SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ दीपालिका ॥१॥ सूरयोऽभ्यधुः॥८॥ शिष्योऽस्माकं सुसंवेगो भूप! पूर्वभवेऽभवः । दक्षदीक्षानुभावेन त्वमभूरत्र भूपतिः ॥९॥ एवं गुरूक्कमाकर्ण्य स्खकर्णाभ्यां सकर्णधीः । सूरीन्भूरीकृतप्रीति-रुवाच वचनं नृपः ॥ १० ॥ द्रमकेण वराकेण मया राज्यमिदं मुने । भवदीयप्रसादेनावाप पापेतरात्मना ॥११॥ राज्यं तदिह गृह्णीध्व-मनुगृह्णीत मां विभो!। इत्युदन्तं वदन्तं तमाचार्या नृपमूचिरे॥१२॥ नेच्छामः खच्छधि! राज्यं वयं देहेऽपि निस्पृहाः। पुण्यादाप्तं यतो राज्यं तत्पुण्ये प्रवणो भव ॥ १३॥ सम्यक्त्वं निर्मलं धार्य पूजनीया जिनेश्वराः । सेव्याः सुसाधवः कार्यों धर्मो दानादिकः सदा ॥१४॥ धर्मश्चैष विशेषेण कर्तव्यः सर्वपर्वसु । एवं गुरूदिते प्राह संप्रतिर्जात-संशयः॥१५॥ वार्षिकादीनि पर्वापि विख्यातानि जिनागमे । ख्यातं दीपालिकापर्व-लोके लोकोत्तरे कुतः १ ॥१६॥ चीवराणि वराणीह भूषणानि जनः कुतः। परिधत्ते विभूष्यन्ते पशुगेहद्रुमादयः॥ १७॥ सूरयोऽथ वदन्ति स दीपालिपर्व विश्रुतम् । जज्ञे येन प्रबन्धेन शृणु तद्धरणीधव ! ॥१८॥ श्रीवीरः प्राणतस्वर्ग-पुष्पोत्सरविमानतः। च्युत्वाऽऽपाढे सिते पक्षे षष्ट्या हस्तोत्तरोडुनि ॥ १९॥ कुण्डग्रामेश-सिद्धार्थ-त्रिशला-कुक्षिकंदरे। उत्पेदे त्रिशलादेवी खमानेतान्व्यलोकयत् ॥२०॥ युग्मम् ॥ 'सिंहो-जो-वृष:-श्री:-क-शंशी-भानु-जो-धेटः । सरो-"भोधि-"विमानं-च रत्नौधो-"ऽनिरिति । क्रमात् ॥ २१॥ एवं चतुर्दशस्वमसूचितस्य जिनेशितुः । चैत्रमासे त्रयोदश्यां जन्म पक्षे सितेजनि ॥ २२॥ जिनेशजन्म विज्ञायाऽवधिज्ञानेन तोषतः । समग्रदिक्कुमारीभि-र्जन्मकृत्यानि चक्रिरे ॥ २३ ॥ अवधिज्ञानतो ज्ञात्वा विदधे विबुधाधिपः। कल्याणाचल FREEHHREFLEETHEHTHHAHEESHARASHTR १२-विमानं-देवसम्बन्धि, भवन-गृहं, तत्र यः स्वर्गाववतरति तन्माता विमानं पश्यति, यस्तु नरकादायाति तन्माता भवनमिति इयोरेकतरदर्शनाचतुर्दशैव स्वमाः।
SR No.600318
Book TitleDipalikakalp
Original Sutra AuthorN/A
AuthorJinsundarsuri
PublisherLabdhisuri Jain Granthmala
Publication Year1952
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy