SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ नवतिपक्षेऽथोत्सर्पिण्यरयुगे गते । शतद्वारपुरे रम्ये संमुचेरवनीपतेः ॥ ३२७॥ भद्रादेव्याश्चतुर्दश-खमसूचितः सुतः। कृतजन्मोत्सवो देवैः पद्मनाभाभिधो जिनः ।। ३२८ ॥ सप्तहस्ततनुः स्वर्ण-दीधितिः सिंहलाञ्छनः । द्वासप्ततिसमायुष्कः श्रेणिकात्मा भविष्यति ॥ ३२९ ॥ त्रिभिर्विशेषकम् ॥ पद्मनाभजिनाधीशा-दनन्तरजिनेश्वरः । सूरदेवाभिघः ख्यातः सुपार्थाऽत्मा निरंजनः ॥ ३३० ॥ उदायिजीवस्तृतीयः सुपार्थोऽथ जिनेश्वरः । भविता पोट्टिलो जीव-स्तुर्यः स्वयंप्रभो जिनः ॥ ३३१ ॥ जीवो दृढायुपो भावी सर्वानुभूतिः पंचमः । कीर्तिजीवो जिनः षष्ठ-स्तथा देवश्रुतायः॥ ३३२ ॥ सप्तमः शंखजीवस्तु तथा नाम्नोदयो जिनः । आनंदात्मा जिनो भावी पेढालसंज्ञितोऽष्टमः ॥ ३३३॥ भावी सुनंदजीवस्तु नवमः पोहिलाह्वयः। शतकात्मा दशमस्तु शतकीर्तिर्जिनाधिपः ॥ ३३४ ॥ देवक्या भविता चात्मै-कादशो मुनिसुव्रतः। जीवस्तु वासुदेवस्य तीर्थकद्द्वादशोऽममः॥ ३३५॥ सत्यके वितात्माईन् निष्कषायत्रयोदशः । जीवस्तु बलदेवस्य निष्पुलाकश्चतुर्दशः ॥ ३३६ ॥ पंचदशो जिनो भावी सुलसात्माऽथ निर्ममः । तीर्थकद्रोहिणी जीवः षोडशश्चित्रगुणाकः॥३३७॥ रेवत्यात्मा समाधिस्तु भावी सप्तदशो जिनः।। जिनः शतालिनो जीवोऽ-टादशः संवराह्वयः ॥ ३३८ ॥ द्वीपायनस्य जीवश्चै-कोनविंशो यशोधरः। कर्ण-जीवो जिनो विंशो विजयाख्यो भविष्यति ॥३३९॥ नारदात्मा पुनर्मल्ल एकविंशो जिनोत्तमः। अंबडात्मा जिनो भावी द्वाविंशो देवनामतः॥३४०॥ अमरात्मा त्रयोविंशोऽ-नन्तवीर्याभिधोजिनः । स्वातिबुद्धजीवो भद्र-श्चतुर्विंशो भविष्यति ॥ ३४१॥ आयु:-प्रमाण-कल्याणान्तर-लाञ्छन-वर्णकाः । एते पश्चानुपूर्त्या स्यु-वर्तमानजिनैः समाः॥३४२॥ दीर्घदन्तो-गूढदन्तः-शुद्धदन्त-स्तृतीयकः। १-महावीर प्रभुना काका । २-कोणीक पुत्र । जिनः शया भविष्यति ॥३३९॥ नारदाना खातिबुद्धजीवो भद्र-चना दीर्घदन्तो-गूढदन्त HHHHHHHHHHELA दी. क. ३
SR No.600318
Book TitleDipalikakalp
Original Sutra AuthorN/A
AuthorJinsundarsuri
PublisherLabdhisuri Jain Granthmala
Publication Year1952
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy