SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ दीपालिका ॥१८॥ मुपागतः ॥ ३६५ ॥ समुत्पन्नेषु भूयस्सु तदाऽनुद्धारकुन्थुषु । दुष्पालं संयम मत्वाऽ-नशनं साधवो व्यधुः॥ ३६६ ॥ नव मल्लकि| ज्ञातीया लेच्छकिज्ञातयो नव । दशाष्टौ गणराजानः काशी-कोसलभूभृतः॥ ३६७ ॥ अमावास्यादिने कृत्वा ह्युपवासं संपौषधम् । भावोद्योते गते द्रव्यो-धोतदीपानिशि व्यधुः॥ ३६८॥ गच्छद्भिर्देवदेवीना-मागच्छद्भिर्गणैस्तथा । ज्योतिर्मयी निशा साऽभू-न्मेराइयरवाकुला ॥ ३६९॥ इतो देवमुखात् ज्ञात्वा मोक्षं वीरस्य गौतमः। निर्मोहतामयं स्वस्थ चिंतयामास चेतसि ॥ ३७० ॥ भावयतो विमोहत्वं गौतमस्य गणेशितुः । क्षीणमोहस्य संजज्ञे केवलज्ञानमुज्वलम् ॥ ३७१ ॥ ततः प्रभृतिलोकेषु पर्वदीपोत्सवाभिधम् । सर्वतो दीपनिर्माणात् प्रावर्त्तत महीतले ॥७२॥ मामर्त्य गवादीनां चक्रे नीराजना जनैः। भस्मकप्रतिघाताय मेराइयमभूत्ततः॥ ३७३ ॥ वीरमोक्षमहिमानं कृत्वा श्रीगौतमप्रभोः। पूर्णज्ञानोत्सवं चक्रे शक्रः प्रतिपदः प्रगे' ॥ ३७४ ॥ श्रीगौतमोक्त-श्रीसूरि-मन्त्राराधकसूरयः । अक्षार्चनां विनिर्मान्ति दिनेऽस्मिन् चन्दनादिभिः ॥ ३७५ ॥ निर्वीरां क्षितिमाऽऽप्य मो-हचरटो लुण्टनलं सर्वतो, दृष्टः श्रीगणनायकेन वदता मे राज्यमेतन्न किम् ? । जानासि त्वमहो मुमूर्षुरधुनायासीति दूरे किय, नष्टो दीपकरैर्नरैर्निजगृहात्सूर्पच्छलात्त्रास्यते ॥ ३७६ ॥ श्रीवीरे निवृते राजाऽ-भुंजानो नंदिवर्द्धनः।। द्वितीयायां सुदर्शना-भगिन्या भोजितो बलात् ॥ ३७७ ॥ ततो भ्रातृ-द्वितीयाऽभू-द्विश्रुता जगतीतले । संप्रते ! भूपते ! तेन | ख्याता दीपालिका जने ॥३७८॥ राजा पुनर्जगादाऽऽर्य-सुहस्त्याचार्यपुंगवान् । प्रभो! पुनः समस्त्येष संशयो मम मानसे ॥३७९॥ वस्त्रानफलपात्रादे-भोंगो गेहादिमण्डनम् । अन्योऽन्यं जनो जोत्काराः कस्मादमिन् दिने विभो ! ॥३८०॥ अबोचन वाचना १-आहारत्यागरूप अन्यथा तेओने दीप करवानुं संभवतु नथी. ॥१८॥
SR No.600318
Book TitleDipalikakalp
Original Sutra AuthorN/A
AuthorJinsundarsuri
PublisherLabdhisuri Jain Granthmala
Publication Year1952
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy