________________
दी. क. २
!!!
प्रोचे तत्फलं भाविसूचकम् ॥ १८४ ॥ काककल्पा महीपालाः प्रायो नीचकुलोद्भवाः । हंसतुल्यैर्जनैः शुद्धैः सेविष्यन्ते कलौ युगे ॥ १८५ ॥ अन्यदा पाण्डवाः पंच वनवासस्थिताः क्रमात् । युधिष्ठिरेण भीमाद्या निशि रक्षाकृतः कृताः ॥ १८६ ॥ भीमस्य जाग्रतः पूर्व - यामे सुप्ते युधिष्ठिरे । बन्धुत्रययुतोऽभ्यगात् प्रेतरूपधरः कलिः ॥ १८७ || आगत्य तमुवाचाथ बन्धून् ते हन्मि पश्यतः । तदाऽऽकर्ण्य क्रुधा भीम- स्तद्वधायाभ्यधावत ॥ १८८ ॥ विदधानो युधं भीमः क्रुधारुणितलोचनः । लीलया प्रेतरूपेण कलिना बलिना जितः ॥ १८९ ॥ युद्ध्यमानो जितस्तेन द्वितीयप्रहरेऽर्जुनः । तृतीये नकुलस्तद्वत् सहदेवस्तुरीयके ॥ १९० ॥ ततः सुप्तेषु शेषेषु निशाशेषे युधिष्ठिरः । जजागार कलिस्तस्याऽ- प्यूचे प्रेतः समुत्थितः ॥ १९१ ॥ हन्मि ते पश्यतो बन्धू- नित्याऽऽकर्ण्य सकर्णधीः । न चुकोप न चोवाच रुषा रूक्षाऽक्षरं वचः ।। १९२ ॥ सर्वाभ्युदयजननीं सर्वसत्त्वप्रियंकरीम् | सारां समग्रधर्मस्य क्षमामंगीचकार सः ॥ १९३ ।। तस्योपशम मालोक्य कलिः शान्तमनास्ततः । प्रेतरूपं व्यपास्यास्य मुष्टिमध्ये समागतः ॥ १९४ ॥ उत्थितानां स्वबन्धूनां प्रातस्तेन प्रदर्शितः । वशीभूतः कलिः प्रेतः क्षमाया अनुभावतः ॥ १९५ ॥ इत्याद्यष्टोत्तरशतै १०८ - ईष्टान्तैलौकिका अपि । पुराणादिषु व्याख्यान्ति भावितुर्यस्थितियुगम् ॥ १९६ ॥ सुखोपस्थग्रहो नैव न च लज्जा भविष्यति । नाकलङ्कं कुलं भाविसारवस्तुक्षतिः क्षितौ ॥ १९७ ॥ सुते मृते पिता जीवी पितरौ विनयोज्झिताः । सुताः पराभविष्यन्ति श्वश्रूश्वाऽविनयाः स्रुषाः ॥ १९८ ॥ विप्राः शस्त्रभृतो वेद - पाठषट्कर्मवर्जिताः । अपूज्या भाविनः पूज्या न पूज्याः पूजनोचिताः ॥ १९९ ॥ गुरून्नाराधयि ष्यन्ति विनेयास्तेषु ते पुनः । हिताचारोपदेशेन प्रदास्यन्ति कथंचन ॥ २०० ॥ मत्र-तत्रौ - पथ-ज्ञान - रत्न - विद्या - धना -युषाम् | १- तुर्य - कलियुग । २- हिताचारोपदेशं न ।