________________
मात स्य चक्रुः शक्रादयः सुराः ॥ ३९ ॥ इन्द्रभूति १ रग्निभूति २ र्वायुभूति ३ श्व गातमाः । व्यक्तः ४ सुधर्मा ५ मण्डित-मौर्यपत्रा15| कल्पा
६-७ वकंपितः ८॥४०॥ अचलभ्राता ९ मेतार्यः १० प्रभासश्च ११ पृथक्कुलाः । एकादशैते वीरस्य जज्ञिरे गणनायकाः॥४१॥ ॥२॥ यतीनां जज्ञिरे नेतुः सहस्राणि चतुर्दश । चन्दनाद्याश्च पेट्त्रिंशत्सहस्राणि तपोधनाः ॥ ४२ ॥ लक्षमेकोनषष्टिश्च श्रावकाः
शतकादयः। अष्टादश सहस्राणि लक्षास्तिर उपासिकाः॥४३॥ चतुर्मासकसंख्याऽभू-द्रतादेवं जिनेशितुः। तदाद्यममस्थिके १त्रीण्या ३ (४) संश्चम्पापृष्ठचम्पयोः ॥४४॥ वाणिज्यग्राम-वैशाली-निश्रया द्वादशाऽभवन् १२ (१६) । राजगृहस्य नालंदा-पाटके च चतुर्दश १४ (३०) ॥४५॥ षडभूवन ६ (३६) मिथिलायां भद्रिकायां द्वयं २ (३८) पुनः एक १ (३९) मालंभिकापूर्या-मेकं १ (४०) प्रेणीतभुव्यभूत् ॥ ४६॥ श्रावस्त्यामेक १ (४१) मेकं १ (४२) तु पापापुर्या जिनेशितुः । हस्तिपाल-नरेशस्य संजातं रजुसंसदि ॥४७॥ चतुर्मास्यां तदा तस्यां खायुः स्वल्पं विभुर्विदन् । लोकानुकम्पया धर्म षोडश प्रहरान् जगौ॥ ४८॥ पुण्यपालस्तदा नन्तुं भूपः प्राप्तो व्यजिज्ञपत् । अष्टौ दृष्टा मया खमा नाथ तेषामयं क्रमः॥४९॥ जीर्णशालारतो हस्ती कपिश्चापल्यकारकः । क्षीरद्रुः कंटकैाप्तो न काका दीर्घिका प्रियाः ॥५०॥ शव-सिंहः पराधृष्यः
१-१४०००। २-३६०००। ३-१५९०००। ४-३१८००० । अन्ये-चतुर्दशपूर्विणा-३००। अवधिज्ञानिना-३००, मोक्षकेवलिनोः-७००, ड वैक्रियाणां-७.०, विपुलमतीनां-५००, वादिनां-४०० अनुत्तरोपपातिना-८००। ५-अनार्यदेशे । ६-कारकुनसभा इति-लोके। ७-प्रभुः षोडशप्रहरदेशन | ददी, त्रयोदशीमध्यरात्रितः प्रारब्धः, त्रयोदशीदिवसस्त्र प्रहरद्वयं, चतुर्दशीदिनस्य प्रहराष्टक, अमावास्यायाः प्रहरषहूं एते पोडशहराः । अमावास्यादिने | पुण्यपालः सामन्त-नृपो नन्तुं स्वामिन समागतः, पृथ्वान् हे स्वामिन् , अद्य मया रात्रि-तृवीयमहरांते भष्टौ स्वमा टाः, निद्रा च मे गता, वेषामय क्रमः॥