________________
दीपालिका
॥ १० ॥
कोडिसया च उआलीसाउ कोडीओ ।। २९५ ॥ एते उपाध्यायाः - वाचनाचार्याः ।। सत्तरसको डिलक्खा नव को डिसहस्स - को डिसय मेगं । | इगवीसकोडि-इगलक्ख-सट्टिसहस्सा साहूणं ॥ २९६ ॥ संमणीण कोडिसहस्सा दस नवसयकोडि - बार ( स ) कोडीओ । छप्पन्नलक्ख- छत्तीस - सहस्स - एगुणदुनिया ॥ २९७ ॥ एता आर्याः ॥ तह सोलकोडिलक्खा तिकोडिसहस्सा य तिन्निको डिसया । सतरसकोडि-चुलसीलक्खा सुंस्सावगाणं तु ॥ २९८ ॥ पणवीसकोडिलक्खा सुसाबिया को डिसहस्सवाणउई । पणकोडिसया बत्तीसकोडी तह बारसन्भहिया ।। २९९ ।। इति दुसम समय- संघप्रमाणम् ॥ पंचमारकपर्यन्ते दीक्षा द्वादशवार्षिकः । दुःप्रसहो द्विहस्तांगो ग्रहीता शुद्धवासनः ॥ ३०० ॥ षोडशाब्को महाचार्यो दशवैकालिकागमः । युगप्रधानो भवितो -त्कृष्टः षष्ठतपोऽन्वितः ॥ ३०१ ॥ व्रतं समाः प्रमाल्याष्टौ विंशत्यब्दः कृताष्टमः । एकावतारः सौधर्मे देवो भाव्यैब्धिजीवितः ॥ ३०२ ॥ फल्गुश्रीः नामतः साध्वी नागिलः श्रावकस्तथा । सत्यश्रीः श्राविका संघः पूर्वाह्ने क्षयमेष्यति ॥ ३०३ ॥ मध्याह्ने सुमुखो मन्त्री नृपो विमलवाहनः । विनंक्ष्यत्यपराह्णे तु वह्निर्विध्यास्यति क्षितौ ॥ ३०४ ॥ वासाणवीससहस्सा नवसय-तिम्मास-पंचदिण
१-१७ बाम डोड, ८ डलर छोड, १०० होड, २१ होड, १ बा १० तर येते सुसाधवः । २-१० न्नर छोड, ७०० होड, १२ छोड, पह લાખ, ૩૬ હજાર, ૧૯૯ એકસોને નવ્વાણું એટલી સાધ્વીઓની સંખ્યા થશે. ૫-૧૬ લાખ ક્રોડ, ૩ હજાર ક્રોડ, ૩૦૦ ક્રોડ, ૧૭ ક્રોડ ૮૪ લાખ એટલા સુશ્રાવક સંખ્યા થશે. -૨૫ લાખ ક્રોડ, હર હજાર ક્રોડ, ૫૦૦ ક્રોડ, ૩૨ ક્રોડ, ૧૨ અધિક એટલી સુશ્રાવિકાની સંખ્યા થશે, ૫ શ્રાદ્ધદીનકૃત્યે-સાગરોપનું આયુષ્ય કહેલ છે. સ્વર્ગથી વેલા-૧૨ વર્ષ ગૃહસ્થપણે રહી, ૪ વર્ષે સામાન્ય સાધુ અને ૪ વર્ષ શ્રીઆચાર્ય યુગપ્રધાનપદ धारी यतः- “ एगो साहू एगा य साहुणी सङ्घओ य सङ्गीवा । आणाजुत्तो संधो सेसो पुण अट्ठिसंधो उ ॥" ५ " तं समाः प्रपात्यष्टी विंशत्यब्दः कृताष्टमः । एकावतारः सौधर्मे पल्यायुर्भविता सुरः ॥ दीपालिकाकल्प - श्लो. १८० ॥ ६-अतिस्निग्धेऽति रूक्षेय असे वन्डरेषो न भवति, बाहर बडि उत्पन्न न थाय ।
कल्पः
॥ १० ॥