SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ वेकी जनो मृों निष्कलो निर्द्धनो रुजी ॥१५०॥ दारिद्रयवन्तो दातारः सधनाः कृपणाः पुनः । पापात्मानश्चिरायुष्काः कृतिनखल्पजीविनः ॥ १५१ ॥ अकुलीना महीपालाः कुलीना नृपसेवकाः । दुःखिनो भाविनः सन्तो दुर्जनाः सुखिनः पुनः ॥१५२ ॥ एवं च दुष्षमाकाले खरूपं लौकिका अपि । व्याहरन्ति कलियुगे व्यपदेशेन तद्यथा ॥ १५३ ॥ द्वापराख्ययुगे जज्ञे युधिष्ठरमहीपतिः । राजपाट्यान्यदा सोऽथ जगाम विपिने क्वचित् ॥ १५४॥ तत्राऽधोभूय वत्सायाः स्तन्यपानं वितन्वतीम् । गां निरीक्ष्य द्विजाः पृष्टा राज्ञा किमिदमद्भुतम् ॥ १५५ ॥ तैर्विज्ञायोदितं राज-बागामिनि कलौ युगे । हीनसत्त्वाः श्रिया दुःस्था मातरः पितर-15 स्तथा ॥१५६॥ कस्यापि धनिनः कन्यां दत्त्वा लात्वा ततो धनम् । स्रक्षन्ति निर्वाहमिदं गोवत्साधीतिजं फलम् ॥१५७ ॥ ततोऽग्रतो गतेनाऽथ युधिष्ठिरमहीभुजा । समश्रेणिस्थितं दृष्टं जलपूर्णसरस्वयम् ॥१५८ ॥ तटाकादेकतस्तत्रोत्प्लुत्य त्यक्त्वान्तरा सरः। दृष्टास्तृतीयकासारे पतन्तो भूभृतोर्मयः ॥१५९॥ तद्वीक्ष्य विस्मतः प्राह विप्रान् किमिदमद्भुतम् । ते विमृश्य जगुर्भावि|स्वरूपं ज्ञापयत्यदः ॥१६०॥ यथासन्नं सरस्त्यक्त्वा तृतीयं वीचयः श्रिताः। निजांस्त्यक्त्वा तथाऽन्येषु लोकः प्रीतिं करिष्यति ॥ १६१॥ नृपेणाऽग्रगतेनाऽथ जलार्द्रवालुकोत्करैः । मानवैरजवो व्यता दृष्टा भग्नाः प्रभञ्जनैः॥ १६२ ॥ निरीक्ष्येदं द्विजाः पृष्टाः फलमाहुर्नरा धनम् । कुष्यादिभिर्महाक्लेश-रजिष्यन्ति कलौ युगे ॥ १६३ ॥ तदग्नि-चोर-दायाद-राजदण्ड-करादिभिः। नरैर्यलेन संरक्ष्य-माणं क्षिप्रं विनंक्ष्यति ॥१६४॥ पुनरग्रे प्रयातेन धर्मपुत्रेण वीक्षितम् । प्रवाहोल्लुठितं नीरं निपतन् कूपकन्दरे॥१६५॥ | फलं तस्य द्विजैरूचे कृष्यादिक्लेशतो नराः । यदर्जिष्यन्ति तद्रव्यं ग्रहीष्यन्त्यखिलं नृपाः ॥ १६६ ॥ युगेष्वन्येषु राजानो धनं दत्त्वा -गाय पोतानी वाछरडीने । २-पानज-धावीने जीवे तेनुं फल । ३-कृषि १, सेवा २, वाणिज्य ३, पशुपाल ४ । ४-कृतत्रेतायुगने विषे ।
SR No.600318
Book TitleDipalikakalp
Original Sutra AuthorN/A
AuthorJinsundarsuri
PublisherLabdhisuri Jain Granthmala
Publication Year1952
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy