भाविनी । साधूनुपहसिष्यन्ति भिक्षादोषविवर्जकान् ॥ ७० ॥ ज्ञानादिगुणमाणिक्य-पूर्णाः स्वर्णघटोपमाः। भाविनः साधवः खल्पाः कालुष्याऽदूषिताशयाः ॥ ७१ ॥ श्लथज्ञानक्रियाऽचाराः कलशा मलिना इव । स्थाने स्थाने भविप्यन्ति बहवो लिङ्गिनः पुनः॥ ७२ ॥ कलहं ते करिष्यन्ति मत्सरेण महर्षिभिः । उभयेषामपि तेषां साम्यं लोके भविष्यति ॥७३॥ साम्येन व्यवहारो गीतार्था लिङ्गिभिः समम् । जलेन ग्रथिलेनेवाऽ-ग्रहिलो पहिलो जनः ॥ ७४ ॥ तथाहि पृथिवीपुर्या पूर्णा नाम महीपतिः। सुबुद्धिस्तस्य चामात्यो निधानं बुद्धिसंपदः ॥ ७५॥ कालं तेनागमिष्यन्तं पृष्टोज्ज्येद्युः सुबुद्धिना । लोकदेव इति ख्यातो नैमित्तिकवरोऽवदत् ॥ ७६ ॥ मासादनन्तरं मेघा वर्षिता तजलं जनः । यः पास्यति स सर्वोऽपि ग्रहग्रस्तो भविष्यति ॥ ७७ ॥ कियत्यपि गते काले सुवृष्टि विनी पुनः । सद्यः सजीभविष्यन्ति तत्पयःपानतो जनाः ॥ ७८॥ राज्ञो मत्री तदाचख्यौ भेरीताडनपूर्वकम् । जनानां भूपतिर्वारि-संग्रहार्थमथादिशत ॥ ७९ ॥ जनः सर्वस्तथा चके ववर्षोक्तदिनेऽम्बुदः । कियत्यपि गते काले संगृहीताम्बु निष्ठितम् ॥ ८० ॥ अक्षीणसंगृहीताम्बु-राजामात्यौ विना परे । सामन्ताद्याः पपुर्नव्यं वारि वैकल्यकारकम् ॥ ८१॥ तत्पीत्वा ग्रथिलाः सर्वे ननृतु हसुर्जगुः । खैरं विचेष्टिरे मुग्धा विना तौ राजमत्रिणौ ॥ ८२॥ राजामात्यौ विसदृशी सामन्ताद्या निरीक्ष्य ते । मंत्रयांचक्रिरे नूनं ग्रथिलौ राजमंत्रिणौ ॥८३ ॥ अस्मद्विलक्षणाऽऽचारा-विमकावपसार्य तत् । अपरौ स्थापयिष्यामः खोचितौ राजमत्रिणौ ॥ ८४ ॥ मत्री ज्ञात्वेति तन्मत्रं नृपायाख्यजगाद सः। आत्मरक्षा कथं कार्या तेभ्यो
१-अभून्मेघजलेन वाऽ-1