________________
जीवतः स्वामिनो मूर्तेः सम्बन्धं निशमिष्यति ॥ २१७ ॥ ततो 'वीतभयस्थाने धूलिदुर्ग खन खनम् । नरैराप्तः प्रतिमां तां स प्रादुष्कारयिष्यति ॥ २१८॥ प्रतिमां पत्तने नीत्वा प्रासादस्यां विधाय सः । मन्यते पुण्यधी/रः साक्षाद्वीरजिनेश्वरम् ॥ २१९॥ तदा तस्यै प्रतिमायै यदुदायनभूभुजा । ग्रामाणां शासनं दत्तं तदप्याविर्भविष्यति ॥ २२० ॥ शासनं तादृशं तस्यै सोपि भूपः प्रदास्यति । वन्दिष्यते च तां नित्यं महापूजापुरस्सरम् ॥ २२१ ॥ सदा स्वदारासंतोषी त्रिधा वर्षासुशीलवान् । शीलस्य मनसा भने सोपवासं करिष्यति ॥ २२२ ॥ पुरा भरत-नाभाङ्क-श्रीरामैर्यदकारि न । तद्विधाता विपुत्राय धनलाभं कृपापरः ॥ २२३ ॥ अष्टादशसु देशेषु मारिव्यसनवारकः । सेनाभिषेणनत्यागं वैर्षासु च करिष्यति ॥ २२४ ॥ प्राणित्राणप्रवीणानां शान्ति-जीमूत-15 नेमीनां । कुमारपालभूपाल-स्तुरीयः पंचमारके ॥ २२५॥ आर्हतः क्ष्मापतिः शुद्धः व्रतसम्यक्त्वपालकः । कुमार इव भावी का शासनस्य प्रभावकः ॥ २२६ ॥ कलहकरा ईमरकरा असमाहिकरा अनिबुइकरा य । होहिंति इत्थ समणा दससु वि खित्तेसु सयराहं ॥ २२७ ॥ ववहारमंत्ततंत्ताइएसु निचुजुआण य मुणीणं । गलिहिंति आगमत्था अत्थलुद्धाण तँदिअहं ॥ २२८ ॥ उवगरणवत्थपत्ताइ-आणवसहीण सङ्कयाणं च । जुजिस्संति कएणं जह नरवइणो कुटुंबीणं ॥ २२९ ॥ बहवे मुण्डा अप्पे समणा होहिंति गुणसयाइन्ना । बलवंता मिच्छनिवा अप्पबलाहिंदुअनरिंदा ॥ २३० ॥ मनिवृतेर्गतेष्वब्द-शतेष्वकोनविंशतौ । चतुर्दशसु १९१४ चाब्देषु चैत्रशुक्लाष्टमीदिने ॥२३१॥ विष्टौ म्लेच्छकुले कल्की पाटलीपुत्रपत्तने । रुद्रश्चतुर्मुखश्चेति धृतापरावयद्वयः ॥२३२॥ ___-वर्तमान मेरा नामथी सिंधुसौवीरदेशमा। २-पुरा भरत-नाभेय-श्रीरामै-यंदकारि च, छाणीप्रते। ३-सेनया शत्रोरमिमुखगमनम् । ४-स वर्षासु करिष्यति । ५-कुमारस्वामी कार्तिक इव बलिष्ठः। ६ माहोमांहे विरोध करनारा। -पइदिनई। -विष्टिकर्णे-भद्रायोगे।