________________
। दानं प्रवर्तयामास याभग्रहः प्रभुः । नंदिवर्धनम्न सुतयाऽभवन् । वीरस्य बसमा नदिवर्द्धनः । वसा सु
FEATURES FARRUFSFYYYYYN FY FRASES FLEURY
चूलायां जन्मस्त्रात्रोत्सवः प्रभोः ॥ २४ ॥ यथार्थ पितरौ राज्य-लक्ष्मीभोगादिवृद्धितः । नामधेयं विधत्तः स्म वर्द्धमान इति प्रभोः ॥ २५ ॥ अनन्तसवधीरत्व-चमत्कृतबलद्विषा। अवर्धत विभुर्दत्त-महावीरापरायः ॥२६॥ भोगयोग्यं विभुं मत्वा पिता मुदितमानसः । राजकन्या यशोमत्या पाणिग्रहमचीकरत् ॥ २७॥ सुपार्श्वकः पितृव्योऽभू-दग्रजो नंदिवर्द्धनः । वसा सुदर्शना जज्ञे पत्नीत्वे तु यशोमती ॥ २८ ॥ प्रियदर्शनया साकं कुटुम्बं सुतयाऽभवन् । वीरस्य वसतो वेश्म-न्यष्टाविंशतिर्वत्सराः ॥ २९ ॥ धुलोकं प्राप्तयोः पित्रोः संपूर्णाऽभिग्रहः प्रभुः। नंदिवर्द्धनभूपेन स्थापितो वत्सरद्वयम् ॥ ३०॥ तीथं प्रवर्तयेत्युक्तस्तत्र | लोकान्तिकामरैः । दानं प्रवर्तयामास यावत्संवत्सरं प्रभुः ॥३१॥ तप्तषष्ठतपा देव-कृतनिष्क्रमणोत्सवः । ज्ञातखंडवने प्राप शिबीचन्द्रप्रभाश्रितः ॥ ३२॥ मार्गशीर्षेऽसिते खामी तपस्यां दशमी तिथौ । तुर्ययामे ग्रहीदहश्चतुर्थज्ञानमाप च ॥ ३३॥ कोल्लागाह्ववरग्रामे द्वितीयदिवसेजनि । वीरस्य बेहुलावासे परमानेन पारणम् ॥ ३४ ॥ गोपाल-कौशिक-शूलपाणि-संगमकामरैः। नकधा क्षोभ्यमाणोऽपि न ध्यानात्प्रभुराभत् ॥३५॥ एवं च तप्यमानस्य तपो वीरस्य दुस्तपम् । पक्षाधिकानि साोनि वर्षाणि द्वादशान्यगुः ॥३६॥ उपर्जुवालिकातीरे श्यामाकस्य कुटुम्बिनः । अधश्शालतरोः क्षेत्र-सीनि वीरजिनेशितुः ॥ ३७॥ गोदोहिकासनस्थस्य षष्ठभक्ततपखिनः । वैशाखशुक्लदशम्यां घातिकर्मक्षये सति ॥ ३८॥ केवलज्ञानमुत्पन्नं प्राकारत्रयमण्डितम् । समवसरणं,
-शक्रेण । २-समरवीरराजपुत्री। ३-पांचमां ब्रह्मदेवलोकमां वसतां लोकान्तिक देवो होय छे, अने जेओ नव प्रकारना होय हे-1-सारस्वत २-आदित्य, ३-वति, ४-वरुण, ५-गर्दतोयक, ६-तुषित, -अव्याबाध, ८-अमेय, भने ९-रिष्ट । -सूर्योदयथी मध्याह्न पर्यंत प्रतिदिन-एक कोड आठ लाखनु (भने एक वर्ष सुधीमा जग अबज अध्यासी क्रोड भने ऐंशी लाख सांवत्सरिक) दान सुवर्ण , अने अन्य हाथी-घोडा-थ-वन मादि जुदा समजवा । ५-बहुल ब्राह्मणगृहे । ६-क्षीरेण ।