Book Title: Agam 27 Chhed 04 Dashashrutskandh Sutra Dasao Terapanth
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
Catalog link: https://jainqq.org/explore/003585/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ sa0 3 sU0 23 पढमा दसा बितिया दसा तैया दसा चउत्थी दसा पंचमा दसा छट्ठा दसा सत्तमा दसा अट्ठमा दसा नयमा दसा sU07 gA017 sU018 sU0 35 sU01 sU0 2 gA0 39 sU0 35 425,426 427-428 426-431 432-435 436-436 440-446 450-457 458 456-463 464-461 दसमा दसा Page #2 -------------------------------------------------------------------------- ________________ 131 परिसिट्ठ पज्जोसणाकप्पो sU0 288 462-560 भगवओ चवणादि नक्खत्त-पदं 1, गम्भपदं 2, चवण-पदं 3, देवाणंदाए सुमिणदसण-पदं 4, उसभदत्तस्स सुमिणनिवेदण-पदं 5, उसभदत्तस्स सुमिणमहिम-निदसण-पदं 6, देवाणंदाए सुमिणजागरिया-पदं 7, भगवओ गब्भसाहरण पदं 8, तिलसाए सुमिणदसण-पदं 20, सिद्धत्थस्स सुमिणनिवेदण-पदं 36, सिद्धत्थस्स सुमिणमहिम-निदसण-पदं 38, तिसलाए सुमिण जागरियापदं 36, सुमिणपादग-निमंतण-पदं 40 सिद्धत्थस्स सुमिणफल-पुच्छा-पदं 44, सुमिणफल-कहणपदं 87, सिद्धस्स सुमिणपसंसा-पद 46, नामकरण-संकप्प-पदं 51, भगवओ पइण्णा-पदं 53, जम्म-पदं 58, जम्मुस्सव-पदं 60, नामकरण-पदं 66, परिवार-पदं 68, संबोह-पदं 73, पव्वज्जा-पदं 74, छउमत्थ-चरिया-पदं 76, केवलणाण-लद्धि-पद 81, भगवओ वासावास-पदं 82, पावाए निव्वाण-पदं 84, गोयमस्स केवलनाण-लद्धि-पदं 87, दीवावलि-पव-पदं 88, भासरासिमहग्गह-पदं 86, कुथु उप्पत्ति-पदं 62, भगवओ धम्मस्स परिवार-पदं 63, अंतगडभूमि-पदं 105, उपसंहार-पदं 106, पुरिसादाणीए पास-पदं 108, अरहरिने मि-पदं 126, विसतितित्थगर-पद 140, अरहौसभ-पदं 160, गणहरावलि 182, थेरावलि 186, पज्जोसणाकप्पो 223 / Page #3 -------------------------------------------------------------------------- ________________ दसाओ Page #4 -------------------------------------------------------------------------- ________________ Page #5 -------------------------------------------------------------------------- ________________ दसाओ पढमा दसा 1. सुयं में 'आउसं ! तेणं" भगवता नमस्खात-~~इह खलु श्रेहि भगवतेहिं वीसं असमाहिट्ठाणा पण्णत्ता । / 2. कयरे खलु ते थेरेहि भगवंतेहिं वीस असमाहिद हा पण्णता? 3. इमे खलु ते थेहि भगवतेहिं बीमं अममा हिट्ठाणा पणत्ता, तं जहा...-1. दवदव. चारी" यावि भवति । 2. अमजियारोगावि भवति । 3. दुप्पमज्जियचारी यावि भवति । 4. अतिरित्त्मेज्जास्न्निआ'| 5. रतिणियारिभासी । 6. थेरोवधा. तिए । 7. भूतोवघातिए । 8. संजलगा । 6. काहण" / 10. पिट्टिमंसिए ऽयादि भवै । 11. अभिकरण-भिवणं ओधारिता 12. गवाई अधिकरणाई अणप्पण्णाई उपाइत्तार गवद । 13. पोरागाइं अधिकरणाई खामित-विओस 1. नमो अरिहंताण नमो सिद्धाणं नमो आय- 2. आउसंतेणं (चू, वृपा); आमुसतेणं, आवरियाणं नमो उवज्झायाणं नमो लोए सव्व- संतेणं (चूपा) / साहूणं सुयं (a, ता); चूणिकृता नैतद् व्याख्या- 3, 4. x (a, क, ख) तम्, किन्तु प्रथमसूत्रमव आदिमंगल रूपण 5. दवदव0 (चू); चारि (a, क, ख) उल्लिखितम्-तं च इमं मंगलोनहाणभूत 6. अपम उजचारी (ता)| दसापढ मसूत्तं । वृत्तिकृता आदिमंगलरूपेण 7. यात. (a); "सेउजासणिए (n)| नमस्कारमहामंत्रसूत्रं व्याख्यातम् । तत्रैक: 8. सजलणकोहाणबंधी (ख); कोधणे । पाठभेदो निर्दिष्टोस्ति---'नमो सम्बमामा' 6. पिट्ठीमस (a, स्व) : पदि0 (च) / इति मूलपाठत्वेन तथा 'नमो लोए सब- 10. x (स. 2011) / साहणं' इति पाठान्तरत्वेन व्याख्यानः तद. 11. आधारैत्ता (ना); ओहारैत्ता (स. 2011) व्याख्यायां अभय देवसुरेभगवतीवृत्तेरनुसरण 12. उपाइया (क, kh)| कृतमस्ति । 425 Page #6 -------------------------------------------------------------------------- ________________ 416 दसाम विताइं उदीरित्ता" भवै । 14. 'अकाले सज्झायकारए" यावि भवति । 15. सस रक्खपाणिपादे । 16. 'सहकरे । 17. संभकरे । 18. कलहकरे" / 16 सूरप्पमाणभोई । 20. 'एसणाए असमिते" यावि भवै । एते' खलु ते थेरेहिं भगवंतेहि वीसं असमाहिद्वाणा पण्णत्ता । 1. णवाणं अधिकरणानं अणुप्पण्णाणं उप्पाएता भवै । पोराणाणं अधिकरणाणं खामिय-विओसवियाणं पुणदीरत्ता (sa0 2011 ) | 2. अकालसज्झायकारए ( चू, sa0 2011 ) ; कारि ( a, क, ख ) 1 3. भेदकरे झंझकरे (क, चू, बृ); हेयकरे भंभकरे (ता); 'क' प्रतौ चूर्णो वृत्तो च भेदकरे इति पाठो लभ्यते । समवायाङ्गसूत्रे (2011) 'भेदकरे' इति पाठो नोपलभ्यते, 'अ, ख' प्रत्योरपि च । यत्र 'भेदकरे' इति पाठ: स्वीकृतस्तत्र द्वादशत्रयोदशयोरसमाधिस्थानयोरेकपदीकरणेण संख्या संघटना संगच्छते । चूणौ मन्येषां असमाधिस्थानानां पाठोल्लेखो विद्यते, केवलं त्रयोदशस्य अस -ति बेमि ॥ 1 माधिस्थानस्य पूर्णः पाठो मोल्लिखितः अनेनापि प्रस्तुतानुमानस्य पुष्टिर्जायते । 4. कलहकरे सद्दकरे करे (sa0 2011 ) ; कलहकरे असमाहिकारए ( a, क, ख ) ; समवायांगसूत्रे (2011) 'असमाहिका रए' असौ पाठो नास्ति, चूर्णो वृत्तो च नास्ति व्याख्यातः । अस्य सार्थकतापि न दृश्यते । चूर्णो वृत्तौ च ' असमाहीए ठाणं भवतीति वाक्यशेष:' इति उल्लिखितमस्ति उत्तरकाले एतदेव ' असमाहिकारए' इति रूपे परिवर्तितम् । 5. एसणास्समिते (sa0 2011 ) / 6. एवं (ख, वृ) 1 7. पण्णत्ते ( a, क ) / Page #7 -------------------------------------------------------------------------- ________________ बितिया दसा 1. सुयं मे आउसं ! तेणं भगवता एवमक्वातं-इह खलु थेरेहि भगवंतेहिं एक्कवीसं सबला पण्णत्ता ॥ 2. कयरे खलु ते थेरेहि भगवंतेहिं एक्कवीसं सबला पण्णत्ता ? 3. इमे खल ते थेरेहिं भगवंतेहिं एक्कवीसं सबला पण्णत्ता, तं जहा--1. हत्थकम्म करेमाणे सबले । 2. मेहुणं पडिसेवमाणे स्ब्ले। 3. रातीभोयणं भुजमाणे स्ब्ले। 4. आहाकम्म' भंजमाणे सबले । 5. रायपिंड' भुजमाणे सबले । 6. 'कीयं पामिच्चं अच्छिज्ज aNisiTaThaM"AhaTa दिज्जमाणं भुजमाण स्ब्ले। 7. अभिक्खणं पडियाइक्खित्ताणं भंजमाणे सबले । 8. अंतो छण्हं मासाणं गणातो गणं संकममाणे सबले । 6. 'अंतो मासस्स तओ दगलेवे करेमाणे सबले । 10. अंतो मासस्स ततो माइट्ठाणे करेमाणे' स्ब्ले"| 11. सागारियपिंडं भुजमाणे सबले । 12. आउट्टियाए पाणाइवायं करेमाणे सबले । 13. आउट्टियाए मुसावायं वदमाणे स्ब्ले। 14. आउट्रियाए अदिन्नादाणं गिण्हमाणे सबले । 15. आउट्टियाए अणंतरहियाए पुढवीए ठाणं वा 'सेज्जं वा निसीहियं वा चेतेमाणे स्ब्ले। 16. ""आउट्टियाए ससणिद्धाए पुढवीए सस रक्खाए पुढवीए ठाणं वा सेज्जं वा निसीहियं वा चेतेमाणे सबले । 17. आउट्टियाए चित्तमंताए" सिलाए ऽचित्तमंताप लेलए कोलावासंसि वा दारुए जीवपइट्ठिए सांडे सपाणे सबीए सहरिए सउस्से" सौत्तिंग-पणग-दगमट्टी"-मक्क 1. ahA0 (ख); आहारकम्मं (ता)| 6. करेमाणे (a, क, kh)| 2. सागारियपिडं (sa0 2111) / 10. x (a, तु, sa0 2111) / 3. कीतं वा पामिच्छ वा पिच्छिज्जं वा अणिसट्ठ 11. सं. पा.---एवं ससणिद्धाए पुढवीए ससरक्खाए वा (ता); उद्देसियं कीयं (s02141)| पुढवीए । 4. अभिक्ख णं 2 (ख, ता)| 12. एवं (a, क, kh)| 5. उदग0 (kh)| 13. चित्तमंताए पुढवीए चित्त0 (स. 2101) / 6. सेवमाणे (sa0 21:1) / 14. सओसे सौदगे (ता); x (sa0 2131) / 7. चूणौ नवमदशमयोः सबलयोयत्ययो दृश्यते । 15. सौत्तिगे (a, ता, sa0 2111) / 8. रायपिंडं (sa0 211) / 16. मट्टिय (a, kh)| 427 Page #8 -------------------------------------------------------------------------- ________________ 425 दसाओ डासंताणए ठाणं वा सेज्जं वा निसीहियं वा चेतेमाणे स्व्ले। 18. आउट्टियाए मलभोयणं वा 'कंदभोयणं वा 'खंधभोयणं वा" तयाभोयणं वा पवालभोयणं वा पत्तभोय वा पुष्कभोयणं वा फलभोयाई वा बीयभोयण वा हरियभोयणं वा भजमाणे स्ब्ले। 16. अंतो संवच्छ रस्स दस दगलेवे' करेमाणे स्ब्ले। 20. अंतो संबच्छरस्स दस माइट्ठाणाई करेमाणे स्व्ले। 21. 'आउट्टियाए सीतोदगवग्धारिएण हत्थेण वा मत्तेण वा दव्वीए भायणेण वा' असणं वा पाणं वा खाइम वा साइमं वा पडिग्गाहेत्ता भुंजमाणे सबले । / एते खलु थेरेहिं भगवतेहिं एक्कवीसं सबला प्न्न्न्न्त्ता'| --ति बेमि ॥ 1. तदेवभूते स्थाने इति गम्यम् । संताणए तह- प्पगार (a, क, ख, ता)| 2. 4 (ना) 3. 4 (ता); एतत्पदं चूणों वृत्तौ च व्याख्यात नास्ति । 4. उदग0 (kh)| 5. सेवमाणे (ma0 2111) / 6. र उपघाहाण (a, क, ख) ! 7. अभिक्खण-अभिवखणं सीतोदय-वियड-बग्घा. रिव-पाणिणा (sa0 2111) / 8. एवं (वृ)| 6. पण्णत्ते (k)| Page #9 -------------------------------------------------------------------------- ________________ तैया दसा 1. भुयं मे आउ ! तेणं भगवया एवमक्खायं - इह खलु थेरेहिं भगवंतेहि तेत्तीसं आसायणाओ पण्णत्ताओ ॥ 2. कतराओ खलु ताओ थेरेहि भगवंतेहि तेत्तीस आसायणाओ पण्णत्ताओ ? 3. इमाओ खलु ताओ थेरेहिं भगवंतेहि तेत्तीसं आसायणाओ पण्णत्ताओ, तं जधा1. सेहे रातिणिस्स पुरतो' गंता भवति, आसादणा सेहस्स । 2. सेहे रातिणियस्स सक्ख गंता भवति, आसादणा सेहस्स । 3. सेहे रातिणियस्स आसन्न' गंता भवति, आसादणा सेहस्स । 4. सेहे * रातिणियस्स 'पुरओ चिद्वित्ता" भवति, आसादणा सेहस्स । 5. सेहे रातिणियस्स सपक्खं चिट्टित्ता भवति, आसादणा सेहत । 6. सेहे रातिणियस्स आसन्नं चिट्ठित्ता भवति, आसादणा सेहस्स । 7. सेहे रातिणियस्त पुरतो निसीइत्ता भवति, आसादणा सेहस्स । 8. सेहे रातिणियस्स पक्वं निसीइत्ता भवति, आसादणा सेहस्स । 6 सेहे रातिणियस्य आसन्नं निसी 1. आसन्नं (sa0 3311 ) / 2. पुरओ (sa0 33(1) / 3. सपक्खं (sa0 33|1 ) / 4. एवं एएवं अभिलावेणं सेहे ( a, क, ख ) ; चूणत् एषां षण्णां सूत्राणां कृते 'एवं चिट्ठण निसीयणे वि' इति संक्षिप्तपाठः सूचितोस्ति । वृत्ती वारं वारं 'एवं' इति पदं दृश्यते । आद शेषु संक्षेपसूचक : 'एवं एए अभिलावेणं' इति पाठोपि लिखितोस्ति, ततोग्रे पूर्णः पाठोप लिखितः । अत्र द्वयोर्वाचनयोमिश्रणं प्रतीयते । 5. अभयदेवसूरिणा समवायांगस्य ( 3311 ) वृत्तौ दशाश्रुतस्कन्धस्य योऽर्थो गृहीतः स किञ्चिद् भिन्नवचनात्को दृश्यते । वृत्तिकारेणलिखितम् 'यावत्करणाद्दशाश्रुतस्कन्धानुसारेणान्या इह द्रष्टव्याः ताश्चैवमर्थत:' ( 1 ) / वृत्तिकृता स्वीकृतायां वाचनायां साम्प्रतिकादर्शेषु उपलब्धवाचनातो निम्नङ्कित भेदा दृश्यन्ते -- 4 आसन्नं ठिच्चा 5 पुरओ ठिच्चा 6 सपक्खं ठिच्चा, 7 आसन्नं, 8 पुरओ, सपक्खं, द्वादशत्रयोदशयोरासातनापदयोर्व्यत्ययोस्ति । 15 उवदंसेति केषाञ्चिद् स्थानानां भेदो निम्नयन्त्रेण द्रष्टव्य : 426 Page #10 -------------------------------------------------------------------------- ________________ 430 दसायो इत्ता भवति, आसादणा sehss। 10. sehe' राति णियेण सद्धि बहिया वियारभूमि निक्खंते समाणे ऽपुवामेव सेहतराए आयामेइ पच्छा रातिणिए, आसादणा sehss। 11. sehe राति णिएण सद्धिं बहिया 'विहारभूमि वा" वियारभूमि वा निक्खंते समाणे तत्थ 'पुत्वामेव सेहतराए" आलोएति पच्छा रातिणिए, आसा दणा सेहस्स । 12. केइ रातिणियस्स पुव्वं संलत्तए सिया तं 'पुवामेव सेहतराए आलवति" पच्छा रातिणिए, आसादणा सेहस्स । 13. सेहे रातिणियस्स रातो वा विआले वा वाहरमाणस्स अज्जो ! के सुत्ते ? के जागरे ? तत्थ सेहे जागरमाणे रातिणियस्स अपडिसुणेत्ता भवति, आसादणा सेहस्स । 14. सेहे असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता तं पुवामेव सेहतरागस्स आलोएइ पच्छा राति णियस्स, आसादणा सेहस्स । 15. सेहे असणं वा पाणं वा खाइम वा साइमं वा पडिगाहेत्ता तं पुवामेव सेहतरागस्स पडिदंसेति पच्छा रातिणियस्स, आसादणा sehss। 16. sehe असणं वा पाणं वा खाइम वा साइमं वा पडिगाहेत्ता तं पुत्वामेव सेहतरागं उणिमंतेति इच्छा रातिणियं, आसादणा sehss। 17. sehe रातिणिएण सद्धि असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेत्ता तं 'रातिणियं अणापुच्छित्ता" जस्स sa0 20. सेहे राइणियस्स खद्धं-खद्धं0 सेहे रातिणियस्स वाहरमाणस्स तत्थगते. 21. सेहे राइणियस्स कि ति वैत्ता0 सेहे रातिणियं किं ति वत्ता0 22. सेहे राइणियं तुमं ति वत्ता0 सेहे रातिणियं तुमति वत्ता 23. सेहे राइणियं तज्जाएण-तज्जाएण. सेहे रातिणियं खद्ध-खद्धं वत्ता0 24. सेहे राइणियस्स कहं कहेमाणस्स iti0 सेहे रातिणियं तज्जाएण-तज्जाएण. 25. सेहे राइणियस्स कहं कहेमाणस्स no0 सेहे रातिणियस्स कहं कहेमाणस्स iti0 " , कह. , no0 " , परिसं0 , णो सुमणसे , , सीसे0 " , " , परिसं0 सेज्जा संथारगं पाएणं. " " कहं0 30. , , , संथारए चिट्टित्ता0 तीसे 31. . .. उच्चासणे चिट्टित्ता सेज्जा संथारगं पाएणं. 32. , , समासणे , " " संथारए चिट्रित्ता 33. , , आलवमाणस्स तत्थगते. , उच्चासणंसि वा समासणंसि vA0 1. एवं एएणं अभिलावणं सेहे (ख) / 6. सेहे पुन्वतराग आलवेति (ता, sa0 3311) / 2. तत्थ सेहे पुव्वत्तरागं आतमति (ता) / 7. जागरति (ता)| 3. 4 (ता)| 8. आसातणा (ता)| 4. सेहे पुन्वतरागं (ता)| 6. पुन्वमेव (sa0 331) / 5. संलवत्तए (क, ख); संलवित्तए (sa0 10. उवदंसेति (ता)| 3331) / 11. रायिणितं ANA0 (ता)| Page #11 -------------------------------------------------------------------------- ________________ तैया दसा 431 जस्स इच्छा तस्स-तस्स खद्धं-खद्धं दल यड, आसादणा sehss। 18. sehe असणं वा पाणं वा खाइम वा साइमं वा पडिगाहेत्ता राइणिएण सद्धि आहारेमाणे तत्थ सेहे खद्धं-खद्धं डाअंडाअं 'रसियं-रमियं ऊसद-ऊस', मणण्णं-मगुण्णं मणाम मणामं निद्धं-निद्धं लक्ख-लक्खं आहरेता भवै, आसादणा sehss। 16. sehe रातिणियस्स बाहरमाणस्स अपडिसुणित्ता भवै, आमादण! sehss। 20. sehe रातिणियस्स वाहरमाणस्स तत्थगते चेव पडिमुणेत्ता भवति, आसादणा sehss। 21. sehe रातिणियं किं ति वत्ता", भवति, आसादणा सेहस्स । 22. सेहे रातिणियं तुमंति वत्ता भवति, आसादणा सेहस्स । 23. सेहे रातिणियं खद्धं-खद्धं वत्ता भवति, आसादणा सेहस्स । 24. सेहे रातिणियं नज्जाआण नज्जाएण पडिभणिता' भवै, आसादणा सेहस्स ! 25. सेहे रातिणियस्स कहं कहेमणस्म इति एवंति वत्ता न भवति, आसादणा सेहस्स । 26. मेहे राईणयस्प कह कहेमाणस्स नो सुमरसीति वत्ता भवति, आसादणा सेहस्स । 27. सेहे रातिणियस्स कहं कहेमाणस्स णो सुमणसे भवति, आसादणा सेहस्स ! 28. सेहे रातिणियस्स कहं कहेमाणस्स परिसं भेत्ता' भवति, आसादणा सेहस्स । 26. सेहे रातिणियस्स कहं कहेमाणस्स कहं आछिदित्ता भवति, आसादणा sehss। 30. sehe रातिणियस्स कहं कहेमाणस्स तीसे परिसाए अणुट्टिताए अभिन्नाए अव्वोच्छिन्नाए अव्वोगडाए दोच्चपि तच्चंपि तमेव कह कहेत्ता भवति, आसादणा सेहस्स । 31. सेहे रातिणियस्स सेज्जा-संथारगं पाएणं संघट्टित्ता हत्थेणं अणणुण्णवेत्ता गच्छति, आसादणा सेहस्स । 32. सेहे रातिणियस्स सेज्जा-संथारए चिद्वित्ता वा निसीइत्ता वा तुयट्टिता वा भवै, आसादणा sehss। 33. sehe रातिणियस्स उच्चासणंसि वा समासणं सि वा चिट्रित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवति, आसादणा sehss। एताओ खलु ताओ थेरेहि भगवंतेहिं तेत्तीसं आसादणाओ पण्णत्ताओ -त्ति बेमि॥ 1. भुंजेमाणे (ता)| 2. ऊसढं-ऊसद रसितं-रसितं (sa0 3311) / 3. किती वत्ता (a, क); किं बतित्ता (kh)| 4. वैत्ता (kh)| 5. पडिहणित्ता (ता)| 6. X (क, ख, g)| 7. खेत्ता (ना) / 8. अच्छिदित्ता (tA, cuu)| 6. x (sa0 33 // 1) / ' Page #12 -------------------------------------------------------------------------- ________________ cauttho दसा गणिसंपदा-पदं 1. सुयं मे आउसं ! तेणं भगवया एवमक्खातं--इह खलु थेरेहिं भगवंतेहिं अट्ठविहा ___ गणिसंपदा पण्णत्ता । / 2. कयरा खलु (थेरेहिं भगवंतेहिं ?) अट्टविहा गणिसंपदा पण्णता? 3. इमा खल (थेरेहि भगवंतेहिं ?) अट्ठविहा गणिसंपदा पण्णत्ता, तं जधा-आयारसंपदा सुतसंपदा सरीरसंपदा वयणसंपदा वायणासंपदा मतिसंपदा पओगसंपदा संगहपरिणा णामं अट्ठमा । 4. से किं तं आयारसंपदा ? आयारसंपदा चउन्विहा पण्णत्ता, तं जहा--संजमधुव जोगजुत्ते यावि भवति, असंपग्गहियप्पा', अणियत वित्ती', वुडसीले' यावि भवति । से तं आयारसंपदा । / 5. से कि तं सूतसंपदा? सुतसंपदा चउविवहा पण्णत्ता, तं जहा--बहुसुते यावि भवति, परिचितसुते" यावि भवति, विचित्तसुते' यावि भवति, घोसविसुद्धिकारए यावि भवति । से तं सुतसंपदा ॥ से कि तं सरीरसंपदा? सरीरसंपदा चउन्विहा पणत्ता.तं जहा-आरोहपरिणाहसंपन्ने यावि भवति. अणोतप्पसरीरे, थिरसंधयणे, बहडिपूणिदिए यावि भवति । से तं सरीरसंपदा ॥ 7. से किं तं वयणसंपदा ? वयणसंपदा चउविवहा पण्णत्ता, तं जहा-आदिज्जवयणे' यावि भवति, महुरवयणे यावि भवति, अणि स्सियवयणे यावि भवति, असंदिद्धभासी" 1. असंगहियप्पा a, क, kh)| 7. संपत्ते (क); आरोहपरिणाहसं पूर्ण: (1) / 2. अणिएतवत्ती (चूपा, वृपा)| 8. आदेयवयणे (ता)| 3. विसुद्धसीले (च);अपि ग्रहणाद् वुझसीलो तरुण- 6. अणि सिय" (a, k)| सीलो इति चूणौ निर्दिष्टमस्ति । 10, फुडवयणे (a, क, ख); असंदिद्धवयणे (ता); चुणौं 'असंदिद्धभासी' इति पाठोस्ति । वृत्ती 4. सुत्ते (a, क); बहुस्सुते (ता)| 'असंदिग्धवचनः स्फुटवाक्य इत्यर्थः' इति 5. सुत्ते (a, क, ता, दृ)| व्याख्यातमस्ति । 'फुडवयणे' इति सरल: पाठः, 6. सुत्ते (a, क, ख, ता, चू, वृ) / मम्भाव्यते उत्तरकाले प्रचलितो भवत् । 432 Page #13 -------------------------------------------------------------------------- ________________ बउत्थी दसा 433 यावि भवति । से तं vynnsNprdaa॥ 8. se ki तं वायणासंपदा ? वायणासंपदा चउन्विहा पण्णत्ता, तं जहा--विजयं' उद्दिसति', विजय वाएति, परिनिव्वावियं वाएति, अत्थनिज्जवए यावि भवति । से तं वाय्न्नास्ण्प्दा॥ 6. से किं तं मतिसंपदा ? मतिसंपदा चउव्विहा पण्णता, तं जहा-ओग्गहमतिसंपदा, ईहामतिसंपदा, अवायमतिसंपदा, धारणामतिसंपदा ॥ 10. से किं तं ओग्गहमती ? ओग्गहमती छव्विहा पण्णत्ता, तं जहा-खिप्पं ओगिण्हति, बहुं ओगिण्हति बहुविहं ओगिण्हति, वं ओगिण्हति, अणिस्सियं ओगिण्हति, असंदिद्धं ओगिण्हति । से तं ओग्गहमती । एवं ईहामती वि, एवं अवायमती वि । / 11. से किं तं धारणामती ? धारणामती छविहा पण्णत्ता, तं जहा-बहुं धरेति, बहु विधं धरेति, पोराणं धरेति, दुद्धरं धरेति, अणिस्सियं धरेति, असंदिद्धं धरेति । से तं धारणामती । से तं मतिसंपदा ॥ 12. से किं तं पओगसंपदा ? पओगसंपदा चउविधा पण्णत्ता, तं जहा-आतं विदाय 'वादं पौंजित्ता" भवति, परिसं विदाय वादं पौंजित्ता भवति, खेत्तं विदाय वादं पौंजित्ता भवति, वत्थु विदाय वादं पौंजित्ता भवति । से तं पओगसंपदा ॥ 13. से किं तं संगहपरिग्णासंपदा' ? संगहपरिण्णासंपदा चउन्विहा पण्णत्ता, तं जहा--- बहुजणपाओग्गताए वासावासासु खेत्तं पडिलेहित्ता भवति, बहुजणपाओग्गताए पाडिहारियपीढफलगसेज्जासंथारयं ओगेण्हित्ता भवति । कालेणं कालं समाणइत्ता भवति, अहागुरुं संपूएत्ता भवति । से तं संगहपरिण्णासंपदा । / आयरियस्स निरिणस-पवं 14. आयरिओ अंतेवासि इमाए चउब्विधाए विणयपडिवत्तीए विणएत्ता" निरिणत्तं गच्छति, तं जहा-आयारविणएणं, सुयविणएणं", विक्खेवणाविणएणं, दोसनिग्धा यणाविणएणं" ॥ 15. से किं तं आयारविणए ? आयारविणए चउविहे पण्णत्ते, तं जहा-संजमसामायारी ' यावि भवति, तवसामायारी यावि भवति, गणसामायारी यावि भवति, एगल्ल विहारसामायारी यावि भवति । से तं आयारविणए । 1. वितियं (ता)| 8. वायं (ता)| 2. उद्देसति (k)| 6. परिण्णानामसंपदा (क, ख); संगहपइन्ना 3. विययं (ता)| (ता)| 4. परिणिव्ववियं (ता)| 10. समाणेत्ता (ता)| 5. 0निज्जावए (क्व्)| 11. विणयित्ता (ता)| 6. अणिसियं (k)| 12. सुत0 (ता)| 5. वातं पर्युजित्ता (ता)| 13. दोसविधायणताए (ता)| Page #14 -------------------------------------------------------------------------- ________________ 434 दसाओ 16. से किं तं सुतविणए ? सुतविणए चउब्विहे पण्णत्ते, तं जहा - सुतं वाएति, अत्यं वाति, हियं वाएति, निस्सेसं वाएति । से तं सुतविणए । अदि 17. से किं तं विक्खेवणाविणए ? विक्खेवणाविणए चउव्विहे पण्णत्ते, तं जहादिट्ठपुब्वगताए' विणएत्ता भवति, दिट्ठपुव्वगं साहम्मियत्ताए विणएत्ता भवति चयं धम्माओ धम्मे ठावैत्ता भवति, तस्सेव धम्मस्स हियाए सुहाए खमाए freesAe अणुगामियत्ताए अब्भुट्ठेत्ता भवति । से तं विक्खेवणाविणए । 18. से किं तं दोसनिग्धायणाविणए ? दोस निग्धायणाविणए चउब्विहे पण्णत्ते, तं जहाअरे कोहं विणत्ता भवति, दुट्टुस्स दोसं णिगिरिहत्ता भवति, कंखियस्स कंख छिदित्ता भवति, आया सुप्पणिहिते यावि भवति । से तं दोसनिग्धायणाविण ॥ अंतेवासिस्स विनयपडिवत्ति-पदं 16. तस्सेवं गुणजातीयस्स अंतेवासिस्स इमा चउव्विहा विणयपडिवत्ती भवति, तं जहा--उवगरणउप्पायणया, साहिल्लया', वण्णसंजलणता, भारद्च्चोरुहणता ' ॥ 20. से किं तं उवगरणौपायणया ? उवगरणौपायणया चउब्विहा पण्णत्ता, तं जहाअणुपण्णाई उवगरणाई उप्पाएता भवति, पोराणाई उवगरणाई सारक्खित्ता भवति संगवित्ता भवति, परितं जाणित्ता पच्चद्धरिता भवति, अहाविधि संविभत्ता भवति । से तं उवगरणउप्पायणया ॥ 21. से किं तं साहिल्लया ? साहिल्लया चउव्विहा पण्णत्ता, तं जहा - अणुलोमवैस हिते यावि भवति, अणुलोमकाय किरियता, पडिरूवकायसं फासणया, सव्वत्थेसु अपडिलोमया । सेतं साहिल्लया ॥ 22. से किं तं वण्णसंजलणता ? वण्णसंजलणता चउव्विहा पण्णत्ता, तं जहा - आहा तच्चाणं " वण्णवाई भवति, अवण्णवार्ति' पडिणित्ता भवति, वण्णवाति अणुवूहैत्ता भवति, 'आया बुड्ढसेवी" यावि भवति । से तं वण्णसंजलणता ॥ 23. से किं तं भारपच्चो रुहणता ? भारपच्चो रुहणता चउव्विहा पण्णत्ता, तं जहा असंगहिपरिजणं संगहिता भवति, सेहं आयारगोयरं गाहित्ता भवति, साहम्मियस्स गिलायमाणस्स अहाथामं वेयावच्चे" अब्भुट्ठेत्ता भवति, साहम्मियाणं अधिक रणंसि" 1. अदिट्ठ वाति ( a, क, ख, ता, वृ); अदिट्ठधम्मं (च) / 2. गत्ताए ( a, ख, ता ); दिट्ठधम्मताए (नू ) 1 3. दिपुव्वगं सहेतुतं ( a, क, ख ); चूर्णां वृत्तौ च व्याख्यातः पाठः स्वीकृतोस्ति । अर्थसमीक्षया स एवात्र संगतः प्रतीयते । आदर्शषु असौ पाठभेदः कस्याश्चिद्भिन्नवाचनायाः दृश्यते । 4. ठावेत्ता (ता) | 5. साहल्लता (ता) 1 6. भणता (ता) / 7. आधा0 ( अ ); अधा0 (ख, ता ) 1 8. अवण्णवादि (ता) | 6. आयवुड्डो 0 ( a, क, ख ) 1 10. वेत्तावच्चे ( a, ता ) 1 11. अहिगरणंसि ( ता ) | Page #15 -------------------------------------------------------------------------- ________________ चउत्थी दसा 435 उप्पन्नंसि तत्थ अणिस्सितोवस्सिए' अपक्खगाही मज्झत्थभावभूते सम्म ववहरमाणे तस्स अधिक रणस्स खामणविओसमणताए सया समियं अब्भुठेत्ता भवति । कहं नु साहम्मिया अप्पसद्दा अप्पझंझा अप्पकलहा अप्पतुमंतुमा संजमबहुला संवरबहुला समाहिबहुला अपमत्ता' संजमेण तवसा अप्पाणं भावेमाणा णं एवं च णं विहरेज्जा? से तं भारपच्चोरुहणता-- एसा खलु थेरेहि भगवंतेहिं अविहा गणिसंपदा पण्णत्ता । -त्ति बेमि ॥ 1. अणिस्सितोवस्सिए वासितो (a); वस्सिए वसंतो (kh)| अणिसितोवस्सिए बसितो (क); अणिस्सितो- 2. अप्पमत्ता (ता)| Page #16 -------------------------------------------------------------------------- ________________ पंचमा दसा णमो सुतदेवताए भगवतीए 1. सुयं मे आउसं ! तेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहि दस 'चित्त समाहिठाणाइं पण्णत्ताई ॥ 2. कतराई खलु ताई थेरेहिं भगवंतेहिं दस चित्तसमा हिट्ठाणाई पण्णत्ताइं? 3. इमाइं खलु (ताई ?) थेरेहिं भगवंतेहिं दस चित्तसमाहिट्ठाणाई पण्णत्ताई, तं जहा4. तेणं' कालेणं तेणं समएणं वाणियग्गामे नगरे होत्था । एत्थ नगरवण्णओ भान्निय्ब्वो॥ 5. तस्स णं वाणियग्गामस्स नगरस्स बहिया उत्तरपुरथिमे दिसीभागे दूतिपलासए ___ नामं चेइए होत्था । चेइयवण्णओ भाणियव्वो' / 6. जितसत्तू राया। तस्स णं धारणी देवी। एवं सव्वं समोसरणं भाणितन्वं जाव' पुढवीसिलापट्टए, सामी समोसढे, परिसा निग्गया, धम्मो कहिओ, परिसा प्द्दिग्या। 7. 'अज्जो ! इति" समणे भगवं महावीरे समणा' निग्गंथा य निग्गंधीओ य आमंतेत्ता एवं वयासी-इह खलु अज्जो ! निग्गंयाण" वा निग्गंथीण वा इरियासमिताणं भासासमिताणं एसणास मिताणं आयाणभंडमत्तनिक्खेवणासमिताणं उच्चार1. ठाणा पण्णत्ता (a, kh)| 4. दिसाभागे (a, k)| 2. चूर्णिकारस्य मते प्रस्तुताध्ययनस्य प्रारम्भः 5. o0 sU0 2-13 / 'तेणं कालेणं तेणं समएणं' इति वाक्याज्जाय्ते। 6. o0 sU014-81 / आदर्शषु वृत्तिकारस्याभिमते च प्रस्तुताध्ययन- 7. समोसरिओ (ता)| स्यादिवाक्यं णमो सूतदेवताए भगवतीए' 8. अज्जोत्ति (ता)| एतदस्ति । एतस्यानन्तरं 'सूर्य मे पाउसं !' 6. बहवे (ता)| इत्यादिवाक्यपद्धतिर्दश्यते । 10. समणाण निग्गंयाण (ता) 3. o0 suu01| 436 Page #17 -------------------------------------------------------------------------- ________________ पंचमा दसो 437 पासवणखेलसिंघाणजल्लपारिट्ठावणितासमिताणं मणसमिताणं वयसमिताणं कायसमिताणं मणगुत्ताणं' वयगुत्ताणं कायगुत्ताणं गुत्ताणं गुत्तिदियाणं गुत्तबंभयारीणं आयट्ठीणं आहिताणं आयजोगीणं' आयपरक्कमाणं पक्खियपोसहिएसु समाधिपत्ताणं झियायमाणाणं इमाइं दस चित्तसमाहिट्ठाणाइं असमुप्पन्नपुव्वाइं समुप्पज्जिज्जा, तं जहा~1. धम्मचिंता वा से असमुप्पन्नपुवा समुप्पज्जेज्जा सव्वं धम्म जाणित्तए । 2. 'सणिणाणे वा से असमुप्पन्नपुल्वे समुपज्जेज्जा अहं स्रामि"| 3. सुमिणदसणे वा से असमुप्पन्नपुब्वे समुप्पज्जेज्जा अहातच्चं सुमिणं पासित्ते। 4. देवदंसणे वा से असमुप्पन्नपुब्वे समुप्पज्जेज्जा दिव्वं देवढि दिव्वं देवजुइं दिव्वं देवाणुभावं पासित्तए । 5. ओहिनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा ओहिणा लोयं जाणित्तए । 6. ओहिदसणे वा से असमुप्पन्नपुव्वे समुप्पज्जज्जा ओहिणा लोयं पासित्तए । 7. मणपज्जवनाणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा अंतो मणुस्सखेत्ते अड्ढातिज्जेसु दीवसमुद्देसु सण्णीणं पंचेंदियाणं पज्जत्तगाणं मणोगते भावे जान्नित्ते। 8. केवलनाणे वा से असमपन्नपूवे समप्पज्जेज्जा केवलकप्पं लोयालोयं जाणित्तए । 6. केवलदंसणे वा से असमुप्पन्नपुव्वे समुप्पज्जेज्जा 'केवलकप्पं लोयालोयं" पासित्तए । 10. 'केवलमरणे वा से असमुप्पन्नपुब्वे समुप्पज्जेज्जा" स्व्व्दुक्ख्फीन्नाए। 1. ओयं चित्तं समादाय, झाणं समणुपस्सति । धम्मे ठिओ अविमणो, निव्वाणमभिगच्छइ । / 2. ण इमं चित्तं समादाए", भुज्जो लोयंसि जायति । अप्पणो उत्तमं ठाणं, सण्णीनाणेण जाणइ । / 1. मणुगुत्ताणं (a, kh)| पेक्षितमिदम् । द्वितीयं स्थानं अस्यैवार्थस्य 2. अतोने चूणौं 'निगृहीतात्मानः' इत्यपि पाठो प्रतिपादकमस्ति । चूणिकृतापि नतद् vyaakhyaadRshyte| तम् । गद्यार्थप्रतिपादकेषु प्रस्तुताध्ययनस्य 3. आयजोतीणं (a, kh)| पद्येषु नैतद् दृश्यते । समवायाङ्गसूत्रे (sa0 4. सण्णिजाई सरणे वा से असमुप्पन्ने समुप्प 102) पि नैतद दश्यते । अस्य स्थानस्य ज्जेज्जा अहं सरामि अप्पागो पोराणियं जाई स्वीकारे संख्या वृद्धिरपि जायते । 'ख' प्रतावपि सुमरित्तए (ख); समुप्पज्जेज्जा पुव्वभवे नेतद् लिखितमस्ति । उक्तकारणरिदं मूले न सुमरित्तए (sa0 102); द्वितीयतृतीय- स्वीकृतम् । स्थानयोः समवायाङ्ग व्यत्ययो दृश्यते । 6. केवलं लोग (sa0 1012) / 5. पासित्तए जाईसरणे वा से असमुप्पन्नपुग्वे 7. केवलं लोयं (sa0 1012) / समुप्पज्जेज्जा अप्पणो पोराणियं जाइं सुमरि- 8. केवलिमरणं वा मरिज्जा (sa0 10 ॥ 2) / तए (a, क,, ता, वृ); आदर्शेषु तृतीयस्थाना- 6. पहाणाए (a)| दनन्तरं एतत् स्थानं लिखितमस्ति । वृत्ति- 10. समुप्पस्सति (a, क); समुप्पज्जति (kh)| कृतापि तत्रैव व्याख्यातमिदम्, किन्तु नैतद- 11. समादाय (ख, ता)| Page #18 -------------------------------------------------------------------------- ________________ 438 दसायो 3. अहातच्चं 'तु सुविणं", खिप्पं पासइ संवुडे । सव्वं च ओहं तरती, दुक्खतो य विमुच्ची॥ 4. पंताई' भयमाणस्स, विवित्तं सयणासणं । अप्पाहारस्स दंतस्स, देवा दंसेंति तातिणो । / 5. सव्वकामविरत्तस्स, खमतो भयभेरवं । तओ से तोधी' भवति, संजतस्स तवस्सिणो ॥ 6. तवसा अवहट्टलेसस्स', दंसणं परिसुज्झति । उड्ढमहेतिरियं च, सव्वं समणुपस्सति । / 7. सुसमाहडलेसस्स', अवितक्कस्स भिक्खुणो । ___ सब्वओ विप्पभुक्कस्स, आया जाणति पज्जवे ॥ 8 जदा से णाणावरणं. सव्वं होति खयं गयं । ___ तदा लोगमलोगं च, जिणो जाणति केवली ॥ 6. जदा से दंसणावरणं, सव्वं होइ खयं गयं । तदा' लोगमलोगं च, जिणो पासइ केवली ॥ 10. पडिमाए विसुद्धाए, मोहणिज्जे खयं गते । असेसं लोगमलोगं च, पासंति सुसमाहिया ॥ 11. जहा मत्थए" सूईए, हताए हम्मती तले । एवं कम्माणि हम्मंति, मोहणिज्जे खयं गते । 12. सेणावतिम्मि णिहते, जधा सेणा पणस्सती । एवं कम्मा पणस्संति, मोहणिज्जे खयं गते । / 13. धूमहीणे जधा अग्गी, खीयती से निरिधणे 2 / एवं कम्माणि खीयंति, मोहणिज्जे खयं गते । 14. सुक्कमूले जधा रुक्खे, सिच्चमाणे ण रोहति । एवं कम्मा न रोहंति, मोहणिज्जे खयं गते ॥ 1. सुभिणं (ता)| द्वयोर्वाचनयोः संमिश्रणं dRshyte। चूर्णावपि 2. दुखदो (a, क, kh)| लेश्याचिषोईयोरपि पदयो व्यख्यिआ दश्यते । 3. पंताय (a); पंताई (क, kh)| 7. सुसमाहितलेसस्स (a, क, kh)| 4. विचित्तं (a, चूपा, वृपा); विवत्तं (kh)| . ततो (ता)| 5. ओहिनाणं (ता): ओकारस्थाने तकारादेशः, 6. तओ (a, क, ख); ततो (ता)| अवधिरित्यर्थः । 10. सुसमाहिते (a, क, kh)| 6. अवहडुच्चस्स (a); अवहडच्चस्स (ता); 'क' 11. मत्थय (a, क, kh)| प्रती 'अवहट्रलेसस्स अवहट्टच्चस्स' इति 12. निरंषणे (kh)| Page #19 -------------------------------------------------------------------------- ________________ पंचमा दसा 436 15. जधा दड्ढाण बीयाण, न जायंति पुर्णकुरा ! कम्मबीएसु दड्ढेसु, न जायंति भवंकुरा' / / 16. चिच्चा ओरालियं बोंदि, नामगोत्तं च केवली । आउयं वेयणिज्जं च, च्छित्ता' भवति नीरो॥ 17 एवं अभिसमागम्म, चित्तमादाय आउसो ! सेणिसोधिमवागम्म, आतसोधिमुवेहै ॥ --त्ति बेमि ॥ 1. भवांकुरा (kh)| 2. जदा (ता)| 3. चेच्चा (ता); चिता (चू) / 4. गीरदे (a); णीरये (क, ख); नीरतो 5. आता सोधिभुवागै (a, क); आया सोधि मुवागए (ख) ! Page #20 -------------------------------------------------------------------------- ________________ छट्ठा दसा 1. सुयं से आउसं ! तेणं भगवया एवमक्खातं-इह खलु थेरेहिं भगवंतेहिं एक्कारस __ उवासगपडिमाओ पण्णत्ताओ । / 2. कयरा खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पण्णत्ताओ? 3. इमाओ खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाओ पण्णत्ताओ, तं जहाअकिरियावादी यावि भवति-नाहियवादी नाहियपणे नाहियदिठ्ठी, नो सम्मावादी, नो नितियावादी, नसंति-परलोगवादी, णत्थि इहलोए णत्थि परलोए णत्थि माता णत्थि पिता णत्थि अरहंता णस्थि चक्कवट्टी पत्थि बलदेवा णत्थि वासुदेवा' णस्थि सुक्कडदुक्कडाणं फल वित्तिविसेसो, णो सुचिण्णा कम्मा सुचिण्णफला भवंति, णो दुचिण्णा कम्मा दुचिण्णफला भवंति, अफले कल्लाणपावए, णो पच्चायंति जीवा, णत्थि णिरयादि हणत्थि सिद्धी । से एवंवादी एवंपण्णे एवंदिट्ठी एवंछंदरागमभिनिविठे यावि भवति । से य भवति महिच्छे महारंभे महापरिग्गहे अहम्मिए अहम्माणुए अहम्मसेवी अहम्मिटठे अधम्मक्खाई अधम्मरागी' अधम्मपलोई अधम्मजीवी अधम्मपलज्जणे अधम्मसीलसमुदाचारे, अधम्मेणं चेव वित्ति कप्पेमाणे विहरै, 'हण' 'छिद' 1. वासुदेवा नत्थि नरया नत्थि नेरइया (a, क, 2. सुकड (ता)| ख, ता); असौ पाठः प्रयुक्तादर्शषु लिखितोस्ति, 3. आदर्शषु 'निरयादि' इति पदानन्तरं 'ह्र' इति वृत्तौ च व्याख्यातोस्ति, तथापि अस्माभिरसौ संकेतो वर्तते । असौ चतुः संख्या सूचकोस्ति । पाठान्तरत्वेन स्वीकृतः । असी चूणों नास्ति वृत्तिकृता लिखितम्-अत्र 'ह्र' शब्दोपादानात् व्याख्यातः तथा अस्मिन्नेवालापके ऽनत्थि नारकास्तिरश्चौ नरा देवाश्चत्वारो ग्राह्याः । निरयादि 4' इति पाठो विद्यमानोस्ति, तथा 4. 'रागभिणिविट्ठे (a); रागाभिणिविट्ठे (क); च क्रियावादिप्रकरणे 'अत्थि वासुदेवा' इति 'छंदं रागमभिणिविठे (ख); "णिविट्ठे पाठानन्तरं एतादृशः पाठो नास्ति । अस्य यदि (ता); वृत्तौ 'एवं छंदरागे ति' लम्यते । मूले स्वीकारः स्यात् तदा द्विरुक्तता भवेत् 5. x (a, चू)| तेनासो पाठान्तरत्वेन स्वीकृतः । 6. अधम्मरज्जणे (चू); अधम्मपजणे (वृपा)| 440 Page #21 -------------------------------------------------------------------------- ________________ वाए भट्ठा दसा 'भिंद' वेकत्तए' 'लोहियपाणी पावो' चंडो रुद्दो खुद्दो साहस्सिओ" उक्कंचण-वंचणमाया-निअडी-कवड-कूड"-साति-संपयोगबहुले दुस्सीले दुपरिचए दुरणणए दुव्वए" दुप्पडियानंदे निस्सीले निग्गुणे निम्मेरे निपच्चक्खाणपोसहोववासे असाहू सव्वाओ पाणाइवायाओ अप्पडिविरए जावज्जीवाए, एवं" जाव" सव्वाओ कोहाओ सव्वाओ माणाओ सव्वाओ मायाओ सव्वाओ लोभाओ सव्वाओ पेज्जाओ दोसाओ कलहाओ अब्भक्खाणाओ, पेसुण्ण-परपरिवादाओ अरतिरति-मायामोसाओ मिच्छादसणसल्लाओ अपडिविरए जावज्जीवाए, सव्वाओ ऽपहाणुम्मद्दणा-अब्भंगण-vaNNaga"vilevaNa-सद्द-फरिस-रस-रूव-गंध-मल्लालंकाराओ अपडिविरए जावज्जीवाए, सव्वाओ सगड"-रह-जाण-जुग्ग-गिल्लि-थिल्लि-सीया-संदमाणिय-सयणासणजाण-वाहण-भोयण-पवित्थरविधीओ अपडिविरए जावज्जीवाए, सव्वाओ आस-हत्थि-गो-महिस-गवेलय-दासी-दास-कम्मकरपोरुसाओ अपडिविरए जावज्जीवाए9. सव्वाओ कय-विक्कय-मासद्धमास-रूवगसंववहाराओ अपडिविरए जावज्जी -सवण्ण-धण-धन्न-मणि-मोत्तिय -संख-सिलप्पवालाओ अपडिविरए जावज्जीवाए, सव्वाओ कूडतुल-कूडमाणाओ अपडिविरए जावज्जीवाए", सव्वाओ 1. वेअंतका (a); वेअंतए (चू)| वृत्तौ च 'कसायदंडकट्ठ' एतावान् पाठो नास्ति 2. x (a, क, ख); वज्झो (चू)| व्याख्यातः । सूत्राकृतांगे (2 / 2 / 58) पि etA3. पावे चंडे रुद्दे खुद्दे असमिक्खियकारी लोहित. दृशे आलापके न दृश्यतेऽसौ पाठः । uktA__पाणी साहसिए (ता)| दर्शषु 'अभंगण वण्णग' एते पदे न दृश्येते; 4. कूड (a, क, ख); कवड (ता); कूडकवड चूणौं वृत्तौ च एते व्याख्याते स्तः । सूत्रकृतांगे (sU0 2 / 2 / 58) / 'अभंगण' पदं न दृश्यते । 'ता' प्रतौ 'कषाय' 5. सातिसय (चू)! पदं विद्यते-हाणमद्दणाभंगणवण्णगकषाय । 6. दुचरिया (a); दुप्परिच्चया दुचरिया (क); 14. 'सगड' पदादारभ्य 'कूडमाणाओ' इति पर्यन्तः दुप्परिच्चया दुच्चरिया (ख) पाठश्चूणों नास्ति व्याख्यातः । 7. दुव्वदा (a, क, kh)| 15. जुग (a, kh)| 8. प्रयुक्तादर्शषु 'चंडा' इत्यादीनि 'दुप्पडियानंदा' 16. संदमाणिया (ख); x (ता)| इत्यन्तानि पदानि बहुवचनान्तानि दृश्यन्ते । 17. भोगभोयण (sU0 22 / 58) / वृत्तौ चूणौ च तानि एकवचनान्तानि 18. जावज्जीवाए असमिक्खियकारी (a, क. व्याख्यातानि । ख); चूणौं वृत्तौ च नास्ति । व्याख्यातोऽसौ 6. 'निस्सीले' इत्यारभ्य 'असाहू' इत्यन्ताः शब्दा: पाठस्तथा 'साहस्सिओ' इति पदस्य असमीचूणों न व्याख्याताः। क्षितकारी इत्यर्थश्चूणौ वृत्तौ च लभ्यते, तेन 10. अत्र 'ता' प्रतौ संक्षिप्तपाठो विद्यते-एवं जाव प्रयुक्तादर्शषु विद्यमानोपि पाठान्तरत्वेन स्वीमिन्छाद्स्न्न्स्ल्लाओ। कृतः । 11. sU0 2 / 2 / 58 // 16. x (a, kh)| 12. अप्पडिविरते (ता) सर्वत्र । 20. मुत्तिका (ता)| 13. कसायदंडकट्ठण्हाणमद्दण (a, के, ख); चूणौं 21. 4 (a, क, kh)| Page #22 -------------------------------------------------------------------------- ________________ 442 दसामो आरंभ-समारंभाओ अपडिविरए जावज्जीवाए', सव्वाओ करण-कारावणाओ' अपडिविरए जावज्जीवाए', सव्वाओ 1यण-पयावणाओ अपडिविरए जावज्जीवाए", सव्वाओ कुट्टण-पिट्टण-तज्जण-तालण-वह-बंध परिकिलेसाओ अपडिविरए जावज्जीवाए, जेयावण्णे तहप्पगारा सावज्जा अबोधिआ कम्मंता parapANa'paritAvaNakaDA कज्जति (ततो वि अ णं अपडिविरए जावज्जीवाए',) से जहानामए केइ पुरिसे कल-मसूर-तिल-मुग्ग-मास-निप्फाव-कुलत्थ-'आलिसंदगसईणा-पलिमथ एमादिएहि अयते कूरे ऽमिच्छादंड पउंजइ", एवामेव तहप्पगारे पुरिसज्जाते तित्तिर-वट्टा-लावय-कपोत-कपिंजल-मिय-महिस-वराह-गाह-गोधकुम्भ-सिरीसवा दिएहि अयते कूरे मिच्छादंडं पुण्जि"| जावि य से बाहिरिया परिसा भवति, तं जहा-दासेति वा पेसेति वा भतएति5 वा भाइल्लेति वा कम्मारएति वा भोगपुरिसेति वा, तेसिपि य णं अण्णयरगंसि अहालघुयंसि" अवराधंसि सयमेव गरुयं दंडं वत्तेति, तं जहा---इमं दंडेह, इमं मुंडेह, इमं वज्झेह इमं तालेह, इमं अंदुबंधणं" करेह, इमं नियलबंधणं करेह, इम हडिबंधणं करेह, इमं चारगबंधणं करेह, इमं नियलजुयल-संकोडियमोडितं करेह, इमं हत्थच्छिन्नं करेह, इमं पायच्छिन्नं करेह, इमं कन्नच्छिन्नं करेह, इमं नक्कच्छिन्नं करेह, इमं ओटुच्छिन्नं करेह, इमं सीसच्छिन्नं करेह, इमं मुखच्छिन्नं करेह, 'इमं मज्झच्छिन्नं करेह, इमं वेयच्छिन्नं करेह, इमं हियौपाडियं करेह, एवं नयण-दसण-वसण"-जिब्भुप्पाडियं करेह, इमं ओलंबितं करेह, 'इमं उल्लंबितं 1. x (a, क kh)| 10. मिच्छादसणं युंजति (ता)| 2. करावणओ (kh)| 11. वग (kh)| 3,4. x (a, क, kh)| 12. सिरीसिवेसु (ता)| 5. पिट्टणातो (a, क); पिट्टणतो (ता)| 13. पतुजति (ता)| 6. बंध वध (a, क); वध बंघण (kh)| 14. 'ता' प्रतौ अत: 'भोगपुरिसेति' पर्यन्तं सर्वेषु 7. कम्मंता कज्जति (a, क, kh)| पदेषु 'इति' पदं नैव विद्यते । 5. कोष्ठकान्तर्वर्ती पाठश्चूणों नास्ति व्याख्यात्ः। 15. भत्तएति (a, क, ख): भत्तए (ता)| वृत्तावस्ति व्याख्यातः, आदर्शषु च dshyte। 16. भाइल्लए (ता)| द्रष्टव्यं अंगसुत्ताणि भाग 1, पृष्ठ 360, 17. कम्मकारएति (क); कम्माकरए (ता)| पादटिप्पण 16 / 18. लधुसयंसि (a, kh)| 9. आलिसंदजवएवमादीहिं (a, क, ख); 16. अवरद्धसि (kh)| आलिसिंदसईणा पलिमित्था एवमातीहि (ता); 20. पयुंजति (ता)| आलिसिंदगसेतीण0 (चू); अतोने चूर्णिकृता 21. इंदुबंधणं (a); अदुबंधणं (क); दुबंधणं एतदुल्लिखितम्--'एते लुणंतो वा मलतो वा (ख) अंदुयबंधणं (sU0 2 / 2 / 58) / पीसंतो वा मुसलेणं वा उक्खले खंडितो रंधेतो 22. x (a, क, ख, पा) / वा ण तेसु दयं क्रेति'| 23. वयण (a, क, kh)| Page #23 -------------------------------------------------------------------------- ________________ सट्टा दसा करेह', इमं घंसिययं करेह, इमं घोलितयं करेह, इमं सूलाइतयं' करेह, इमं सूलाभिन्तं करेह, इमं खारवत्तियं करेह, इमं दब्भवत्तियं करेह, इमं सीहपुच्छितयं' करेह, इमं वसभपुच्छितयं करेह, इमं कडग्गिदड्ढयं करेह, इमं काकिणिमंसखाविततं करेह, इमं भत्तपाणनिरुद्धयं करेह, इमं जावज्जीवबंधणं करेह, इमं अण्णतरेणं असुभेणं कुमारेणं मारेः। जावि य से अभितरिया परिसा भवति, तं जहा---'माताति वा पिताति वा भायाति वा भगिणिति वा भज्जाति वा धूयाति वा सुण्हाति वा", तेसि पि य णं अण्णयरंसि अहालहुसगंसि अवराहसि सयमेव गरुयं डंडं वत्तेति, तं जहा-'सीतोदगंसि कार्य ओबोलित्ता" भवति, 'उसिणोदगवियडेण कायं ओसिंचित्ता भवति, अगणिकाएणं कायं ओड हिता" भवति, जोत्तेण वा वेत्तेण वा" नेत्तेण वा कसेण वा छिवाए" वा लताए वा पासाई उद्दालित्ता भवति, डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा कार्य आओडेत्ता" भवति । तहप्पगारे पुरिसज्जाते संवसमाणे दुमणा" भवंति, तहपगारे पुरिसज्जाते विप्पवसमाणे सुमणा" भवंति, तहप्पगारे पुरिसज्जाते दंडमासी दंडगरुए दंडपुरक्खडे" अहिते अस्सि लोयंसि, अहिते परंसि" लोयं सि । 1. x (a, क, kh)| अस्य स्थाने 'त्वचा वा' इति लभ्यते । अनेन 2. पंसितयं (ता)| ज्ञायते वृत्तिकारस्य सम्मुखे 'कसेण वा तया 3. सूलाकायतयं (a, क, kh)| वा' इति पाठः आसीत् । सूत्रकृताङ्ग 4. सूलीभिण्णं (ख); सूलभिन्नयं (ता)| (2 / 2 / 58) 'तया वा कसेण वा' इति पाठो 5. क्षारक्षतिकं (वृ)| दृश्यते । चूणों छिवत्ति सण्हतो कसो' इति 6. बंभवत्तियं (चू); चूर्णिकृता अस्य व्याख्या व्याख्यातम् । अत्र 'छिवा' पदं गृहीतम् । सूत्रएवं कृतास्ति---बंभा अपि कप्पिज्जति पार- कृताङ्ग (2 / 2 / 58) "छियाए वा' तथा दारिया । वझपत्तियं (sU0 2 / 2 / 58); विपाकश्रुते (116 / 16) 'छियाण वा' इति वझवत्तिया (o0 suu060)| पाठो लभ्यते । "छिया छिवा' द्वे अपि पदे 7. सीध0 (a, k)| एकार्थके स्तः । 8. दवम्गि0 (kh)| 16. आउडेब्भाते दुक्खंति ते सोत्ता (ता); 6. माता वा पिता वा भाया वा भगिणी वा आउट्टित्ता (sU0 2 / 2 / 58) / भज्जा वा पुत्ता वा धूया वा सुण्हा वा (ता)| 17. दुहया (ता)| 10. सीओदगवियहंसि (ता)| 18. सुहया (ता)| 11. तोबोलित्ता (a, क, ख) / 16. दंडपासी (ख, sU0 2 / 2 / 58) / 12. कार्यसि (ख); उसुणोदगवियडेणं (ता) / 20. डंडपुरेक्खडे (चू)| 13. उवडहित्ता (kh)| 21. पारंसि (k)| 14. वा खम्गेण वा (ता)| 22. अतोग्रे चूणों 'संजलणे कोहणे पिट्टिमंसिते' 15. छिवाडीए (a, क, ख); प्रयुक्तादर्शेषु 'छिवा- एतानि त्रीणि पदानि व्याख्यातानि दृश्यन्ते । डीए' पाठो लभ्यते । वृत्ती नासौ व्याख्यातः । Page #24 -------------------------------------------------------------------------- ________________ दसायो 'से दुक्खेति से सोयति एवं जूरेति तिप्पेति पिट्रेति परितप्पति । से' दुक्खण-सोयण जूरण-तिप्पण-पिट्टण-परितप्पण-वह-बंध-परिकिलेसाओ ऽअप्पडिविरते भवति । 4. एवामेव से इत्थिकामभोगेहिं 'मुच्छिते गिद्धे गढिते अज्झोववन्ने" जाव वासाई चौपंचमाई छद्दसमाणि वा अप्पतरो वा भुज्जतरो वा कालं भुंजित्ता भोगभोगाई, पसवित्ता वेरायतणाई, संचिणित्ता 'बहूई कराई" कम्माई ओसन्नं भारकडेण कम्मुणासे जहानामए अयगोलेति वा सेलगोलेति वा उदयंसि पक्खित्ते समाणे उदगतलमतिवतित्ता अहे धरणितलपतिढाणे भवति, एवामेव तहप्पगारे पुरिसज्जाते वज्जबहुले धतबहुले2 पंकबहुले वेरबहुले ऽदंभ-निय डि-साइबहुले अयसबहुले अप्पत्तियबहुले उस्सण्णं तसपाणघाती कालमासे कालं किच्चा धरणितलमतिवतित्ता5 अहे णरगतलपतिट्ठाणे भवति । / 5. ते णं नरगा अंतो वट्टा बाहिं चौरंसा अहे खरप्पसंठाणसंठिया निच्चंधकार तमसा ववगय-गह-चंद-सूर-नक्खत्त-जोइसपहा मेद -वसा-मस-रुहिर-पूयपडलचिक्खिल्ललित्ताणुलेवणतला असुई वीसा" परमदुब्धिगंधा काउ'-अगणिवण्णाभा कक्खडफासा दुरहियासा असुभा न्र्गा। असुभा नरयस्स वेद्न्नाओ। नो चेव णं नरएस नरैया निद्दायात वा 'पयलायोत वा सूति वा रात वा धिति वा मति वा उवलभंति । ते णं तत्थ उज्जलं विउलं पगाढं कक्कसं कडुयं चंडं 'रुक्खं दुग्गं तिव्वं दुरहियासं नरएसु नेरइया निरयवेयणं पच्चणुभवमाणा विहरति । / 6. से जहानामए रुक्खे सिया पव्वतग्गे जाते मूलच्छिन्ने अग्गे गुरुए जतो निन् 'जतो दग्गं जतो विसमं ततो पवडति, एवामेव तहप्पगारे परिसज्जाते गब्भातो गम जम्मातो जम्मं मारातो मारं 'दुक्खातो दुक्खं दाहिणगामिए नेरइए किण्हपक्खिते 5 1. ते दुक्खें ति ते सोयंति जूरंति तिप्पंति परि- 14. अप्पत्तियदंभानिडिआसादणबहुले अयसवबहुले तप्पेंति (ता)| (ता)| 2. अप्पडिविरया यावि भवंति (ता)| 15. पुढवितल0 (ता)| 3. ते (ता)| 16. जोइसियपहा (k)| 4. मुच्छिया गिद्धा गढिता अज्झोववणा (ता)| 5,6.4 (ता)| 18. विस्सा (ता); वीभच्छा (वृपा)| 7. भुंजित्तु (ता)| 16 काउण (a); काउय (क, चू); काऊ (ख); 8. पावाई (a, क, ख); बहूणि पावाई (ता)| कण्ह (sU0 22 / 60) / 6. उस्सण्णाई (sU0 2 / 2156) / 20. 4 (ता)| 10. सिलोगोलेति (ता); सिला0 (चू, वृ)| 21. तिव्वं दुक्खं दुगंध दुरधियासं (ता)| 11. उदगतलंसि (ता)| 22. वेदणं (ता)| 12. धुण्णबहुले (a, ख); धूय0 (sU0 2 / 2156) / 23. जतो विसमं जतो दुग्ग (ता)| 13. सायबहुले (a, क, ख); आसायणाबहले 24. गरगातो गरगं (ता)| (दृपा) / 25. कण्हे पक्खिए (ता)| Page #25 -------------------------------------------------------------------------- ________________ ट्ठा दसा आगमेस्साणं दुल्लभबोधिते यावि भवति ॥ 7. किरियावादी यावि भवति, तं जहा - आहियवादी आहियपणे आहियदिट्ठी सम्मावादी नीयावादी' संतिपरलोगवादी अत्थि इहलोगे अत्थि परलोगे अत्थि माता अस्थि पिता अस्थि अरहंता अस्थि चक्कवट्टी अस्थि बलदेवा अत्थि वासुदेवा 'अत्थि सुकडदुक्कडाणं फलवित्तिविसेसे", सुचिण्णा कम्मा सुचिण्णफला भवंति दुचिण्णा कम्मा दुचिण्णफला भवंति सफले कल्लाणपावए, पच्चायंति जीवा, अस्थि 'निरयादि' अत्थि सिद्धी । से एवंवादी एवंपण्णे एवं दिठ्ठीच्छंद रागमभिनिविट्ठे' विभवति । सेय भवति महिच्छे जाव' उत्तरगामिए नेरइए सुक्का, क्खिते आगमेस्साणं सुलभबोधिते" यावि भवति " ॥ 8. सव्वधम्मरुई" यावि भवति । तस्स णं बहूई सील व्वय-गुण" - वेरमण-पच्चक्खाणपोसहोववासाई नो सम्म पट्ठविताई" भवंति । एवं दंसणसावगोत्ति" पढमा उवासगपडिमा ॥ 6. अहावरा " दोच्चा उवासगपडिमा - सव्वधम्मरुई यावि भवति । तस्स गं बहूई सीलव्वय-गुण- वेरमण - पच्चवखाण-पोस होववासाई सम्मं पट्टविताई भवति । से णं सामाइयं सावकासिय नो सम्मं अणुपालित्ता" भवति । दोच्चा उवासगपडिमा ॥ 10. अहावरा तच्चा" उवासगपडिमा -- सव्वधम्मरुई यावि भवति । तस्स णं बहूइं सीलव्वय-गुण- वेरमण-पच्चवखाण-पोसहोववासाई सम्मं पट्टविताई भवंति । से णं सामाइयं देवगा सिय" सम्म अणुपालित्ता भवति । से णं चाउद्दस ट्ठम छिट्ठपुण्णमासिणीसु" पडिपुण्णं पोसहोववास" नो सम्म अणुपालित्ता भवति । तच्चा उवासगपडिमा ॥ 11. अहावरा चउत्था उवासगपडिमा - सव्वधम्मरुई यावि भवति । तस्स गं बहूई 1. भवति सेतं अकिरियावादी भवति ( a, क, ख) चूण वृत्तौ च नेष पाठो दृश्यते, नावश्यकोपि प्रतीयते, तेन नासौ मूले स्वीकृतः । 2. से किं तं किरियावादी ( a, क, ख ) ; सेतं किरियावादी (दृ) / 3. नितियावादी ( ता ) 1 4. 'ता' प्रती अतः 'वासुदेवा' पदपर्यन्तं संक्षिप्त पाठो विद्यते - इहलोए जाव अत्थि वासुदेवा । 5. x ( ता ) / 6. द्रष्टव्यं तृतीयसूत्रस्य तृतीयपादटिप्पणम् । 7. नेरइया देवा ( a, क, ख ) 1 8. मतिनिविट्ठे ( a, क, ता ) / 6. दसा0 6 / 3-6 / 445 10. सुलभबोधि ( a, क, ख ) / 11. भवति सेतं किरियावादी ( a, क, ख, ता ) / 12. सच्चधम्मरुची (बृ); सव्वधम्मरुई ( वृपा) / 13. गुणव्वय ( a, ख ) / 14. पवितपुब्वाई ( a, क, ख ) 1 15. x ( क, ख, ता); दंसण0 (c) / 16. अधावरा ( a, क, ता ) 1 17. गुणव्वय ( a, क, ख ) 18. कारण अणुपालित्ता ( चू) / 16. तिया ( अ ) / 20. X ( ता ) ! 21. चाउद्दस miu6i0 ( a, क, ख ) 1 22. पोसहं ( ता ) / Page #26 -------------------------------------------------------------------------- ________________ 46 दसामो ** सील - व्वय' गुण - वेरमण- 10चक्खाण-पोस हो ववासाई सम्मं पट्ठविताइं भवंति । से णं सामाइयं देसावगासिय सम्म अणुपालित्ता भवति । से णं चाउस मुट्ठिपुण्णमासिणीस पडिपुण्णं पोसहोववास' सम्मं अणुपालित्ता भवति । से णं एगराइयं उवासंग डिमं णो सम्मं अणुपालेत्ता भवति । चउत्था उवासगपडिमा ॥ 12. अहावरा पंचमा उवासगपडिमा -- सव्वधम्म रुई यावि भवति । तस्स णं बहूई सील '* व्वय-गुण- वेरमण-पच्चक्खाण-पोसहोववासाई सम्मं पट्ठविताई भवंति । से गं सामाइय" "देसावगासियं सम्मं अणुपालित्ता भवति । से णं चाउस' 'मुद्दिट्ठपुण्ण मासिणीस पडिपुण्णं पोसहोववासं सम्मं अणुपालित्ता भवति । से णं एगराइ उवसगपडिमं सम्मं अणुपालेत्ता भवति । से णं असिणाणए" वियडभोई मलिकडे दिया बंभचारी रत्ति परिमाणकडे । से णं एतारूवेणं विहारेणं विहमाणे जहणणं एगाह वा दुयाहं वा तियाहं वा, उक्कोसेणं पंचमासे विहरेज्जा' / पंचमा उवासगपडिमा ॥ 1 13. अहावरा छट्टा उवासगपडिमा - सव्वधम्म' रुई यावि भवति । तस्स णं बहूई सीलव्य-गुण- वेरमण-पच्चक्खाण-पोस होववासाई सम्मं पटुविताई भवंति । से णं सामाइयं देसावगासियं सम्मं अणुपालित्ता भवति । से णं चाउद्दसमुद्दिट्ठपुण्णमासिणीसु पडणं पोसहोववासं सम्मं अणुपालित्ता भवति । से णं एगराइयं 'उवासगपडिमं सम्मं अणुपात्ता भवति । से णं असिणाणए वियडभोई मौलिकडे रातोवरात " बंभचारी । सचित्ताहारे" से अपरिण्णाते" भवति । से णं एतारूवेणं विहारेणं विहरमाणे जहणणं एगाहं वा दुयाहं वा तियाहं वा, उक्कोसेणं छम्मासे विहरेज्जा । छट्टा उवासगपडिमा ॥ 14. अहावरा सत्तमा उवासगपडिमा --से सव्वधम्म" "रुई यावि भवति । तस्स णं बहूई 1. saM0 pA0 - सीलव्वय जाव पट्ठविताई । 2. saM0 pA0--- चा उद्दस जाव अणुपालेत्ता । 3. saM0 pA0 - सील जाव सम्मं । 4. पडिले हियाई ( a, क, ख ) / 5. saM0 pA0-- सामाइयं तहेव । 6. saM0 pA0 - चाउद्दसि तहेव । 7. अव्हाण (चू ) / 8. अतो चूर्णो अन्योपि पाठो व्याख्यातोस्तिएवं खलु एसा पंचमा उवासगपडिमा महासुता अहाकप्पा अहातच्चा महाभग्गा सम्मं कारणं फासिता पालिता सोभिता तीरिता किट्टिता आराहिता आणाए अणुपालिता भवति । वृत्तौ असौ पाठ: पाठान्तरत्वेन स्वीकृतोस्ति, चूर्णिगतपाठात् तत्र किञ्चित् पाठभेदोपि दश्यते, तद्यथा---महासुक्ता महाकष्पा ग्रहामग्गा बहा तच्चा सम्मं कारणं फासेइ पालेइ सोहेद तीरेइ पूरेइ किट्टेइ अणुपालेह आणाए आराहेइ । एकस्मिन् वृत्यादर्शो 'क्वचित् पाठः अहासुत्ते जाव बाराहिता' इत्येव पाठभेदो लिखितोस्ति । प्रयुक्तादर्शेषु असौ पाठभेदो नोपलभ्यते । 6. saM0 pA0 - सव्वधम्म जाव से । 10. उवा सगपडिममणुपालेत्ता ( a, क, ख ) 1 11. दिया वा राओ वा ( a, क, ख ) / 12. सच्चिसाहारे (ता) अग्रेपि । 13. परिण्णाते न ( a, क, ख ) / 14. saM0 pA0 - सव्वधम्म जाव रातोवरातं । Page #27 -------------------------------------------------------------------------- ________________ छट्टा दसा सील-वय-गुण-बेरमण-पच्चक्खाण-पोसहोववासाइं सम्म पढविताइं भवति । से गं सामाइयं देसावगासियं सम्म अणुगालित्ता भवति । से णं चाउद्दसट्ठम हिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहोववासं सम्म अणुपालित्ता भवति । से णं एगराइयं उवासगडिमं सम्म अणुपालेत्ता भवति । से णं असिणाणए वियडभोई मौलिकडे रातोवरातं ब्ण्भ्चारी। सचित्ताहारे से परिण्णाते भवति, आरंभे से अपरिणाते भवति । से णं एतारूवेणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाह वा, उक्कोसेणं सत्तमासे विहरेज्जा । सतमा उवासगपडिमा ॥ 15. अहावरा अट्ठमा उवासगप डिमा-सव्वधम्मरुई यावि भवति । 'तस्स णं बहूइं सील-व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाइं सम्मं पट्टविताई bhvNti। se णं सामाइयं देसावगासियं सम्म अणु पालित्ता भवति । से णं चाउद्दसट्टमद्दिठ्ठपुण्णमासिणीसु पडिपुण्णं पोसहोववासं सम्म अणुपालित्ता भवति । से णं एगराइयं उवासगप डिम सम्म अणुपालेत्ता भवति । से णं असिणाणए वियडभोई मौलिकडे रातोवरातं बंभचारी । सचित्ताहारे से परिण्णाते भवति, आरंभे से परिण्णाते भवति, पेस्सारंभे से अपरिण्णाते भवति । से णं एतारूवेणं विहारेणं विहरमाणे जहण्णण' एगाहं वा दुयाहं वा तियाहं वा, उक्कोसेणं अट्ठमासे विहरेज्जा । अट्ठमा उवासग पडिमा । / 6. अहावरा नवमा उवासगडिमा- सव्वधम्मरुई यावि भवति । तस्स बहूइं सील-व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाई सम्मं पट्ठविताई भवंति । से गं सामाइयं देसावगासियं सम्म अणपालित्ता भवति । से णं चाउदृसट्रम हिटपण्णमासिणीसु पडिपुण्णं पोसहोववासं सम्म अणुपालित्ता भवति । से णं एगराइयं उवासगपडिमं सम्म अणुपालेत्ता भवति । से णं असिणाणए वियडभोई मौलिकडे रातोवरातं ब्ण्भ्चारी। सचित्ताहारे से परिण्णाते भवति, आरंभे से परिण्णाते भवति. पेस्सारंभे से परिणाते भवति, उद्दिट्ठभत्ते से अपरिणाते भवति । से णं एतारूवेणं विहारेणं विहरमाणे जहाणेणं एगाहं वा दुयाहं वा तियाहं वा, उक्कोसेणं नवमासे विहरेज्जा । नवमा उवासगपडिमा । / 17. अहावरा दसमा उवासगपडिमा सव्वधम्मरुई यावि भवति । तस्स णं बहूई सील-व्वय-गुण-बेरमण-पच्चक्खाण-पोसहोववासाई सम्मं पट्टविताइं भवंति । से णं सामाइयं देसावगासियं सम्मं अणुपालित्ता भवति । से णं चाउद्दसट्ठम हिट्ट पुण्णमासिणीसु पडिपुण्णं पोसहोववासं सम्म अणु पालित्ता भवति । से णं एगराइयं उवासगपडिमं सम्म अणुपालेत्ता भवति । से णं असिणाणए वियडभोई मौलिकडे रातोवरात ब्ण्भ्चारी। सचित्ताहारे से परिण्णाते भवति, आरंभे से परिपणाते भवति, पेस्सारंभे से परिणाते भवति', उद्दिदुभत्ते से परिणाते भवति । से णं खुरमुंडए वा 1. saM0 pA0-भवति जाव रातोवरातं । 2. जाव (a, क, kh)| 3. saM0 pA0-उवासगपडिमा जाद आर्भे। 4. saM0 pA0-भवति......"उद्दिदुभत्तं । Page #28 -------------------------------------------------------------------------- ________________ दसामो छिधलिधारए' वा । तस्स गं आभट्ठस्स समाभट्टस्स' कप्पंति दुवे भासाओ भासित्तए, तं जहा-जाणं वा जाणं, अजाणं वा नोजाणं । से णं एतारूवेणं विहारेणं विहरमाणे जहण्णणं एगाहं वा दुयाहं वा तियाहं वा, उक्कोसेणं दसमासे विह्रेज्जा। दसमा उवासगपडिमा । / 18. अहावरा एक्कारसमा उवासगपडिमा--सव्वधम्म' 'रुई यावि भवति । तस्स णं बहूई सील-व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाइं सम्मं पट्टविताई भवंति । से णं सामाइयं देसावगासियं सम्मं अणुपालित्ता भवति । से णं चाउद्दसट्ठमुद्दिव पुण्णमासिणीसु पडिपुण्णं पोसहोववासं सम्म अणुपालित्ता भवति । से णं एगराइयं उवासगपडिम सम्म अणुपालेत्ता भवति । से णं असिणाणए वियटभोई म उलिकडे रातोवरातं बंभचारी । सचित्ताहारे से परिष्णाते भवति, आरंभे से परिणाते भवति, पेस्सारंभे से परिण्णाते भवति', उद्दिट्ठभत्ते से परिण्णाते भवति । से णं खुरमुडए वा लुत्तसिरए वा गहितायारभंडगनेवत्थे ऽजे इमे" समणाणं निग्गंथाणं धम्मो तं सम्म कारण फासेमाणे पालेमाणे पुरतो जुगमायाए पेहमाणे दळूण तसे पाणे उद्धट्ट पायं रीएज्जा, 'साहट पायं रीएज्जा', 'वितिरिच्छे वा पायं कट्ट रीएज्जा, सति परक्कमे संजयामेव परक्कमेज्जा, नो उज्जुयं गच्छेज्जा, केवलं 'से णातए पेज्जबंधणे अव्वोच्छिन्ने भवति । एवं से कप्पति नायवीथिं एत्तए । 'तत्थ से' पुवागमणेणं पुवाउत्ते चाउलोदणे पच्छाउत्से भिलंगसूवे', कप्पति से चाउलोदणे पडिगाहित्तए नो से वपति भिलंगसूवे पडिगाहित्तए । 'जेसे तत्थ'16 पुवागमणेणं पुवाउत्ते भिलंगसूवेच्छाउत्ते चाउलोदणे, कप्पति से भिलंगसूवे पडिगा हित्तए नो से कप्पति चाउलोदणे प्द्दिगाहित्ते। 'तत्थ से'' 'पुव्वागमणेणं दोवि पुवाउत्ताई कप्पंति से दोवि पडिगाहित्तए । तत्थ से पच्छागमणेणं दोवि पच्छाउत्ताई णो से कप्पंति दोवि पडिगाहित्तए । जेसे तत्थ पुवागमणेणं पुवाउत्ते से कप्पति पडिग्गाहित्तए, जेसे तत्थ पुव्वागमणेणं पच्छाउत्ते सेसे नो कप्पति पडिग्गा हित्ते। तस्स णं गाहावैकुलं पिंडवायपडियाए अणुप्पविट्ठस्स कप्पति एवं वदित्तए-सम1. छिधत्सिधारए (a, ख); धिहाधारए (क); 6. वायं (ता)| छिहली (चू)| 10. x (a, k)| 2. समाभट्ठस्स वा (ख); समाभट्ठस्स वा 11. X (ता)| समाणस्स (ता)| 12. से णायए (ता); सण्णायगे (चू); णायए 3. saM0 pA0--मवधम्म जाव उद्दिभत्ते । 4. लोइयसिरओ (ता)| 13. वित्तए (a, क, kh)| 5. जारिसे (ख, ता, वृ)| 14. एत्थ णं तस्स (ता)| 6. 4 (ता)| 15. भिलिंगसूवे (a, k)| 7. जुगमादाय (ता)| 16. तत्थ णं तस्स (ता)| 6. उद्धठ्ठ (क, ख, ता)| 17. तत्थ णं तस्स (ता) अग्रेपि । Page #29 -------------------------------------------------------------------------- ________________ 442 गोवासगस्स पडिमा पडिवन्नस्स भिक्खं दलयह' / तं एतारूवेणं' विहारेणं विहरमाणं केइ पासित्ता वदिज्जा - केइ आउसो ! तुमंसि* वत्तव्वं सिया । समणीवासए पडिमा पडिवन्नए' अमसीति वत्तव्वं सिया । छट्टा दसा सेणं एतारुणं विहारेणं विहरमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा, उक्कोसेणं एकारस मासे विहरेज्जा' / एक्कारसमा उवासगपडिमा । एयाओ खलु ताओ थेरेहिं भगवंतेहि एक्कारस उवासगप डिमाओ पण्णत्ताओ ॥ -त्ति बेमि । 1. दलाह ( ता ) | 2. वेताख्वेणं (ता) | 3. के ( ता) | 4. तुमं ( a, क, ख ) / 5. पडिमा पडिवज्जित्तए ( a, क, ख ) / 6. अत्रापि पंचमप्रतिमाधिकारोक्तानि पदानि 'सम्मं कारण फासेति' इत्यादीनि द्रष्टव्यानि (ब) / Page #30 -------------------------------------------------------------------------- ________________ सत्तमादसा 1. सुतं मे आउसं ! तेणं भगवया एवमक्खातं-~-इह खलु थेरेहि भगवंतेहिं बारस भिक्खु पडिमाओ प्न्न्न्न्त्ताओ। 2. कतराओ खलु ताओ थेरेहिं भगवंतेहिं बारस भिक्खुप डिमाओ पण्णत्ताओ ? 3. इमाओ खलु ताओ थेरेहि भगवंतेहिं बारस भिक्खुपडिमाओ पण्णत्ताओ, तं जहा मासिया भिक्खुपडिमा', दोमासिया भिक्खुप डिमा, तेमासिया भिक्खुपडिमा, चउमासिया भिक्खुपडिमा, पंचमासिया भिक्खुपडिमा, छम्मासिया भिक्खुपडिमा, सत्तमासिया भिक्खुपडिमा, पढमा सत्तरातिदिया भिक्खुपडिमा, दोच्चा सत्तरातिदिया भिक्खुपडिमा, तच्चा सत्तरातिदिया भिक्खुपडिमा, अहोरातिदिया भिक्खु पडिमा, एगराइया भिक्खुपडिमा ॥ 4. मासियण्णं भिक्खपडिम पडिवन्नस्स अणगारस्स निच्चं वोसट्टकाए चत्तदेहे' जे. केइ उवसग्गा उववज्जति', तं जहा-दिव्वा वा माणुस्सा वा तिरिक्खजोणिया वा, ते उत्पन्ने सम्मं सहति खमति तितिक्खति अहियासेति ॥ 5. मासियण्णं भिक्खुप डिम पडिवन्नस्स अणगारस्स कप्पति एगा दत्ती भोयणस्स पडिगाहेत्तए एगा पाणगस्स' अण्णाउंछ सुद्धोवहडं, निज्जूहित्ता बहवे दुपय-चउप्पयसमण-माण-अतिहि-किवण-वणीमए, कप्पति से एगस्स भुंजमाणस्स पडिग्गाहेत्तए', नो दोण्हं नो तिण्हं नो चउण्हं नो पंचण्हं, नो गुन्विणीए, नो बालवच्छाए, नो दारगं पज्जेमाणीए', नो अंतो एलयस्स दोवि पाए साहट्ट" दलमाणीए, नो बाहिं एलुयस्स दोवि पाए साहटु दलमाणीए, एगं पादं अंतो किच्चा एगं पादं बाहिं 1. 'ता' प्रती अतः संक्षिप्तपाठो विद्यते-भिक्खु- 5. उप्पज्जति (ता)| पडिमा जाव सत्तराति दिया। 6. पाणस्स (a, ख, ता)| 2. चियत्तं (a, क, ख); चियत्ते देहे (ता); 7. अण्णाय उंछ (क) चियत्तचत्तदेहे (वृ)| 8. पडिगाहेत्तए (ता)| 3. जै (चू)| 9. पज्जमाणीए (a), पेज्जमाणीए (क, kh)| 4. के (ता)| 10. साहठ्ठ (ता) अग्रेपि। 450 Page #31 -------------------------------------------------------------------------- ________________ 45.1 किच्चा एलयं विक्खंभइत्ता एवं दलयति एवं से कप्पति पडिग्गाहेत्तए, एवं 'नो दलयति एवं नो से कष्पति पडिग्गाहेत्तए ॥ सत्तमा दसा 6 मासिणं' भिक्खुपडिमं पडिवन्नस्स अणगारस्स तओ गोयरकाला पण्णत्ता, तं जहा - आदि म च्रिमे। आदि चरति," नो मज्झे चरति नो चरिमे चरति । मज्झे चरति, नो आदि' चरति नो चरिमं चरति । चरिमं चरति, नो आदि चरति नो मज्भे चरति ॥ 7. मासियण्णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स छव्विधा गोयरचरिया पण्णत्ता, तं जहा - पेला, अद्धपेला, गोमुत्तिया, पयंगवी हिया,' संबुक्कावट्टा, गंतुं पच्चागता ॥ 8. मासियण्णं भिक्खपडिमं पडिवन्नस्स अणगारस्स जत्थ णं केइ जाणइ 'गामंसि वा जाव मडंबंसि वा" कप्पति से ऽतत्थ एगरायं" वत्थए," जत्थ णं केइ न जाणइ " कपति से तत्थ एगरायं वा दुरायं वा वत्थए, " नो से कप्पति एगरायातो वा दुरायातो वा परं वत्थए, जे तत्थ एगरायातो वा दुरायातो वा परं वसति से संतरा छेदे वा परिहारे वा ॥ 6. मासियण्णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति चत्तारि भासाओ भासितए, तं जहा - 'जायणी पुच्छणी अणुष्णमणी" पुट्टस्स वागरणी" ॥ 10. मासियण्णं भिक्खुप डिमं पडिवन्नस्स अणगारस्स कप्पंति तओ उवस्सया पडिलेहितए, तं जहा -- ' अहेआराम गिहंसि वा, अहेवियडगिहंसि" वा अहेरुक्खमूलगिहंसि vaa1॥ 11. मायिण्णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति तओ उवस्सया अणुष्णवेत्तए, तं जहा --- अहेआरामगिहंसि वा अहेवियडगिहंसि वा अहेरुक्खमूलगिहंसि वा ॥ 12. मासियण्णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति तओ उवस्सया उवाइणि 1. दलात (ता) 1 2. से णो दलादि एवं णो (ता) / 3. मासियणं ( क, ख ) प्रायः सर्वत्र । 4. एवं चरेज्जा आदि ( a, ख ) 1 5. चरेज्जा ( a, क, ख ) सर्वत्र । 6. आयं ( a, ख ) 1 7. अद्धवेला (ता) 1 8. विधिया ( a, ख ) 1 6. x ( a, क, ख ); वृत्तौ गामंसि वा इत्यादि पदानां संकेतो लभ्यते-- क्वेत्याह गामंसि वा ग्रसति बुद्धयादीन् गुणानिति यदि वा गम्यः शास्त्रप्रसिद्धानामष्टादशानां कराणामिति तस्मिन् यावत् करणात् नकरादिपदकदंबक: सर्वत्र योज्यम् । 10. तत्थेगराइयं ( a, क ) ; तत्थेगराई ( ख ) ; तत्थ एगराति (ता) 1 11. वत्तिए ( a, क, ख ) 1 12. या (ता) | 13. वत्तिए ( ख ) / 14. पुच्छणी जाणण अण्णण्णवणी (ता) / 15. वाकरणी ( a, क, ख ) / 16. अधे0 ( क, ख ) 1 17. अधियागमण इवा अधिरुक्खमूलं वा (ता) | Page #32 -------------------------------------------------------------------------- ________________ 452 दसामओ तए, "तं जहा--अहेआरामगिहंसि वा अहेवियडगिहंसि वा अहेरुक्खमूलगिहंसि वा॥ 13. मासियण्णं भिक्खुपडिम पडिवनस्स अणगारस्स कप्पंति तओ संथारगा पडिले हित्तए, तं जहा-पुढवि सिलं वा कट्ठसिलं वा अहासंथडमेव ॥ 14. मासियणं भिक्खुपडिम पडिवनस्स अणगारस्स कप्पंति तओ संथारगा अणुण्ण वेत्तए, "तं जहा---पुढवि सिलं वा कट्ठसिलं वा अहासंथडमेव । / 15. मासियण्णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स कप्पंति तओ संथारगा उवाइणि तए, "तं जहा-पुढविसिलं वा कट्ठसिलं वा अहासंथडमेव । / 16. मासियण्णं भिक्खपडिम पडिवन्नस्स अणगारस्स इत्थी उवस्सयं हव्वमागच्छेज्जा, सैथिए व पुरिसे, नो से कप्पति तं पडुच्च निक्खमित्तए वा पविसित्तए वा । / 17. मासियण्णं भिक्खपडिम पडिवन्नस्स अणगारस्स केइ उवस्सयं अगणिकाएण झामेज्जा णो से कप्पति तं पैच्च निक्ख मित्तए वा पविसित्तए वा। 'तत्थ णं केइ बाहाए गहाय आगसेज्जा नो से कप्पति तं अवलंबित्तए वा, पच्चवलंबित्तए वा, कप्पति से अहारियं" रीइत्ते। 1. उवाइणत्तए (a, क, ख) / इति पाठो लब्धः, तदाधारेणव व्याख्या कृता । 2. saM0 pA0-तं चेव । अत एब व्याख्यायां अस्वाभाविकता समागता 3. आधासंवडमेव (a); अहासंवर्3अमेव (क); लिखितं च वृत्तिकारण---'इति स्थान विधिरुक्तः आधा0 (kh)| साम्प्रतं गमनस्थानविधिमाह-तत्य णं ति तत्र 4. saM0 pA0-तं चेव । मार्गे वसत्यादी वा कश्चिद् वधार्थ वधनिमित्तं 5. saM0 pA0-तं चेव । गहायत्ति गृहीत्वा खड्गादिकमिति शेष: Aga6. उवागच्छेज्जा (a, क, ख); हव्वं uvA0 च्छेत्' णो अवलंबयितुं आकर्षयितुं प्रत्यवलंब यितुं पुनः पुनरवलंबयितुं यथे- ईमिनतिक्रम्य 7. से इत्थिए (a, क, kh)| गच्छेत एतावता च्छिद्यमानोपि नातिशीघ्र 8. वा (ता)| यायादिति'| अत्र अग्निप्रज्वलनप्रकरणे बाई 9. उवस्सगं (a, क, ख) / गृहीत्वा आकर्षेद् भिक्षुश्च तस्यावलंबनं प्रत्यव10. 'ता' प्रतेस्तथा श्रीदशाश्रुतस्कंध-मूलनियुक्ति- लम्बनं च न कुर्यात्, किन्तु यथेयं अर्थात यथा चूर्णर्मुद्रितप्रतेराधारेण असो पाठः स्वीकृतः । स्वभावं तिष्ठेत्, इति स्वभाविकोर्थोस्ति । प्रयुक्तादर्शेषु 'अ' प्रतो असौ पाठो नास्ति । चूआ अपि अस्यैव समर्थन जायते । लिखितं लिपिकारेण पंक्ति भक्षितेति लक्ष्यते । शेषप्रति- च चूर्णिकारेण --..-'आधारियं रियत इति-- द्वये 'बाहाए गहाय आगासेज्जा' इति पाठ: कड्डिज्जमाणो वि णातियरति' अर्थात् केनचिद् लिखितः आसीत्, किन्तु केनचित् पाठकेन तव बाहं गृहीत्वा आकृष्यमाणोपि नातिचरति अवलिखितां दृत्तिमनुसृत्य पाठशोधनं कृतम् । तत् लम्बनादिकं न करोति । सूचयति अस्पष्टा हरितालरेखा । दृत्तिकृता 11. आधारियं (ता) अग्रेपि । क्वचिद आदर्श 'वहाए गहाय आगच्छेज्जा' Page #33 -------------------------------------------------------------------------- ________________ 45.3 सलमा दसा 18. मरसियण्णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स पायंसि खाणू वा कंटए वा हीरए सक्कर' वा अणुपविसेज्जा नो से कप्पति नीहरित्तए वा विसोहेत्तए वा, कम्पति से अहारियं रीइत्तए । 16. मासियण्णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स अच्छिसि प्राणाणि वा 'बीयाणि वा" रए वा परियावज्जेज्जा नो से कप्पति नीहरितए वा विसोहित्तए वा, कप्पति से अहारियं रीइत्तए ॥ 20. मायिण्णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स जत्थेव सूरिए अत्थमज्जा तत्थेव जलंसि वा थलंसि वा दुग्गंसि वा निष्णंसि वा 'पव्वतंसि वा विसमंसि वा गड्ढाए वा" दरीए वा कप्पति से तं रर्याणि तत्थेव उवातिणावेत्तए नो से कप्पति पदमपि ' गमित्तए, कप्पति से कल्लं पाउप्पभायाए' रयणीए फुल्लुप्पल-कमल-कोमलुम्मि - लियम अहपंडुरे पहाए रत्तासोगप्पगास- किंसुय-सुयमह-गुजद्ध-राग- सरिसे कमलाग बोहए उट्ठियम्मि सूरे सहस्सरस्सिमि दिणयरे तेयसा जलते पाईणाभिमुहस्स वा पीणाभिहस्स वा दाहिणाभिमुहस्स वा उत्तराभिमुहस्स वा अहारियं रीइत्तए । 21. मासियणं भिक्खुपडिमं पडिवन्नस्स अणगारस्स णो कप्पति अनंतरहिताए पुढवोए निद्दाइत्तए वा पयलाइत्तए वा । केवली ब्रूया -- आदाणमेयं, से तत्थ निद्दायमाणे वा पयलायमाणे वा हत्थेहिं' भूमिं परामसेज्ज्जा । 'अहाविहिमेव ठाणं ठाइत्तए निक्खमित्तए वा । उच्चारपासवणेणं उब्वाहेज्जा" नो से कप्पति ओगि हित्तए वा, कप्पति से पुव्वपडिलेहिए थंडिले उच्चारपासवणं परिवित्तए, तमेव उवस्सयं आगम्म ठाणं ठावित्तए " ॥ 22. मासियण्णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स नो कप्पति ससरक्वेणं कारणं गाहावैकुलं 'भत्ताए वा पाणाए वा " निक्खमित्तए वा पविसित्तए वा । अह पुणेव जाणेज्जा - सस रक्खे सेअत्ताए वा 'जल्लत्ताए वा मलत्ताए वा पंकत्ताए वा विद्धत्थे", से कष्पति गाहावैकुलं भत्ताए वा पाणाए वा निक्ख मित्तए वा पविसित्तए वा ॥ 1. सक्करा (ता) | 2. x ( ता ) / 3. विसमंसि वा पव्वयंसि वा पव्वयविदुरगंसि वा गताए वा (ता) 1 4. रयणी ( a, क, ख ) 1 5. पयमवि (ता) | 6. saM0 pA0 पाउप्पभायाए जात्र जलते । 7. जो से ( a, क, ख ) / 8. भूया (ता) / 6. हत्थे (ता) / 10. उप्पाहिज्जा ( a, क, ख ) 1 11. असौ पाठः चूर्णो नास्ति व्याख्यातः । तमेव उवस्मयं आगम्म ठाणं ठावित्तए' इति पाठो नास्ति वृत्तौ व्याख्यातः । 12. पिंडवापडिया (ता) / 13. परिणते (वृपा) / 14. पंकत्ताए वा मलत्ताए वा परिणते एवं से कप्पइ गाहा अहावहं एवेति कुलं पिडवायपडियाए (ता) / Page #34 -------------------------------------------------------------------------- ________________ 454 दसानो 23. मासियण्णं भिक्खपडिम पडिवन्नस्स अणगारस्स नो कप्पति सीओदगवियडेण वा उसिणोदगवियडेण वा हत्थाणि वा पादाणि वा दंताणि वा अच्छीणि वा मुहं वा 'उच्छोलित्तए वा पधोइत्तए" वा । णण्णत्थ लेवालेवेण वा 'भत्तामासेण वा॥ 24. मासियण्णं भिक्ख पडिम पडिवन्नस्स अणगारस्स नो कप्पति आसस्स वा हत्थिस्स वा गोणस्स' वा महिसस्स वा बग्घस्स वा बगस्स वा दीवियस्स वा अच्छस्स वा तरच्छस्स वा परासरस्स वा सीयालस्स वा विरालस्स वा कोकंतियस्स वा ससगस्स वा चिल्ललस्स वा सुणगस्स वा कोलसुणगस्स वा दुटुस्स आवदमाणस्स पदमवि पच्चोसक्कित्तए, अदुट्ठस्स आवदमाणस्स कप्पति जुगमित्तं पच्चोसक्कित्तए । / 25. मासियण्णं भिक्खुपडिम पडिवन्नस्स अणगारस्स नो कप्पति छायातो सीयंति नो उण्हं एत्तए, उपहाओ उण्हति नो छायं एत्तए, जं जत्थ जया सिया तं तत्थ अहियासे॥ एवं खलु एसा मासियभिक्खुपडिमा अहासुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्म कारण फासिया पालिया सोहिया तोरिया किट्टिया आराहिया आणाए अणुपा लिया यावि भवति । 26. दोमासियण्णं भिक्खुपडिमं पडिवन्नस्म अणगारस्स निच्चं बोसट्टकाए चत्तदेहे जे केइ उवसग्गा उववज्जंति, तं जहा-दिव्वा वा माणुस्सा वा तिरिक्खजोणिया वा, ते उप्पन्ने सम्म सहति खमति तितिक्खति अहियासेति । 'सेसं तं चेव, नवरं दो दत्तीओ, तेमासियं तिणि दत्तीओ, चाउमासियं चत्तारि दत्तीओ, पंचमासियं पंच दत्तीओ, छम्मासियं छ दत्तीओ, सत्तमासियं सत्त द्त्तीओ। जतिमासिया तत्तिया द्त्तीओ॥ 27. par3हमं सत्तरातिदियण्णं भिक्खुपडिमं पडिवन्नस्स अणगारस्स निच्चं वोसट्टकाएर 1. अन्दोलित्तए वा पघोवित्तए (a); उच्छा- विग्गकस्स वा चिल्ललकस्स वा । लेतए वा पघाइत्तए (ता)| 4. इत्तए (a, क, kh)| 2. भत्तमा0 (क); x (ख, वृ)| 5. तदा विमासए (ता)| 3. चूणों 'गोणादि' इति पदेन ज्ञायते 'आसस्स वा 6. अधाकप्पं (ता)| हत्थिस्स वा' इति पाठो नास्ति सम्मतः । 7. 'अ, क, ख' आदर्शषु 'याकार' स्थाने सर्वत्र 'ता' वजितादर्शेषु 'वग्घस्स' इत्यादीनि द्वित्वतकारो दृश्यते । 'सुणगस्स वा' पर्यन्तानि पदानि नैव दृश्यन्ते । 8. सोझिया (ता)| 'ता' प्रती पाठपतिभिन्ना दृश्यते----हत्यिस्स 9. अस्य सूत्रस्य स्थाने 'ता' प्रती संक्षिप्तपाठा वा गोणस्स वा मणसस्स वा बासस्स वा सीह- दृश्यते .-एवं जाव सत्तमासिया णवरं णाणत्तं स्स वा वग्घस्स वा वगस्स वा दीवियस्स वा जति मासि तत्ति दत्तीतो भान्निअन्चाओ। अच्छस्स वा तरच्छस्स वा परासरस्स वा 10. दसा0 714-25 / सिआलस्स वा विरालस्स वा सुणहस्स वा 11. चेव जाव (a, क); जाव (kh)| कोलसूणगस्स वा कोकंतियस्स वा सासयस्स वा 12. saM0 pA0--बोसट्रकाए जाव अहियासेति । Page #35 -------------------------------------------------------------------------- ________________ सत्तमा दसा 455 'चत्तदेहे जे केइ उवसग्गा उववजंति, तं जहा--दिव्वा वा माणुस्सा वा तिरिक्ख जोणिया वा, ते उप्पन्ने सम्म सहति खमति तितिक्खतिदेग् अहियासेति॥ 28. कप्पति से चउत्थेणं भत्तेणं अपाणएण बहिया' गामस्स वा जाव' रायहाणीए वा 'उत्ताणगस्स वा पासेल्लगस्स वा" नेसज्जियस्स वा ठाणं त्थाइत्ते। तत्थ दिव्वमाणस-तिरिक्खजोणिया उवसग्गा समुप्पज्जेज्जा, ते णं उवसग्गा 'पयालेज्ज वा पवाडेज्ज वा नो से कप्पति पयलित्तए वा पवडित्तए वा। 'तत्थ से उच्चारपासवणं उव्वाहेज्जा' नो से कप्पति उच्चारपासवणं ओगिण्हित्तए वा कप्पति से पुवपडिलेहियं सि थंडिलंसि उच्चारपासवणं परिठवित्तए अहाविहिमेव ठाणं त्थाइत्ते। एवं खलु एसा 'पढमा सत्तरातिदिया भिक्पडिमा अहासुत्तं जाव" आणाए अणुपालिया यावि भवति ॥ 26. एवं दोच्चा सत्तरातिदियावि, नवरं--दंडातियस्स वा लगंडसाइस्स" वा उक्कूख यस्स वा ठाणं ठाइत्तए । सेसं 'तं चेव'" जाव" अणुपालिया यावि भवति । / 30. एवं तच्चा सत्तरातिदियावि भवति, नवरंगोदोहियाए वा वीरासणियस्स वा अंबखुज्जस्स वा ठाणं ठाइत्तए । सेसं तं चैव जाव" अणुपालिया यावि भवति । / 31. एवं अहोरातियावि," नवरं-छठेणं भत्तेणं अपाणएणं बहिया गामस्स वा जाव रायहाणीए वा ईसिं" दोवि पाए साहट्ट वग्घारियपाणिस्स ठाणं ठाइत्तए । तत्थ दिव्व-माणुस्स-तिरिक्खजोणिया उवसग्गा समुप्पज्जेज्जा, ते णं उवसग्गा पयालेज्ज वा पवाडेज्ज वा नो से कप्पति पयलित्तए वा पवडित्तए वा। तत्थ से उच्चारपासवणं उव्वाहेज्जा नो से कप्पति उच्चारपासवणं ओगिण्हितए वा, कम्पति से पुश्वपडिले हियंसि थंडिलंसि उच्चारपासवणं परिदृवित्तए, अहाविहिमेव ठाणं त्थाइत्ते। 1. अप्पाणएणं (k)| 2. वहिता (a); बहिता (क, ख) / 3. o0 sU0 56 / 4. उत्ताणियस्स वा पासोल्लियस्स वा (ता)| 5. पयलिज्ज वा पवडेज्ज (a, क, kh)| 6. से णं तत्थ (ता)| 7. उव्वाधिज्जेज्जा (ता)| 5. वाणिगिण्हित्तए वा (ता)| 6. परिट्रवित्ता (ता)| 10. अधा (ता)| 11. पढमसत्तरतिदिया (ता) / 12. दसा0 725 / 13. लगंडमाइस्स (a); लगडसाइस्स (k)| 14. तहेव (ता)| 15, 16. दसा0 7.27, 28 / 17. अहोराइंदिया यावि भवति (ता)| 18. 'ईसि' पदस्य प्रयोगः bha0 3 / 105, अंत0 3188 सूत्रे न दृश्यते । प्रस्तुतसूत्रस्य चूणिकृता 'ईसि दोदि पादे' इति पाठः उल्लिखितः, वृत्तावपि एवमेव स्वीकृतः । 16. saM0 pA0--सेसं तं चेव जाव अणपालिया । सेसं तहेव जाव भवति (ता)| Page #36 -------------------------------------------------------------------------- ________________ 456 दसाओ एवं खलु एसा अहोरातिया भिक्खुपडिमा अहासुत्तं जाव आणाए अणुपालिया यावि भवति ॥ 32. एगराइयण्णं भिक्खुपडिमं पडिवन्नस्ताणगारस्स निच्च वोसटुकाए' 'चत्तदेहे जे केइ उवसग्गा उववज्जंति, तं जहा - दिव्वा वा माणुस्सा वा तिरिक्खजोणिया वा, ते उप्पन्ने सम्मं सहति खमति तितिक्खति अहियासइति ॥ 33. कप्पइ से अट्टमेणं भत्तेणं अपाणएणं बहिया गामस्स वा जाव रायहाणीए वा दोवि पाए साट्टु बग्घारियपाणिस्स एगपोग्गलनिरुद्धदिट्टिस्स' अणिमिसनयण' ईसि पब्भारगतेणं कारणं अहापणिहितेहि गत्ते हि सव्विदिएहिं गुत्तेहिं ठाणं ठाइए । तत्थ दिव्व- माणुस्स- तिरिच्छजोणिया उवसग्गा समुप्पज्जेज्जा, ते णं उवसग्गा पयालेज्ज वा पवाडेज्ज वा नो से कप्पति पर्यात्तिए वा पवत्तिए वा । तत्थ से उच्चारपासवणं उब्वाहेज्जा" नो से कप्पति उच्चारपासवणं ओगिव्हित्तए वा, कप्पति से पुवपडिलेहियंसि थंडिलंसि उच्चारपासवणं परिद्ववित्तए", अहाविहिमेव ठाणं ठाइत्तए ॥ 34. एगराइयण्णं भिक्खुपडिमं अणणुपालेमाणस्स इमे तओ" ठाणा अहियाए असुभाए अखमाए अणिस्साए अणाणुगामियत्ताए भवंति तं जहा - उम्मायं वा लभेज्जा, दीहालियं वा रोयायंक पाउणेज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसेज्जा ॥ T 35. एगराइयण्णं भिक्खुपडिमं सम्म अणुपालेमाणस्स अणगारस्स इमे तओ ठाणा हियाए" "सुमाए खमाए जिस्सेसाए अणुगामियत्ताए भवंति तं जहाओहिनाणे वा से समुप्पज्जेज्जा, मणपज्जवनाणे वा समुप्पज्जेज्जा, केवलनाणे वा से असमुप्पन्नपुब्वे" समुप्पज्जेज्जा । 1. saM0 pA0-वोसट्टकाए जाव अहियासेति । 2. अधितासेति ( ता ) 1 3. अतः गुत्तेहि पर्यन्तं 'अ, क, ख' संकेतितादर्शेषु भिना पाठपद्धतिर्दृश्यते-- ईसि पभा रगतेणं अरे गोग्गलट्टियाए दिट्ठीए अणिमिसनयाने अहापणितेहि गत्तेहि सव्विंदिएहि गोते ईसि दोवि पाए साहट्टु वग्घारियपाणिस्स । भगवत्यां ( 3 / 105 ) स्वीकृतपाठानुसारी कमो लभ्यते । 4. वग्धारित पाणस्स (ता) 1 5. एगपोग्गलदिट्ठिस्स (ता); एगपोग्गलट्ठियदिट्टिस्स (वृ ) एगपोग्गलनिविदिट्ठी ( bha0 3 / 105) / 6. मणमिस0 (ता) / 7. अधा0 (ता) / 8. गुत्ते (ता); सर्वेन्द्रियैर्गुप्तः (दृ) | अ प्रथमान्तं पदं न युक्तं स्यात् । भगवत्यां ( 3 / 105) 'गुत्तेहि' इति पाठो दृश्यते । स च युक्तोस्ति अतः तदाधारेण स एव मूले गृहीतः । 6. अत: 'अ, क, ख' आदर्शेषु संक्षिप्त पाठो दृश्यते - तिरिच्छजोणिया जाव अहाविहिमेव । 10. उव्वा हिज्जेज्जा (ता) | 11. परिद्ववेत्ता (ता) / 12 तयो (ता) | 13. saM0 pA0 - हियाए जाव अणुगामियत्ताए । 14. x ( ता ) / Page #37 -------------------------------------------------------------------------- ________________ सत्तमा दसर एवं खलु एसा एगरातिया भिक्खुपडिमा अहासुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्म काएणं फासिया पालिया सोहिया तीरिया किट्टिया आराहिया आणाए अणुपालिया यावि भवति । एयाओ खलु ताओ थेरेहिं भगवंतेहिं बारस भिक्खुप डिमाओ प्प्न्न्त्ताओ। -त्ति बेमि ॥ Page #38 -------------------------------------------------------------------------- ________________ अट्ठमा दसा 1. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंच हत्थुत्तरे होत्था, तं जहाऽहत्थुत्तराहिं चुए, चैत्ता गम्भं व्क्क्ते। हत्थुत्तराहिं गम्भातो गम्भं साह्रिते। हत्थुत्तराहिं जाते। हत्थुत्तराहिं मुंडे भवित्ता अगारातो अणगारितं पव्वइए । हत्यत्तराहि अणंते अणुत्तरे निव्वाधाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समप्पन्ने । सातिणा परिनिव्वुए भयवं जाव' भुज्जो-भुज्जो उवदंसेइ । / -त्ति बेमि॥ 1. जाव पज्जोसवणा कप्यो नाम अज्झयणं अट्र सहेउयं सकारणं ससुत्तं सात्थं सौभयं सवागरणं (क); अत्र जाव पदं अस्या एवं दशाया: पर्यषणाकल्पापरसंज्ञाया: स्वतन्त्रग्रन्थस्थानं प्राप्तायाः सङ्ग्राहकमस्ति । अस्मिन्स्थाने केवलं आद्यं अन्तिमं च सूत्रमूल्लिखितमस्ति । तस्मिन् अनेके पाठा: प्रक्षिप्ता वर्तन्ते । तस्य मौलिक स्वरूपं नास्ति उपलब्धम् । इदानीं स कल्पसूत्राभिधानेन प्रसिद्धोस्ति । स च अत्र परिशिष्टरूपेण अस्माभिरुल्लिख्य्ते। 458 Page #39 -------------------------------------------------------------------------- ________________ णवमा दसा 1. तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था-व्न्न्न्नो। पुण्णभद्दे नाम चेइए-वण्णओ', कोणिए राया, धारिणी देवी, सामी समोसढे, परिसा निग्गया, धम्मो कहितो, परिसा प्द्दिग्या। 2. अज्जोति ! समणे भगवं महावीरे बहवे निग्गंथा य निग्गंथीओ य आमंतेत्ता एवं वदासी-एवं खलु अज्जो ! तीसं मोहणिज्जट्ठाणाई, जाइं इमाई इत्थी' वा पुरिसो वा अभिक्खणं-अभिक्खणं आयरेमाणे वा समायरेमाणे वा मोहणिज्जत्ताए कम्मं पकरेइ, तं जहा 1. जे केइ 'तसे पाणे, वारिमझे विगाहिया । उदएणक्कम्म मारेति, महामोहं पकुवति । / 2. पाणिणा संपिहित्ताणं, सोयमावरिय पाणिणं । अंतोनदंतं मारेति, महामोहं पकुव्वति । / 3. 'जायतेयं समारब्भ", बहुं ओरु भिया जणं । अंतोधूमेण मारेति, महामोहं पकुवति । / 4. सीसम्मि जो पहणति, उत्तमंगम्मि चेतसा । विभज्ज मत्थगं फाले", महामोहं पकुव्वति ॥ 1. o0 suu01| जायतेयं 3 पाणिणा3 2. o0 sU0 2-13 / सीसम्मि 4 जायतेयं 4 3. इथिओ (a, क, kh)| सीसावेढेण 5 सिस्सम्मिदेग्5 4. यावि (sa0 30/1) / 8. जायतेयसमारंभा (a, क); जायतेयं समारंभ 5. तसा पाणा (ता, चू ) / (ता)| 6. वगाहिया (ता)| 6. ओरुपिया (a); ओरुलिया (क); उरुमिया 7. समवायाओं केषाञ्चित् श्लोकानां व्यत्ययो (kh)| दृश्यते 10. पाले (ता)| दसा0 पाणिणा2 सीसावेढेण 2 456 Page #40 -------------------------------------------------------------------------- ________________ दसामो 5. सीसावेढेण जे केइ, आवेढे ति अभिक्खणं । तिव्वासुहसमायारे', महामोहं पकुव्वति । / 6. पुणो-पुणो पणिहीए', हणित्ता' उवहसे जणं । फलेणं अदुव' डंडेणं, महामोहं पकुवति ॥ 7. गूढाचारी निगृहेज्जा', मायं मायाए छायई । ___ असच्चवाई णिहाई', महामोहं पकुवति । / 8. धंसेनि जो अभतेणं, अकम्म अत्तकम्मणा" / अदुवा तुमकासित्ति, महामोहं पकुव्वति । / 6. जाणमाणो परिसाए', सच्चामोसाणि भासति । ___ अज्झीणझंझे" पुरिसे 2, महामोहं पकुवति । / 10. अणायगस्स नयवं, दारे" तस्सेव धंसिया" / विउलं विक्खोभइत्ताणं, किच्चाणं पडिबाहिरं । / 11. उवकसंतंपि झंपेत्ता, पडिलोमाहिं वग्गहि । भोगभोगे वियारेति, महामोहं पकुव्वति । / [युग्मम् ] 12. अकुमारभते जे केइ, कुमारभुतेत्तिह5 वदे । 'इत्थीहिं गिद्धे विसए", महामोह पकुव्वति । / 1. तिव्व असुभ0 (a); तिव्वं असुह0 (क, ख); 6. णिहादी (क, ख) / तिव्वं असुभ (ता); तीवोऽसुभसमायारे 7. अत्तकम्मणा (a, क, kh)| (वृं); चूया अस्य स्थाने 'तिम्वेण परिणामेण' . तुममकासित्ति (a, क, ख); तुममकासीत्ति इति पात: संभाव्यते । अस्य श्लोकस्य अन्योपि (ता)| पाठः भिन्नः स्यात्, यथा उप्पाएति--उदीरेति, 6. परिसओ (sa0 3011) / घणं-चिक्कणं । उपलब्धपाठे वृत्तौ च एते पदे 10. सच्चमोसाण (a, क, kh)| नैव dRshyte। 11. अक्खीणझंझे (a, क, ख, ता)| 2. पणिहिए (sa0 3011) / 12. बाले (चू)| 3. बाले (a, क, ख, ता); सर्वेषु प्रयुक्तादर्शेषु 13. दारं (a, क, kh)| 'बाले' इति पदं लभ्यते, किन्तु अस्यार्थी नाव- 14. धंसई (a, क, ख); धंसति (ता)| गम्यते । दशाश्रुतस्कन्धवृत्ती 'हत्वा विनाश्य 15. कुमारभूएत्तहं (sa0 301) / उपहसेत्' इति व्याख्यातमस्ति । अनेन 16. इत्थी विसयसेवीए (a); इत्थी विसया गेहीए 'हणित्ता' इति पाठः सम्भाव्यते । समवायाङ्ग (क); इत्थी विसयगेहीए (ख); इत्थीविसस (3011) पि 'हणित्ता' इति पाठो दृश्यते । सेबीय (ता); वसए (चू, sa0 301) / 4. अदुवा (ता)| वशकश्चस्त्रीणामेवायत इत्यर्थः (वृ)| 5. णिहित्ता (ता)| Page #41 -------------------------------------------------------------------------- ________________ जवमा दसा 13. अबंभचारी जे केइ, बंभचारित्तिह वदे । __ गद्दभे व्व' गवं मझे, विस्सरं णदती णदं । 14. अप्पणो अहिए' वाले, मायामोसं बहुं भसे । इत्थीविसयगेहीए, महामोहं पकुब्वति ॥ [युग्मम् ] 15. जं णिस्सितो उन्वहती, जससाहिगमेण वा । तस्स लुब्भसि वित्तंसि, महामोहं पकुव्वति ॥ 16. इस्सरेण अदुवा गामेण, अणिस्सरे इस्सरीकए । तस्स संपग्गाहतस्स, सिरी अतुलमागता । / 17. इस्सादोसेण आइठे, कलुसाविलचेतसे । जे अंतरायं चेतेति, महामोहं पकुव्वति ॥ [युग्मम् ] 18. सप्पी जहा अंडौड', भत्तारं जो विहिसइ । सेणावति पसत्थारं, महामोहं पकुव्वति ॥ 16. जे नायगं व रटुस्स, नेतारं निगमस्स वा । सेटुइं च बहुरवं हता', महामोहं पकुव्वति । / 20. बहुजणस्स नेतारं, दीवं ताणं च पाणिणं । एतारिसं नरं हता, महामोहं पकुव्वति ॥ 21. उवट्टियं पडिविरयं, 'संजयं सुतवस्सियं । 'वोकम्म धम्माओ भंसे," महामोहं पकुव्वै । / 22. तहेवाणतणाणीणं , जिणाणं वरदंसिणं । तेसिं अवण्णवं" बाले, महामोहं पकुव्वति । / 23. णेयाउयस्स मग्गस्स, दुठे ऽअवयरई बहु । तं तिप्पयंतो" भावेति, महामोहं पकुव्वति । / 1. बंभचारी अहं (ख); बंभयारीत्तहं (sa0 10. संजयं सुसमाहितं (a, क, ख); भिक्खु बं सुतवस्सितं (ता); जे भिक्खं जगजीवनं (कृपा)| 2. व (kh)| 11. विउकम्म धम्माओ भंसेति (a, क); 3. अहियं (a, क, ख); अहितं (ता)| विउक्कम्म धम्माओ भंसेति (ख); विउक्कम्म 4. पाले (ता)| धम्मा भंसेति (ता)| 5. य (a, क, kh)| 12. अवनिमं (a, क, ता); अवग्निवं (kh)| 6. इस्सरे कते (a. क, kh)| 13. अवहरति बहुं (a, क, ख, ता, चूना, वृपा); 7. चेतसा (a, क, ख) 'बहु (वृ)| 8. अंहपुरं (a); अंडपुडं (क, ता)| 14. तिप्पति ततो (a, क, kh)| 6. हत्ता (ता)| Page #42 -------------------------------------------------------------------------- ________________ 42 24. आयरिय-उवज्झाएहि, सुयं विणयं च गाहिए । ते चैव खिसती बाले, महामोहं कुव्वति ॥ 25. आयरिय-उवज्झायाणं, सम्मं ण अप्प डिपूयए' थद्धे, महामोहं 26. अबहुस्सुते वि जे केइ, सज्झायवार्य' वय, सुतेणं महामोहं 27. अतवस्सिते य जे केइ, सव्वलोग परे तेणे, 28. साहारणट्टा जे केइ, पभू ण कुव्वती किच्चं 26. सढे नियसिपण्णाणे, अपणो य अबोहीए, 30. जे कहा धिकरणाई', सव्वतित्थाण भेयाए, 31. जे य आधम्मिए जोए, सहा हेजं" सही हेडं, 1. परितप्पति ( a, क, ख ) ; पडिपूयते ( ता ) 1 2. अपरिपूयते ( a, क, ख ) / 3. पविथति ( a, क, ख, ता ) / 4. सब्भाववायं (दृ) समवायाङ्ग (3011) अस्माभिः प्रस्तुतसूत्रस्य वृत्याधारेण 'सम्भाववायं' इति पाठ: समीचीनः प्रतिभाति इति टिप्पणी कृता, किन्तु प्रस्तुत सूत्रस्य चूर्ण्यवलोकनेन ज्ञायते स्वीकृतः पाठोपि असमीचीनो नास्ति, यथा-- 'सज्झायवादं वदति' - अहं विसुद्धपाढो बहुस्सुतो वा । 5. साहारणट्ठे (a); साहारणमि (ता) | 6. गिलाणोहमिति उपस्थितः (पू) / संपउंजे महामोहं तवेणं पविकत्थति । पकुव्वति ॥ महामोहं 'गिलाणम्म उवट्ठिते" / 'मज्भं पेस" ण कुव्वती ॥ कलुसा उलचेतसे महामोहं संपउंजे महामोहं 32. जे य माणुस्सए भोगे", अदुवा तेऽतिप्पयंतो आसयति", महामोहं 33. इड्ढी जुती जसो वण्णो, देवाणं तेसिं अवण्णवं" बाले, महामोहं पडितप्पति' / पकुव्वति ॥ पविकत्थई' | पकुव्वति ॥ / कुव्वत ॥ [ युग्मम् ] पुणो-पुणो । पकुब्वति ॥ पुणो- पुणो । कुव्वति ॥ पारलोइए । पकुब्वति ॥ बलवीरियं । पकुब्वति ॥ 7. मज्भं पेसे (क, ख ); मज्झपि से (sa0 (3011 ) | ममापि एषः मज्भं पेस । 8. तहाधिकरणाई ( अ ) ; तहाहिगरणाति ( ता ) 1 6. भित्ताए ( a, ख ) 1 10. श्लाघा हेतुं इत्यर्थः ( वृ ) | 11. कामे ( ता ) | 12. अतिप्पयंती (क, ख ) ; तत्ति विभक्तिपरिणामात्तौ तेषु वा (दृ) | आस्वादते अभिलषति 13. आसाएति ( क ) ; वसामो आश्रयति वा (वृ ) 1 14. अवणिमं ( a, ता ); अवण्णिवं ( ख ) / Page #43 -------------------------------------------------------------------------- ________________ गवमा दसा 34. अपस्समाणो पस्सामि, 'देवे जक्खे य गुज्भगे" / अण्णाणी जिणपूयट्ठी', महामोहं पकुब्वति ॥ 35. एते मोहगुणा वृत्ता, कम्मंता वित्तवद्वणा । जे तु भिक्खू विवज्जेत्ता', carejja'ttagavesae' 11 तं वंता ताणि से विज्जा, 36. 'जं जाणिया" इतो पुव्वं, किच्चा किच्च बहुं जढं तेहि आयारखं सिया ॥ धम्मे ठिच्चा अणुत्तरे । विसमासीविसो जहा ॥ धम्मट्ठी विदितापरे । पेच्चा य सुगतिं वरं ॥ अभिसमागम्म, सूरा दढपरक्कमा । सव्वमोहविणिमुक्का", जातीमरणमतिच्छिया ॥ -त्ति बेमि ॥ 37. 'आयार गुत्ते" सुद्धप्पा, ततो वमे सए दोसे, सुद्धप्पा, इहेव लभते कित्ति, 38. सुवंत दो से 39. एवं 1. देवा जक्खा य गुज्झगा ( a, क ) / 2. जपूयट्ठी (ता) / 3. चित्तवद्धणा ( a, ख, वृपा ) 1 4. विवज्जेज्जा ( a, क, ख ) 1 5. चरेज्जत्तं गवेसइ ( चुपा, वृपा) / 9. जंपि जाणे ( a, क, ख, ता) / 463 7. कताकतं ( चुपा ) 1 8. 'आचारवान्' इत्याध्याहार्यम् (वृ ) ; बायारजुते (वृपा) / 6. सुचत ( a, क ) / सुवान्तदोषः इत्यर्थः । 10. विणिमुक्का (क, ख ) 1 Page #44 -------------------------------------------------------------------------- ________________ दसमा दसा 1. तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे होत्था--वण्णओ,' गुणसिलए चेइए॥ 2. रायगिहे नगरे सेणिए नाम राया होत्या-रायवण्णओ एवं जहा ओववातिए जाव' चेल्लणाए सद्धि विहरति । 3. तए णं से सेणिए राया (भिभिसारे ?) अण्णया कयाइ पहाए कयबलिकम्मे कयकौय-मंगल-पायच्छित्ते "सिरसा कंठे मालकडे" आविद्धमणि-सुवण्णे कप्पियहारद्धहार-तिसरय-पालब-पलंबमाणकडिसुत्तय-सुकयसोभे पिणिद्धगेवेज्जे अंगुलेज्जगल लियंगय-ललियकयाभरणे जाव' कप्परुक्खए चेव अलंकित-विभूसिते नरिंदे 1. o. suu01| 'सेणिएण सदि अणुरता अविरत्ता' इत्यादि 2. o0 sU0 14, 15, वृत्तिकृता 'एवं जहा पाठपद्धतिः समीचीना भवेत् । ओववातिए जाव' इति पाठस्य व्याख्यायो 3.x (a, क, ख, 4); प्रस्तुतसूत्रे एव जाव पदस्य पूतो यः पाठः उद्धृतः स एव- किञ्चिदग्ने ऽएवं खलु देवाणुप्पिया ! सेणिए मस्ति-'यावत् करणात् चेल्लणाए सद्धि राया भिभिसारे भाणवेति' इति पाठे 'मिभिअणरत्ते अविरते इट्ठे सफरिसरसरूवगंधे सार' इति पदं आदर्शभ्यपि विद्य्ते। वृत्तावपि पंचविहे माणुस्सए कामभोगे पच्चणुब्भवमाणे व्याख्यातमस्ति, तेनात्रापि सम्भाव्यते । विहरै । ' किन्तु 'ओवाइयसुत्ते' एष पाठः एवं 4. सिरसा हाते (ख); सिरंसि बहाते (ता)| नोपलभ्यते । तस्य पञ्चदशे सूत्रे धारिणी- 5. सिरसि पहाए कठे मालकडे (स्पा)| वर्णने एतादृशः पाठो दृश्यते-'कोणिएणं 6. कयसोभे (k)| रण्णा भिभसारपुत्तेण सद्धि अणुरत्ता अविरत्ता 7. o0 sU0 63; वृत्तो जाव पदस्य पूर्तिः इठे सद्द-फरिस-रस-स्व-गंधे पंचविहे माणुस्सए कृतास्ति, किन्तु स पूरकपाठः 'ओवाइय' कामभोए पच्चणुभवमाणी विहरै । ' किन्तु सूत्रस्य पाठात् किञ्चिद् भिन्नोस्तिचेल्लणाया वर्णने नेष पाठः संगच्छते । Page #45 -------------------------------------------------------------------------- ________________ दसमा दसा 465 कोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं जाव' ससिव्व पियदंसणे नरवई जेणेव बाहिरिया उवद्वाणसाला जेणेव सीहासणे तेणेव उवागच्छति, उवागच्छित्ता सीहासणवरंसिपुरत्याभिमु हे निसीयति, निसीइत्ता कोडुंबियपुरिसे सहावेइ, सद्दावेत्ता एवं वयासी - गच्छ णं तुभे देवाणुप्पिया ! जाई इमाई रायगिहस्स नगरस्स बहिता, तं जहा -आरामाणि य उज्जाणाणि य आएसणाणि य आयतणाणि य देवकुलाणि य सभातीय पणियगेहाणि य पणियसालातो य छुहाकम्मताणि य वाणियकम्मताणि 'कटुक ताण " इंगालकम्मंताणि य वणकम्मताणि य दब्भकम्मताणि य जे तत्थ वणमहत्तरगा' अण्णत्ता" चिट्ठति ते एवं वदह - एवं खलु देवाणुनिया ! सेणिए राया भिभिसारे आणवेति - जया णं समणे भगवं महावीरे आदिकरे तित्थकरे जाव' संपाविउकामे पुव्वाणुपुवि चरमाणे गामाणुगामं dRijjamANe सुहंसुहेणं विहरमाणे संजमेणं तवसा अप्पाणं भावेमाणे इहमागच्छेज्जा, तथा गं तुम्भे भगवतो महावीरस्स अहापरूइवं ओग्गहं अणुजाणह, अणुजाणित्ता सेणियस्स रण्णो भिभिसारस एयमट्ठेपियं निवेदेज्जाह ॥ 4. तए णं ते कोडुंबियपुरिसा सेलिएणं रण्णा भिभिसारेणं एवं बुत्ता समाणा हट्ट - " 'तुटु - चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस - विसप्पमाण हियया करयल' 'परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं सामि ! त्ति आणाए farer अरि पडणंति, पडिणित्ता सेणियस्स रण्णो अंतियातो पडिनिक्खमंति, पडिनिक्खमित्ता रायगिहं नगरं मज्झमज्भेणं निगच्छंति, निगच्छित्ता जाई इमाई रायगिस बहिता आरामाणि य जाव जे तत्थ महत्तरया अण्णत्ता चिट्ठेति ते एवं वदंति जाव सेणियस्स रण्णो एयमट्ठ पियं" निवेदेज्जाह । पियं भे" भवतु । दसा0 वृत्ति अंगुलिज्जग-ल लियकयाभरणे नाणामणिक - गरयणवरकडग तुडियथंभियभुए अहिएब्वसस्सिरीए कुंडल उज्जोतिताणणे मौडदित्त सिरए हारोत्थय सुकयरैयवच्छे मुद्दियापिंगलंगुलिए पालंबलंबमाण सुकयपडउत्तरिज्जे । 1. o0 sU0 63 / 2. एवं कटुकम्मलाणि य ( क, ख, वृ); अस्यानन्तरं वृत्तौ आदर्शेष्वविद्यमानानां केषाञ्चित् पदानामुल्ले खोस्ति, यथा-- एवं दर्भवर्धवल्लजांगारगृहांतानि द्रष्टव्यानि । 3. वणप्प महत्तरगा (च) / 4. अण्णाया (ता); अण्णाता ( चुपा, वृ); आज्ञप्ता इत्यर्थः । 5.भिभासारे (क, वृ); भिभसारे ( ख ) | दर o0 sU0 63 अंगुलिज्जग - ललियंगय-ल लियकयाभरणे कडग-तुडिय-थं भियभुए अहिरूव सस्सिरीए मुद्दिपगलंगुलीए कुंडल उज्जोवियाणणे मौडवित्तसिरए हारोत्थय सुकयरयवच्छे पालंबपलंबमाणपडसुकयौत्तरिज्जे । 6. o0 sU0 16 / 7. निवेदेह ( अ ) ; निवेतेध (क); णिवेतेह (ख) 1 8. saM0 pA0 - हट्ट जाव हियया । 6. saM0 pA0---- करयल जाव एवं 1 10. x ( a, क, ख ) 11. महप्पियं (वृ) / 12. X ( a, क ) / Page #46 -------------------------------------------------------------------------- ________________ 466 दसाबो दोच्चं पि तच्चं पि एवं वदंति, वदित्ता जामेव दिसं पाउब्भूया तामेव दिसं प्द्दिग्ता। 5. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे जाव' गामाणुगाम दूइज्जमाणे ऽसुहंसुहेणं विहरमाणे संजमेणं तवसा अप्पाणं भावेमाणे विहरति । 6. तते णं रायगिहे नगरे सिंघाडग-तिय-चउक्क-चच्चर-चउम्मह-महापह-पहेसु जाव परिसा निग्गता जाव पज्जुवासेति । / तते णं ते चेव महत्तरमा जेणेव समण भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेंति करेत्ता वंदंति णमंसंति, वंदित्ता णमंसित्ता णामगोयं पुच्छंति, पुच्छित्ता णामगोत्तं पधारेंति, पधारेत्ता एगततो मिलंति, मिलित्ता एगंतमवक्कमति, अवक्क मित्ता एवं वदासि-- जस्स णं देवाणुप्पिया सेणिए राया सणं पीहेति, जस्स णं देवाणुप्पिया सेणिए राया दसणं पत्थेति, 'जस्स णं देवाणु प्पिया सेणिए राया दसणं अभिलसति, जस्स णं देवाणुप्पिया सेणिए राया णामगोत्तस्सवि सवणताए हट्टतुटु'- चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए' भवति, से णं समणे भगवं महावीरे आदिकरे तित्थकरे जाव" सवण्णू सव्वदरिसी पुव्वाणपुवि चरमाणे गामाणुगामं दुइज्जमाणे सुहंसुहेणं विहरते इहमागते इह संपत्ते" इह समोसढे इहेव रायगिहे नगरे बहिया गुणसिलए चेइए अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । / तं गच्छह णं देवाणप्पिया ! सेणियस्स रण्णो एयमळं निवेदेमो पियं भे भवतु त्ति कट्ट एयमझें अण्णमण्णस्स पडिसुणेति, पडिसुणेत्ता जेणेव रायगिहे नयरे तेणेव उवागच्छंति, उवागच्छित्ता रायगिह नयरं मझमझेणं जेणेव सेणियस्स रण्णो गेहे जेणेव सेणिए राया तेणेव उवागच्छंति, उवागच्छित्ता सेणियं रायं करयलपरिग्गहियं" 'सिरसावत्तं मत्थए अंजलि कट जएणं विजएणं वद्धाति, वद्धावेत्ता एवं वयासी-जस्स णं सामी दसणं कंखइ" जस्स णं सामी दंसणं पीहेति, जस्स णं सामी दसणं पत्थेति, जस्स णं सामी दंसणं अभिलसति, जस्स णं सामी णामगोत्तस्स वि सवणताए हट्ठतुट्ठ-चित्तमाणदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए भवति से णं समणे भगवं महावीरे गुणसिलए 1. नगरस्स परिगता (a, क, kh)| 2. दसा0 10 ॥ 3 / 3. saM0 pA0-दूइज्जमाणे जाव अप्पाणं । 4. o0 sU0 52 / 5. णामं गोयं (kh)| 6. राया भिभिसारे (a, k)| 7. saM0 pA0-पत्थेति जाव अभिलसति । 8. saM0 पाहतुटु जाव भवति । 6. णं एस (ता)| 10. o0 sU0 16 / 11. saM0 pA0-संपत्ते जाव अप्पाणं । 12. ते (ता)| 13. saM0 pA0--करयलपरिम्गहियं जाव जएणं । 14. saM0 pA0-कंखइ जाव से णं । Page #47 -------------------------------------------------------------------------- ________________ दसमा दसा 467 चेइए' 'तेणेव उवागच्छद, उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति । एतण्ण' देवाणुप्पियाणं पियं' निवेदेमो। पियं भे भवतु ॥ 7. तते णं से सेणिए राया तेसिं पुरिसाणं अंतिए एयमह्र सोच्चा निसम्म hatuH'cittamANaMdie पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाण हियए सीहासणाओ अब्भुट्टेइ, अब्भुठेता जहा~' कोणिओ जाव वंदति णमंसति, वंदित्ता णमंसित्ता ते पुरिसे सक्कारेति सम्माणेति विपुलं जीवियारिहं पीतिदाणं दलयति, दलयित्ता पडिविसज्जेति, पडिविसज्जेत्ता नगरगुत्तियं सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणु प्पिया ! रायगिहं नगरं सब्भितर-बाहिरियं आसित्त सम्मज्जितोवलित्तं जाव' एयमाणत्तियं पच्चप्पिणति ॥ 8. तते णं से सेणिए राया बलवाउयं सदावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! हय-गय-रह-जोहकलियं चाउरंगिणिं सेणं सण्णाहेहि जावसे वि पच्चप्पिणति ॥ 6. तए णं से सेणिए राया जाणसालियं सद्दावेति, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेहि, उवट्ठवेत्ता मम एतमाण त्तियं पच्चप्पिणाहि । / 10. तते णं से जाणसालिए सेणिएणं रण्णा एवं वुत्ते समाणे haTTha"tuTu-चित्तमाणदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाण हियए जेणेव जाणसाला तेणेव उवागच्छइ, उवागच्छित्ता जाणसालं अणुपविसति, अणुपविसित्ता जाणाई पच्चवेक्खति, पच्चवेक्खित्ता जाणाई पच्चोरुभति, पच्चोरुभित्ता जाणाइं संपमज्जति, संपमज्जित्ता जाणाई नीति, नीणेत्ता जाणाई संवदृति, संवदृत्ता दूसंपवीणेति, पवीणेत्ता 'जाणाई समलंकरेति, समलंकरेत्ता जाणाई वरभंड-मंडियाई करेति, करेत्ता" जेणेव वाहणसाला तेणेव उवागच्छइ, उवागच्छित्ता वाहणसालं अणुप्पविसति, अणुप्पविसित्ता वाहणाई पच्चुवेक्ख ति, पच्चुवेक्खित्ता वाहणाई संपमज्जति, संपमज्जिता 'वाहणाइं अप्फालेइ, अप्फालेत्ता वाहणाई णीणेति, णीणेत्ता" दूसे पवीणेति, 1. saM0 pA0-चेइए जाव विहरति । ___6. o0 sU0 57 / 2. तण्णं (a, ता); तस्स गं (क); तेणं (ख); 10. संपा0-हट जाव हिये। तं एवं णं (o0 sU0 53) / 11. जाणगं (a, क, kh)| 3. पियट्टयाए पियं (वृ)| 12. जाणाणं दूसे (o0 sU0 56) / 4. saM0 pA0-- हट्ठतुटु जाव हिये। 13. चिहाखितपाठः 'ब, क, ता' संकेतितादर्शष 5. o0 sU0 54 / नो दृश्यते, वृत्तावपि नास्ति व्याख्यातः, किन्तु 6. o0 sU0 60,61 / 'ओवाइय' (sU0 59) सूत्रे असो दृश्यते । 7. सेण्णं (क, kh)| 14. वाहणाई णीणेइ, जीणेत्ता वाहणाई अप्फालेड, 6. सण्णाहेह (क, kh)| अप्फालेत्ता (o0 sU0 56) / Page #48 -------------------------------------------------------------------------- ________________ दसायो पवीणेत्ता वाहणाइं सालंकाराई, करेति, करेत्ता वाहणाई वरभंड-मंडिताई करेति,' करेत्ता 'जाणाई जोएति, जोएत्ता वट्टमग्ग' गाहेति, गाहेत्ता पओय-लट्टि 5ओयधरए य समं आडहै आडहित्ता" जेणेव सेणिए राया तेणेव उवागच्छइ, उवागच्छित्ता करयल' 'परिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं वदासी-जुत्ते ते सामी! धम्मिए जाणप्पवरे आइछे भदं तव, द्रूहाहि ॥ 11. तए णं से सेणिए राया भिभिसारे जाणसालियस्स अंतिए एयमर्3ह सोच्चा निसम्म हट्टतु?'"-चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छिता अट्टणसालं अणुपविसइ, अणुपविसित्ता अणेगवायाम-जोग्ग-वग्गण-वामद्दण-मल्लजुद्धकरणेहिं सते परिस्संते सयपागसहस्सपागेहिं सुगंधतेल्लमाईहिं पीणणिज्जेहिं दप्पणिज्जेहि मणिज्जेहि विहणिज्जेहि सव्वि दियगायपल्हाय णिज्जेहिं अभिगेहिं अभिगिए समाणे तेल्लचम्मंसि पडिपुण्ण-पाणि-पाय-सूमाल-कोमलतलेहिं पुरिसेहिं छएहिं दक्खेहि पत्तठेहिं कुसलेहि मेहावीहिं निउणसिप्पोवगएहिं अभिगण-परिमद्दणुव्वलण-करणगुण-णिम्माएहिं अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाए-चउविहाए संबाहणाए संबाहिए समाणे अवगय-खेय-परिस्समे अट्टणसालाओ पडिणिक्खमै, पडिणिक्खमित्ता जेणेव मज्जणधरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणधरं अणुपविसइ" *अणुपविसित्ता समत्तजालाउलाभिरामे विचित्त-मणि-रयणकुट्टिमतले रमणिज्जे पहाणमंडवं सि णाणामणि-रयण-भत्तिचित्तंसि पहाणपीढं सि सुहणिसणे सुहोदएहिं गंधोदएहिं पुप्फोदएहिं सुद्धोदएहिं पुणो-पुणो कल्लाणग-पवर-मज्जणविहीए मज्जिए तत्थ कौयसएहिं बहुविहेहिं कल्लाणगपवर-मज्जणावसाणे पम्हलसुकुमाल-गंध-कासाइ-लहियंगे सरस-सुरहि-गोसीस-चंदणाणुलित्तगत्ते अहयसुमहग्ध-दूसरयण-सुसंवुए सुइमाला-वण्णग-विलेवणे य आविद्धमणिसुवण्णे कप्पियहारदहार-तिसरय-पालब-पलबमाण-कडिसुत्त-सुकयसोभे पिणद्धगेवेज्जग-अंगलिज्जग-ललियंगय-ललियकयाभरणे वरकडग-तुडिय-थंभियभुए अहियरूव-सस्सिरीए मुद्दियपिंगलंगुलीए कुंडल-उज्जोवियाणणे मौड-दित्तसि रए हारोत्थय-सुकय1. समलंकरेइ (o0 sU0 59) 1 पओय-धरए य सम्मं आडहै, आडहित्ता वट्ट. 2. जाणगं (a, क, ख); वाहणाई जाणाई मग्गं गाहेइ गाहेत्ता (o0 sU0 56) / (o0 sU0 56); असो पाठः वृत्त्याचारेण 6. saM0 pA0-करयल जाव एवं । / स्वीकृतः । 7. आइट्ठा (a, क, ख); आयटुं (ता)| 3. वटुमं (a, ख); बट्टगं (k)| 8. ग्रूहाहि (a); ग्गहाहि (क); गूग्गाहि 4. आरहति (a); आहरति (क); आरुति (ख); दुरहादि (ता); आदिष्टं यद्युष्माभि (ख); एष पाठो वृत्त्याधारेण स्वीकृतोस्ति । तत्र तवारोहणादौ भद्रं कल्याणं भवत्विति शेष: 'ओबाइय' सूत्रे 56 सूत्रस्य वृत्तावपि 'आडहरू त्ति आदधाति नियुङ क्ते' / 6. saM0 pA0-हवतुटु जाव म्ज्ज्ञ्न्घ्र्ण्। 5. वाहणाई जाणांहंजोएइ, जोएत्ता पओय लट्रि 10. saM0 pA0-अणुपविसइ जाब kpprukkhe। Page #49 -------------------------------------------------------------------------- ________________ दसमा दसा रइयवच्छे पालंब-लंबमाण- पड-सुकयौत्तरिज्जे गाणामणि कणग- रयण-विमलमहरिह- णिउणोविय - मिसिमिसंत-विरइय-सुसिलिट्ठ - विसि - लट्ठ-आविद्ध- वीरवलए, किं बहुणा ? कप्परुक्खए चेव अलंकिय-विभूसिते गरिंदे' 'सको रटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चौचामरवालवीइयंगे मंगल-जयसद्द - कयालोए मज्जणधराओ पडिनिक्खमति, पडिनिक्खमित्ता जेणेव चेल्लणा देवी तेणेव उवागच्छइ, उवागच्छित्ता चेल्लणं देवि एवं वदासि - एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे आदिगरे तित्थगरे जाव संपाविकामे पुव्वाणुपुव्वि' 'चरमाणे गामाणुगामं दूइज्माणे सुहंसुहेणं विहरमाणे संजमेणं तवसा अप्पानं भावेमाणे विहरति । तं महाफलं देवाण प्पिए ! तहारूवाणं अरहंताणं' 'भगवंताणं णाभगोयस्स वि सवणयाए, किमंग पुण अभिगमण-वंदण - णमंसण-पडिपुच्छण-पज्ज्वासणयाए एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विउलस्स अट्ठस्स गहणयाए ? तं गच्छामो देवाणुप्पिए ! समणं भगवं महावीरं वंदामो सामो सक्कारेमो सम्माणेमो कल्लाणं मंगल देवयं चेइयं पज्जुवासामो 'एयं णे" इहभवेय परभवे य हिताए सुहाए खमाए निस्सेयसाए' आणुगामियत्ताए भविस्सति ॥ 12. तते णं सा चेल्लणा देवी सेणियस्स रण्णो अंतिए एयमट्ठे सोच्चा निसम्म हट्ट तुट्ठचित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवस - विसप्पमाणहियया करयलपरिगहिया सिरसावत्तं मत्थए अंजलि कट्टु एवं सामि ! त्ति सेणियस्स रण्णो एमट्ठ विणणं पडिसुणेइ, पडिसुणेत्ता जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छित्ता पहाता कयबलिकम्मा कयकौय-मंगल- पायच्छित्ता । 'किं ते ?" वरपायपत्तणेउर-मणिमेहल - हार रइय-ओविय' - कडग खुड्ड-एगावली- kaMThamuraja'tisaraya-वरवलय-हेमसूत्तय- कुंडलुज्जोवियाणणा रयणभूसियंगी चोणंसुयं वत्थं परिहिता दुगुल्ल- सुकुमार-कंतरमणिज्ज उत्तरिज्जा सव्वौय सुरभिकुसुमसुंदररयित - पलंब - सोहंत-कंत विकसंत चित्तमाला वरचंदणचच्चिया तराभरणभूमि - 1. saM0 pA0 - परिंदे जाव मज्जणघराओ । 2. saM0 pA0 पुग्वाणुपुव्वि जाव संजमेणं । 3. saM0 pA0--अरहंताणं जाव तं गच्छामो । 4. एतेषं ( a, क ) : एतं णं ( ख ) ; एएणं (ता); द्रष्टव्यं भग0 6/136; o0 sU0 52 5. निस्साए जाव ( a, क ); निस्सेयसाए जाव (ख) 1 6. saM0 pA0-हट्ठ जाव पडिसुणेइ । 7. द्रष्टव्यं bha0 6 144 सूत्रस्य पादटिप्पणम् । 466 - 8. उग्विहिय ( a, क, ख ); वृत्तिकृता 'उपचितकटकानि' इति व्याख्यातम्, किन्तु अभ्यागमानां सन्दर्भे 'ओविय' इति पाठो युक्तोस्ति । द्रष्टव्यं 'नायाधम्मकहाओ' 111133 सूत्रस्य त्रयोदशं पादटिप्पणम् । 6. कंठसुमरगय ( a, क ); कंठसुमरगव ( ख ) 1 10. चीणंसुया ( a, क, ख ); वृत्तिकृता 'चीनांशुकं' एतत् पदं रयणभूसियंगी' अस्मात् पदात् पूर्वं व्याख्यातम् । Page #50 -------------------------------------------------------------------------- ________________ 470 दसाओ यंगी कालागरुधूवधूविया सिरी-समाणवेसा' बहूहिं खुज्जाहिं चिलातियाहिं जाव' महत्तरवंदपरिक्खित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छति ॥ 13. तए णं से सेणिए राया चेल्लणाए देवीए सद्धि धम्मियं जाणप्पवरं दुरूढे । 14. "तए णं तस्स सेणियस्स रण्णो धम्मियं जाणप्पवरं दुरूढस्स समाणस्स तप्पढमयाए इमे अट्ठ मंगलया पुरओ अहाणुपुवीए संपट्ठिया, तं झा-सोव्त्थिय्-सिरिव्च्छ्न्न्ण्दियाव्त्त्-vddhmaanng-bhddaasnn-kls-mcch-dppnnyaa| तयाणंतरं च णं पुण्णकलसभिंगारं दिव्वा य छत्तपडागा सचामरा सण-रइयआलोय-दरिसणिज्जा वाउद्धयविजयवेजयंती य ऊसिया गगणतलमणुलिहंती पुरओ अहाणुपुवीए स्ण्प्त्त्त्थिया। तयाणंतरं च णं वेरुलिय-भिसंत-विमलदंडं पलंबकोरंटमल्लदामोवसोभियं चंदमंडलणिभं समूसियं विमलं आयवत्तं पवरं सीहासणं वरमणिरयणपादपीढं सपाउयाजोयसमाउत्तं बहुकिंकर-कम्मकर-पुरिस-पायत्तपरिक्खित्तं पुरओ अहाणुपुवीए संपट्ठियं । तयाणंतरं च णं बहवे लट्रिग्गाहा कृतग्गाहा चामरग्गाहा पासग्गाहा चावग्गाहा पोत्थयग्गाहा फलगग्गाहा पीढग्गाहा वीणग्गाहा कूवग्गाहा हडप्पग्गाहा पुरओ अहाणुपुव्वीए स्ण्प्त्त्त्थिया। तयाणंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिणो जडिणो पिछिणो हासकरा डमरकरा दवकरा चाडुकरा कंदप्पिया कोक्कुइया किड्डकरा य वायंता य गायंता य णच्चंता य हसंता य भासंता य सासंता य सावेंता य रक्खंता य आलोयं च करेमाणा जयजयसदं पौंजमाणा पुरओ अहाणुपुव्वीए स्ण्प्त्त्त्थिया। तयाणंतरं च णं जच्चाणं तरमल्लिहायणाणं थासग-अहिलाण-चामर-गंडपरिमंडियकडीणं किंकरवरतरुणपरिग्गहियाणं अट्ठसयं वरतुरगाणं पुरओ अहाणुपुवीए संपट्ठियं । तयाणंतरं च णं ईसीदंताणं ईसीमत्ताणं ईसीतुंगाणं ईसीउच्छंगविसालधवलदंताणं कंचणकोसी-पविट्ठदंताणं कंचणमणिरयणभूसियाणं वरपुरिसारोहगसंपत्ताणं अट्ठसयं गयाणं पुरओ अहाणपुब्बीए संपट्ठियं । तयाणंतरं च णं सच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सणंदिघोसाणं सखिखिणीजालपरिक्खित्ताणं हेमवय-चित्त-तिणिस-कणग-णिज्जुत्तदारुयाणं कालायससुकयणेमि-जंतकम्माणं सुसिलिट्ठवतमंडलधुराणं आइण्णवर तुरगसुसंपउत्ताणं कुसलनरच्छेयसारहिसुसंपग्गहियाणं बत्तीसतोणपरिमंडियाणं 1. समावेसा (a, क, kh)| 4. saM0 pA0-सकोरटमल्लदामेणं छत्तेणं घरि2. o0 suu070| ज्जमाणेणं उववाइगमेणं नेयव्वं जाव पज्जु3. द्रुति (4); दुरूहति (ख); दुरुहति (ता) वासइ । Page #51 -------------------------------------------------------------------------- ________________ 471 सकंकडवडेंसगाणं सचावस रपहरणावरण भरिय जुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुवीए संपट्ठियं । तयानंतरं च णं असि सत्ति-कुंत तोमर-मूल-लौल- भिडिमाल- धणुपाणिसज्ज पायत्ताणीयं पुरओ अहाणुपुब्वीए संपट्ठियं ॥ दसमा दसा 15. तए णं से सेणिए राया हारोत्थय-सुकय- रइयवच्छे कुंडलौज्जो वियाणणे मौदित्तसिरए नरसीहे णरवई गरिदे णरवसहे मणुयरायवसभकप्पे अब्भहियं रायतेयलच्छी दिप्पमाणे धम्मियं जाणप्पवरं दुरूढ सकोरेंटमल्लदामेणं छत्तणं धरिज्जमाणेणं सेयवरचामराहिं उद्ध्रुव्वमाणीहि उद्धव्व माणोहि वेसमणे विव णरवई अमरवैसभाए इड्ढीए पहियकित्ती हय-गय-रह-पवरजोहक लियाए चाउरंगिणीए सेणाए समणुगम्ममाणमग्गे जेणव गुणसिलए चेइए तेणेव पहारेत्थ गमणाए । 16. तए णं तस्स सेणियस्स रष्णो भिभिसारस्स पुरओ महं आसा आसघरा उभओ पासि जागा नागधरा पिट्ठओ रहसंगेल्लि ॥ 17. तए णं से सेणिए राया भिभिसारे अब्भुग्गयभिंगारे पग्गहियता लियंटे ऊसवियसेयच्छत्ते पवीइयवालवीयणीए सव्विड्ढीए सव्वजुतीए सव्वबलेणं सव्वसमुदपणं सव्वादरेण सव्वविभूईए सव्वविभूसाए सव्वसंभमेणं सव्वपुप्फगंध मल्लालंकारेण सव्वतुडिय-सह-सण्णिणाएणं मह्या इड्ढीए मह्या जुईए महया बलेणं महया समुदएणं महया वरतुडियजमगसमगप्प । इएण संख- पणव- पडह भरि झल्लरि खरमु हि-हुडुक्कमुरय-मुइंग- दुदुहिणिग्घोसणा इयरवेणं रायगिहस्स णयरस्स मज्झमज्झेणं निगच्छइ । 18. तए णं तस्स सेणियस्स रण्णो रायगिहस्स नगरस्स मज्भमज्भेणं निग्गच्छमाणस्स बहवे अथत्थिया कामत्थिया भोगत्थिया लाभत्थिया किव्विसिया कारोडिया कारवाहिया संखिया चक्किया नंगलिया मुहमंगलिया वद्धमाणा पूसमाणया डियगणा ताहि इट्ठाहि कंताहि पियाहि मणुष्णाहि मणामाहिं मणाभिरामहिं हिययगम णिज्जाहि वग्गूहिं जयविजयमंगलसएहि अणवरयं अभिनंदता य अभित्ता य एवं वयासी-जय-जय गंदा ! जय-जय भद्दा ! भद्दं ते, अजियं जिणाहि, जियं पालयाहि, जियमज्भे व्साहि। इंदो इव देवाणं, चमरो इव असुराणं धरणो इव नागाणं, चंदो इव ताराणं, भरहो इव मणुयाणं, बहूइं वासाइं बहूई वाससयाई बहूई वाससहस्साइं बहूई वाससयस हस्साई अणहसमग्गो हट्टतुट्टो परमाउं पालयाहि इट्ठजणसंपरिवुडो रायगिहस्स णयरस्स अण्णेसि च बहूणं गामागर-णयरखेड-कब्बड- दोणमुह-मडंब पट्टण - आसम - निगम-संवाह-सण्णिवेसाणं आहेवच्चं पोरे - वच्चं सामित्तं भट्टित्तं महत्तरगत्तं ANA - ईसर सेगावच्चं कारेमाणे पालेमाणे महयाहय-नट्ट-गीय वाइय-तंती-तल-ताल-तुडिय-घण-मुइंगपडुप्पवाइयरवेणं विउलाई भोगभोगाई भुंजमाणे विहराहि त्ति कट्टु जय-जय सद्दं उजति ॥ 16. तए णं से सेणिए राया भिभिसारे नयणमालासहस्सेहिं पेच्छिज्जमाणे- पेच्छ्रिमाणे, हिययमालासहस्सेहिं अभिणं दिज्जमाणे- अभिणं दिज्जमाणे, मणो रहमाला सहस्से हि Page #52 -------------------------------------------------------------------------- ________________ 472 दसामो विच्छिप्पमाणे-विच्छिप्पमाणे, वयणमालासहस्सेहिं अभिथव्वमाणे-अभिथव्वमाणे, कंतिसोहागगुणेहिं पत्थिज्जमाणे-पत्थिज्जमाणे, बहूणं नरनारिसहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साइं पडिच्छमाणे-पडिच्छमाणे, मंजुमंजुणा घोसेणं आपडिपुच्छमाणे-आप डिपुच्छमाणे, भवणपंतिसहस्साई समैच्छमाणे-समैच्छमाणे रायगिहस्स णयरस्स मज्झमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव गुणसिलए चेइए तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासइ, पासित्ता धम्मियं जाणप्पवरं ठवेइ, ठवेत्ता धम्मियाओ जाणप्पवराओ पच्चोरुहै, पच्चोरुहिता अवहट्ट पंच रायकौहाइं, तं जहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीयणयं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ, (तं जहा-सचित्ताणं दवाणं विओसरणयाए अचित्ताणं दव्वाणं अविओसरणयाए एगसाडिय-उत्तरासंगकरणेणं चक्खप्फासे अंजलिपग्गहेणं मणसो एगत्तिभावक रणेणं) / समणं भगवं महावीरं तिक्खुत्तो आया हिण-पयाहिणं करेइ, करेता वंदै नमसइ, वंदित्ता नमंसित्ता तिविहाए पज्जुवासणाए प्ज्जुवासि। (तं जहा--काइयाए वाइयाए मान्न्सियाए। काइयाए-ताव संकुइयग्गहत्थपाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे प्ज्जुवासि। वाइयाए--जं जं भगवं वागरेइ एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छिय-पडिच्छियमेयं भंते ! से जहेयं तुब्भे वदह अपडिकूलमाणे पज्जुवासइ । माणसियाए-महयासंवेगं जणइत्ता तिव्वधम्माणुरागरत्तेदेग् पज्जुवासइ) ॥ 20. एवं चेल्लणावि जाव महत्तरगपरिक्खित्ता जेणेव समणे भगवं महावीरे तेणेव उवा गच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदति नमसति सेणियं रायं पुरओ काउंठितिया चेव' 'सपरिवारा अभिमहा विणएणं पंजलिकडा पज्जुवासति ॥ 21. तए णं समणे भगवं महावीरे सेणियस्स रण्णो भिभिसारस्स चेल्लणाए देवीए तीसे य महतिमहालियाए परिसाए---इसिपरिसाए मणिपरिसाए जतिपरिसाए देवपरि साए अणेगसयाए जाव' धम्मो खितो। परिसा प्द्दिग्या। सेणितो राया प्द्दिग्तो॥ निग्गंधाणं निग्गवीणं निदानकरण-पवं 22. 'तत्थ णं एगतियाणं" निग्गंथाणं निग्गंथीण य सेणियं रायं चेल्लणं देवि पासित्ताणं इमेयारूवे अज्झथिए ऽचितिए पथिए मणोगए संकप्पे समुप्पज्जित्था--अहो णं 1. कोष्ठकान्तर्वर्ती पाठः व्याख्यांशः प्रतीयते । याणं (ता)| 2. saM0 पा.--चेव जाव पज्जुवासति । 5. चेल्लणि (ता)| 3. o0 sU0 71.81 / 6. saM0 pA0-अज्झथिए जाव संकप्पे । 4. तत्थेगतियाणं (a, क, ख); तत्थ णं अत्थेगै Page #53 -------------------------------------------------------------------------- ________________ दसमा दसा 473 सेणिए राया महिड्ढीए' *महज्जुइए महब्बले महायसेदेग् महेसक्खे', जे णं ण्हाते कयबलिकम्मे कयकौय-मंगल-पायच्छित्ते सव्वालंकारभूसिते चेल्लणादेवीए सद्धिं ओरालाइं माणुस्सगाई भोगभोगाई भुंजमाणे विहरति । ण मे दिवा देवा देवलोगंसि, सक्खं खल अयं देवे। जति' इमस्स सुचरियस्स 'तव-नियम-बंभचेरवासस्स कल्लाणे फल वित्तिविसेसे अस्थि तं' वयमवि आगमेस्साई इमाइं 'एयारूवाई ओरालाई" माणुस्सगाई भोगभोगाई भुजमाणा विहरामो-सेत्तं साहू। अहो णं चेल्लणा देवी महिड्ढिया *महज्ज इया महब्बला महायसादेग् महेसक्खा", जा णं व्हाया कयबलिकम्मा2 'कयकौय-मंगल-पायच्छित्ता सवालकारविभूसिता सेणिएण रण्णा सद्धि ओरालाई" माणुस्सगाई भोगभोगाइं भंजमाणी विहरति । न मे दिट्ठाओ" देवीओ देवलोगम्मि, सक्खं खलु इयं देवी । जै इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि, तं वयमवि आगमिस्साई इमाई एयारूवाइं ओरालाई5 माणस्सगाई भोग भोगाई भुंजमाणीओ विहरामो--सेत्तं साहू" / / भगवओ निग्गंथाणं निग्गंथोणं संबोध-पदं 23. अज्जोत्ति ! समणे भगवं महावीरे ते बहवे निग्गंथा निग्गंथीओ य आमंतेत्ता एवं वदासि ---सेणियं रायं चेल्लणं देवि पासित्ता इमेतारूवे अज्झथिए'" चिंतिए पथिए 1. saM0 pA0-महिड्डीए जाव महेसक्खे । (वृपा)| 2. महण्णुभावे (ता); महासोक्खे (वृपा)| 6. x (a, क, ख); नायाधम्मकहाओ (1 / 16 / 3. इदं पदं अनेकेषु सूत्रेषु प्रयुक्तमस्ति । तत्र 113) 'तो गं' इति पाठो लभ्यते । क्वचित् 'जै' क्वचिच्च 'सई' इति प्रयोगो 7. आगमेस्साणं (ख, ता)| लभ्यते । प्रस्तुतसूत्रे 'जै' पदस्य द्विःप्रयोगो 8. एताइं ओरालाई एयारवाई (a, क, kh)| विद्यते । 'ता' प्रतौ प्रथमवारं 'जई' इति पदं 6. आदर्शषु अतोनन्तरं 'जाव' इति पदं नोप लभ्यते । द्वितीयवारं तथा अग्रे सर्वत्रापि 'सइ' लभ्यते । वृतिकृता अस्य सूचना कृतास्ति---- इति पदं प्राप्तमस्ति । 'अ, क, ख' आदर्शषु भोगभोगान् पूर्ववत् यावत्करणात् महड्डीया 28, 29, 30, 31, 32 सूत्रेषु 'सइ' इति पदं इत्यादि पदानि द्रष्टव्यानि । दृश्यते । चूणों 'सइ' इति पदं व्याख्यातमस्ति 10. saM0 pA0-महिड्डिया जाव म्हेस्क्खा। सतीत्ति सतः शोभनस्य वा । वृत्तौ 'जै' पद- 11. महाणुभागा (ता)| मस्ति व्याख्यातम् । नायाधम्मकहाओ 12. saM0 pA0-कयबलिकम्मा जाव sbaalNkaar। (13161113) 'jai' iti पदं दृश्यते । 'सइ' 13. ओरालाई जाव (a, क, kh)| पदस्य विभक्तिरपि चिन्त्नीयास्ति। 14. दिट्ठा (a, क, kh)| 4.X (a, क, kh)| 15. saM0 pA0-ओरालाई जाव विह्रामो। 5. तवनियमबंभचेरगत्तिफल वित्तिविसेसे (a, 16. साहणी (a, क, ख, वृ)| क, ख); तवनियमगुत्तिबंभचेरफल वित्तिविसेसे 17. saM0 pA0--अज्झत्यिए जाव समुप्पज्जित्था । Page #54 -------------------------------------------------------------------------- ________________ दसानों मणोगए संकप्पेदेग् समुपज्जित्था--अहो णं सेणिए राया महिड्ढीए' 'महज्जुइए महब्बले महायसे महेसक्खे, जे णं हाते कयबलिकम्मे कयकौय-मंगल-पायच्छित्ते सव्वालंकारभूसिते चेल्लणादेवीए सद्धि ओरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति । ण मे दिट्टा देवा देवलोगंसि सक्खं खलु अयं देवे॥ जति इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फल वित्तिविसेसे अत्थि, तं वयमवि आगमेस्साई इमाइं एयारूवाइं ओरालाई माणुस्सगाई भोगभोगाई भुंजमाणा विहरामो.-सेत्तं साहू। अहो णं चेल्लणा देवी महिड्ढिया 'महज्जुइया महब्बला महायसा महेसक्खा सुन्दरा', जा णं व्हाया कयबलिकम्मा कयकौय-मंगल-बायच्छित्ता सव्वालंकारविभूसिता सेणिएण रण्णा सद्धि ओरालाई माणुस्सगाई भोगभोगाइं भुंजमाणी विहरति । न मे दिट्ठा देवीओ देवलोगम्मि, सक्खं खलु इयं देवी। जै इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अत्थि, तं वयमवि आगमिस्साई इमाइं एयारूवाई ओरालाई माणुस्सगाई भोगभोगाई भुंजमाणीओ विहरामो -सेत्तं साहू । से नूणं अज्जो ! अत्थे समठे ? हंता अस्थि ॥ निग्गंथस्स माणुस्सभोगनिवाग (1)-पर्व 24. एवं खलु समणाउसो ! मए धम्मे पण्णत्ते-इणमेव निग्गंथे पावयणे सच्चे अणत्तरे पडिपुण्णे केवले संसुद्धे णेआउए सल्लगत्तणे सिद्धिमग्गे मत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे अवितहम विसंधी svvdukkhpphiinnmgge| इत्थं ठिया जीवा सिझं ति बुज्झंति मुच्चंति परिनिव्वायंति' सब्वदुक्खाणमंतं क्रेण्ति। जस्स णं धम्मस्स निग्गंथे सिक्खाए उवट्ठिए विहरमाणे पुरा दिगिछाए पुरा पिवासाए पुरा वातातवेहिं पुछे विरूवरूवेहि य परिसहोवसग्गेहिं उदिण्णकामजाए यावि विहरेज्जा । से य गरक्कमेज्जा" से य परक्कममाणे पासेज्जा-'से जे इमे भवंति" उग्गपुत्ता महामाउया", भोगपुत्ता महामाउया', एतेसि णं अण्णतरस्स अतिजायमा. णस्स वा निज्जायमाणस्स वा" पुरओ महं दासी-दास-किंकर-कम्मकर-पुरिस-पाय1. saM0 pA0--महिडीए जाव सेत्तं ! 7. दिगंछाए (ता); दुगिछाए (चू}| 2. saM0 pA0-महिडिया संदरा जाव सेत्तं । 8. पुरा पुढे (a, क, ता, चू) / 3. 22 सूत्रे एतत्पदं नैव दृश्यते । है. तावि (ता)| 4. 'ता' प्रती अनुस्वारान्त: पाठो दृश्यते । क्व- 10. परिक्कमेज्जा (ना) / चित् इणमेव निग्गंथं पा.वयणं' इत्यनुस्वारान्तं 11.4 (a. क, ख) ! दृश्यते (4) / 12. महासाउगा (वृ); महामाउगा (वृपा)| 5. अवितहमविसंधि (क); अवितध अविसंधी 13. अतोने वृत्तौ 'उभओ' इति पदं व्याख्यातमस्ति (a, ख); अवितथं अविसंधि (ता)| ---उभओत्ति उभयस्तेषां उग्रपूत्रादीनाम् । 6. परिनिव्वुडंति (ता)| Page #55 -------------------------------------------------------------------------- ________________ दसमा दसा 75 तपरिक्खित्तं' छत्तं भिंगारं गहाय निगच्छति । तदणंतरं च णं पुरतो मह आसा आसवरा' उभो पासिं नागा नागवरा' पिटुओ रहा रहवरा रहसंगल्लि' / से णं उद्धरियसेयच्छत्ते' अब्भुग्गभिंगारे पगहियतालियंटे पवियनसेयचामरवालवीयणीएं' अभिक्खणं अतिजातिय-णिज्जातिय-सप्पभासे पुश्वावरं च णं पहाते कयबलिकम्मे" कयकौय-मंगल-पायच्छित्ते सिरसा हाए कंठेमालकडे आविद्धमणिसुवण्णे कप्पियमालमौलिमौडबद्धसरीरे आसत्तोसत्तवग्धारित-सोणिसुत्त-मल्लदामकलावे अहत-वत्थ-परिहिए चंदणुक्खित्तगातसरीरे महतिमहालियाए" कूडागारसालाए महतिमहालयंसि 'सयणिज्जंसि दुहतो उन्नते मज्झे णतगंभीरे वण्णओ सव्वरातिणिएणं जोतिणा झियायमाणेणं इत्थीगुम्मपरिवुडे" महताहत-ण-गीतवाइय-तंती-तल-ताल-तुडिय-घण-मुइंग-मद्दल-पडप्पवाइयरवेणं" ओरालाई माणस्सगाइं भोगभोगाई भुंजमाणे विहरति । तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच अवुत्ता चेव अब्भठेति । भण सामो" ! किं करेमो ? कि आहरामो? कि उवणेमो ? किं आचेट्ठामो ? किं भे हियैच्छितं" ? किं भे आसगस्स सदति ? जं" पासित्ता निग्गथे निदाणं करेति--जै" इमस्स सुचरियस्स तव-नियम 1. पाइक्स (ता)| 12. महल्लियाए (ता)| 2. महा (a, क, ख) / 13. सीहाससि जाव (a, क, ख); अत्र व 3-4. 'ओवाइय' सूत्रे (sU0 66) 'आस्घ्र्। णाग- पदस्य कापि सार्थकता न दृश्यते । द्रष्टव्यं सुयधरा' इति पाठः स्वीकृतोस्ति । 'आसवरा गडो (222131) / वृत्तावपि 'शयनीये' इति णागबरा' इति पाठान्तरमस्ति । व्याख्यातमस्ति तथा तत्र उड्रितानि विशेष5. रधा रधवरा (ता)| णानि 'शयनीयस्य दृश्यन्ते । द्रष्टव्यं नाया6. संगिल्ली (a, क, ख); रधसंगिल्ली धम्मकहाओ (111118) वृत्तिकारस्य सम्मु खीने आदर्शपि एवं पाठः आसीत्--उभयो 7. ओरिय' (a, क, ख); ऊसवियसेयच्छत्ते विम्बोयणे दुहओ उपणए मझे नय-गंभीरे (o0 sU0 67) / व्न्न्न्नो। 8. तालयंटे (ता)| 14. इत्थीगुम्मसद्धि संपरिबुडे (ता)॥ 1. वीतिज्जमाणसेय (ता)| 15. अतोने चूणों 'घणवाइतं'-घणा मेघा, तेसि 10. सप्पभास पुवावरं (क, ख); सप्पभा सपु- निग्धोसो मेघरव इत्यर्थः इति व्याख्यातमस्ति । व्वावरं (वृ)| 16. अवुत्तगा (ता)| 11. 'ब, क,ख' प्रतिषु अतः 'सरीरे' इति पद- 17. देवाणुप्पिया (a, क, kh)| पर्यन्तं संक्षिप्तपाठोस्ति-'कयबलिकम्मे जाव 18, चूणौं एतद् व्याख्यातं नास्ति । सव्वालंकारभूसिते' / वृत्ती-सिरसा पहाए 16. हियं इच्छियं (k)| आविद्धमणिसुवण्णे कप्पियमालमौलिमौह- 20. 'जं' इति कर्मपदस्य 'एतेसि अण्णतरस्स' अनेन बद्धसरीरे आसत्तोसत्त' इति वाक्यानि व्याख्या- योग: कार्यः । / तानि नैव dRshyte। 21. सइ (a, क, kh)| Page #56 -------------------------------------------------------------------------- ________________ 47E दसामो बंभचरेवासस्स 'कल्लाणे फल वित्तिविसेसे अत्थि, तं अहमवि आगमिस्साई इमाई एयारूवाइं ओरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरामि--सेत्तं साहू । एवं खलु समणाउसो! निग्गथे निदाणं किच्चा तस्स ठाणस्स अणालोइयप्पडिक्कते' कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवति'--- महिडिढएसु जाव चिरट्टितीएसु । से णं तत्थ देवे भवति महिड्ढिए जाव भुंजमाणे विहरति । से णं ताओ देवलोगातो आउक्खएणं 'भवक्खएणं ठितिक्खएणं" अणंतरं चयं चैत्ता से जे इमे भवंति उग्गपुता महामाउया, भोगपुत्ता महामाउया', एतेसि णं अण्णतरंसि कुलंसि पुत्तत्ताए पच्चायाति । से णं तत्थ दारए भवति-सुकुमालपाणिपाए जाव सुरूवे । तए णं से दारए उमुक्कबालभावे विण्णय-परिणय मित्ते जोव्वणगमणु नत्ते सयमेव पेतियं दायं पडिवज्जति । तस्स णं अतिजायमाणस्स' वा निज्जायमाणस्स वा पुरओ महं दासी-दास-किंकर-कम्मकर-पुरिस-पायत्तपरिक्खित्तं छत्तं भिंगारं गहाय निगच्छति जाव किं भे आसगस्स सदति ? तस्स णं तहप्पगारस्म पुरिसजातस्स तहारूवे समणे वा माहणे वा उभओ कालं केवलिपण्णत्तं धम्ममाइक्खेज्जा ? हंता आइक्खेज्जा। 1. saM0 पाओम्-तं चेक जाव साहू ! 2. वृत्तौ अस्य स्थाने एतादृशः पाठो दृश्यते अणालोइय अपडिक्कमिय अकरणयाए अणब्भुट्रिय अहारियं पायच्छितं तवोकम्मं अपडि. वज्जिय द्रष्टव्यं ThA0 33338 / अणालोइत्ता अकरणए अणुब्भुट्टित्ता (ता)! 3. भवंति (a, क, ता, वृ) / प्राकृतव्याकरणे (हैम0 8 / 3 / 45,48) तुच् प्रत्ययान्तस्य 'उववत्ता उववत्तारो' इति रूपदयं भवति । 'उववत्तारो' इति पदं संस्कृतदृष्ट्या बहुवचनान्तं मत्वा अस्याग्रे 'भवंति' इति क्रियापदं प्रचलितमभूत् स्थानाङ्ग (10) प्येवमस्ति । तत्र वृत्तिकृता एवं टिप्पणी कृता-'उववत्तारो' त्ति वचनव्यत्ययादुपपत्ता भवतीति । भगवती (2180) वृत्तावपि एव मेव दृश्यते-प्राकृतशैल्या उपपत्ता भवतीति दृश्यम् । प्रस्तुतसूत्रस्य 'ख' संकेतिते प्रयुक्तादर्श 'भवति' इति क्रियापदं लभ्यते । अत्र कर्तृपदं एकवचनान्तमस्ति तेन 'उववत्तारो भवति' इति पाठः स्न्ग्ग्च्छ्ते। 4. ThA0 8 / 10 / 5. अयं पाठः अनेकस्थाने अनेकरूपेण संक्षिप्तीकृतोस्ति यथा प्रस्तुतसूत्रे देवे भवति महिड्डिए जाव चिरद्वितीए । 25 सूत्रे देवे भवति जाव भुजमाणे विहरति । 26 सूत्र देवे भवति महिडेइ जाव विहरति । 27 सूत्रे देवे भवति महिड्विर जाव चैत्ता । 28 सूत्र महिड्डिएसु जाव पभासेमाणे । 26 सूत्र 'तं चेव जाव सव्वं' / एवं--30 सूत्रे तं चेव जाव विहरति । 31 सूत्र देवत्ताए उववत्तारो भवंति जाव कि ! 32 सूत्रे सव्वं तं चेव जाव से न्न्ण्'| अस्य पूर्तिः एकस्मादेव सूत्राद जायते । द्रष्टव्यं ठाणं 8.10 / एतेन कारणेन अस्य ग्रहणं महिटिए जाव भुंजमाणे विहरति इति एक रूपमेवकृतम् । 6. ठितिक्खएणं (a, क); ठितिक्खएणं भवक्ख एणं (दू)| 7. पुमत्ताए (ता)| 8. o0 sU0 143 / 1. ऐआयमाणस्स (ता)| 10. पुरओ जाव (a, क, kh)| Page #57 -------------------------------------------------------------------------- ________________ दसमा दसा से णं भंते ! पडिसुणेज्जा? णो इणठे समत्थे', अभविए णं से तस्स धम्मस्स स्व्न्न्याए। से य भवैमहिच्छे महारंभे महापरिग्गहे अहम्मिए जाव' आगमिस्साणं दुल्लहबोहिए यावि भ्व्। एवं खलु समणाउसो ! तस्स णिदाणस्स इमेतारूवे पावए' फलविवागे जं णो संचाएति केवलिपण्णत्तं धम्म पडिसुणेत्तए । / निग्गंथीए माणुस्सभोगनिदाण (2)-पवं 25. एवं खलु समणाउसो ! मए धम्मे पण्णत्ते-इणमेव निग्गथे पावयणे ऽसच्चे अणुत्तरे पडिपुणे केवले संसुद्धे णेआउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गं वितहमविसधा smvdukkhpphiinnmgg| इत्थं ठिया जीवा सिझति बुझंति मुच्चंति परिनिव्वायंतिदेग् सव्वदुक्खाणमंतं करेंति । जस्स णं धम्मस्स निग्गंथी सिक्खाए उवट्ठिया विहरमाणी पुरा दिगिंछाए पुरा पिवासाए पुरा वातातवेहिं पुट्ठा, विरूवरूवेहि य परिसहोवसग्गेहि उदिण्णकामजाया यावि विहरेज्जा । सा य परक्क मेज्जा । सा य परक्कममाणी पासेज्जा-से जा इमा इत्थिया भवति-एगा एगजाया 'एगाभरण-पिहाणा. तेल्लपेला" इव" सुसंगोपिता" चेलपेला" इव सुसंपरिग्गहिया र्य्न्न्क्र्ण्द्द्ग्स्मान्ना। तीसे णं अतिजायमाणीए5 वा निज्जायमाणीए वा पुरओ महं दासी-दास-किंकर-कम्मकरपरिस-पायत्तपरिक्खित्तं छत्तं भिंगारं गहाय निगच्छति जाव कि" भे आसगस्स सदति ? जं पासित्ता निग्गंथी निदाणं करेति-जै इमस्स सुचरियस्स तव-niyama'baMbhaceravAsassa कल्लाणे फल वित्तिविसेसे अत्थि, तं अहमवि आगमिस्साई इमाइं एयारूवाइं ओरालाई माणुस्सगाई भोगभोगाईदेग् भुंजमाणी विहरामि"-- सेत्तं साहू"| 1. सम? (ता)| 11. तेल्लकेला (ता); तेलकेला (वृपा)| 2. समणयाए (ता)| 12. इवा (a, क, kh)| 3. sU0 2 / 2 / 58-61 / 13. सुसंगोफिया (ता)| 4. दुलभबोही (ता)| 14. चेडपेला (ता)| 5. तं एवं (a, क, ख, ता)| 15. ऐयाइमाणीए (ता)| 6.4 (a, क); पाव (kh)| 16. दसा0 10 ॥ 24 ॥ 7. पण्णत्ते तं जहा (a, क, kh)| 17. किं वा (ता)| 8. saM0 पा.---पावयणे जाव सम्वदुक्खाणमंतं । 18. saM0 pA0नियम जाव भुंजमाणी । 9. उत्तिन्न (ता)| 16. विहरिस्सामि (ता)| 10. एगाभरणा पिहणा (a, क); एमाभरणा 20. साहूणी (a, क, ख) / एगपणिधाणा (ता)| Page #58 -------------------------------------------------------------------------- ________________ साबो एवं खल समणाउसो ! निग्गंथी निदाणं किच्चा तस्स ठाणस्स अणालोइयपडिक्कंता' कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारा भवत्ति-महिढिएसु जाव चिरद्वितीएसु । साणं तत्थ देवे भवति--महिड्ढिए जाव' भुंजमाणे विहरति । से णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चैत्ता 'से जे इमे भवंति उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया', एतेभि णं अण्णतरंसि कुलंसि दारियत्ताए पञ्चायाति । सा णं तत्थ दारिया भवतिसूकुमालपाणिपाया जाव' सुरूवा । तते णं तं दारियं अम्मापियरो उम्मक्कबालभावं विण्णय-परिणयमेत्तं जोव्वणगमणुपत्तं पडिरूवेणं सुक्केणं 'पडिरूवेणं स्वेणं" पडिरूवस्स भत्तारस्त भारियत्ताए dlyNti। sA णं तस्स भारिया भवति-एगा एगजाता 'एगाभरण-पिहाणा तेल्लपेला इव सुसंगोपिता चेलपेला इव सुसंपरिग्गहिया' रयणकरंडगसमाणा । तीसे गं अतिजायमाणीए वा निज्जायमाणीए वा पुरतो महं दासी-दास-किंकर-कम्मकर-पुरिस-पायत्तपरिक्खित्तं छत्तं भिंगारं गहाय निगच्छति जाव कि मे आसगस्स सदति ? तीसे णं तहप्पगाराए इत्थियाए तहारूवे समणे वा माहणे वा उभो कालं केवलिपण्णत्तं धम्म आइक्खेज्जा? हंता आइक्खेज्जा। साणं भंते ! पडिसुणेज्जा? णो इणठे समत्थे, अभाविया णं सा तस्स धम्मस्स सवणयाए । सा च भवति--- महिच्छा महारंभा महापरिग्गहा अहम्मिया जाव" आगमिस्साए दुलभबोहिया यावि भवति । एवं खलु समणाउसो ! तस्स निदाणस्स इमेतारूवे पावएर फलविवागे, 'जं णो" संचाएति केवलिपण्णत्तं धम्म पडिसुणेत्तए । निग्गंधस्स इत्योभवनिवाण (3)-पदं 26. एवं खलु समणाउसो । मए धम्मे पण्णत्ते-इणमेव" निग्गंथे पावयणे *सच्चे अणुत्तरे 1. अणालोइत्ता अपडिक्कंता (क); अणालोएत्ता एतादृशः पूरकः पाठः क्वापि नोपलभ्यते । जाव अपरिवज्जित्ता (ता) / तेन ते पाठान्तररूपेण स्वीकृते । 2. से (ता)| 8. जाव (a, क, kh)| 3. त्था08|10; द्रष्टव्यं दसा0 1024 सूत्रस्य 6. केवलियं (ता)| पादटिप्पणम् । 10. समणयाए (ता)| 4. सा (a, क, kh)| 11. जाव दाहिणगामिए नेरइए (म, क, ख); 5. o0 sU0 143 // जाव दाहिणगामिणीए नेरइए (ता); sU06. X (a, k)| 2 / 2 / 58-61 / 7. saM0 pA0-एगजाता इट्टा कंता जाव रयण 12. पाव (a, क, kh)| 13. जण्णो (ता)| करंगसमाणा; एतस्यैव सूत्रस्य एतत् तुल्ये 14. इणामेव (kh)| पूर्वालापके 'इदा कंता' एते पदेन स्तः । 15. सं.पा.-पावय तह चेव । Page #59 -------------------------------------------------------------------------- ________________ दसमा दसा 479 पडिपुण्णे केवले संसुद्धे णेआउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे अवितहमविसंधी सव्वदुक्खप्पहीणमग्गे इत्थं ठिया जीवा सिझंति बुज्झति मच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति । जस्स णं धम्मस्स निग्गंथे सिक्खाए उवट्टिते विहरमाणे पुरा दिगिंछाए' "पुरा पिवासाए पुरा वातातवेहिं पुढे, विरूवरूवेहि य परिसहोवसग्गेहिं उदिण्णकामजाए यावि विह्रेज्जा। से य परक्कमेज्जा 1 से य परक्कममाणे पासेज्जा से जा इमा इथिका भवति-एगा एगजाता' 'एगाभरण-पिहाणा तेल्लपेला इव सुसंगोपिता चेलपेला इव सुसंपरिग्गहिया जाव' किं भे आसगस्स सदति ? / जं पासित्ता निगथे निदाणं करेति--दुक्खं खलु पुमत्तणए, 'से जे इमे भवंति उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया', एतेसि गं अण्णतरेसु उच्चावएस 'महासमरसंगामेसु" उच्चावयाइं सत्थाई उरंसि चेव पतंति,' तं दुक्खं खलु पुमत्तणए, इत्थितणयं साहू । जै इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फल वित्तिविसेसे अत्थि तं अहमवि' आगमेस्साई इमेयारूवाइं ओरालाई इत्योभोगाइं भुंजिस्सामि--से तं साहू। एवं खलु समणाउसो ! निग्गंथे निदाणं किच्चा तस्स ठाणस्स अणालोइयपडिक्कते कालमासे कालं किच्चा अण्णतरेसु'' 'देवलोएस देवत्ताए उववत्तारो भवति-महिडिढएस जाव चिरट्रितोएस0 / से णं तत्थ देवे भवति-महिडिढए जाव भंजमाणे विहरति" / से गं ताओ देवलोगाओ आउवखएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चैत्ता 'से जे इमे भवंति उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया', एतेसि णं अण्णतरंसि कुलंसि दारियत्ताए पञ्चायाति"] 'सा णं तत्थ दारिया भवति--सुकुमालपाणिपाया जाव सुरुवा' / तते णं तं दारियं" 'अम्मापियरो उम्मुक्कबालभावं विण्णय-परिणयमेत्तं जोवणगमणुपत्तं पडिरूवेणं सुक्केणं पडिरूवेणं रूवेणं पडिरूवस्स भत्तारस्स भारियत्ताए दलयंति । साणं तस्स भारिया भवति-एगा एगजाता 'एगाभरण-पिहाणा तेल्लपेला इव सुसंगोपिता चेलपेला 1.saM0 pA0-दिगिछाए जाव से य । रसामो (ता)| 2.सं.पा.-एगजाता जाव कि मे। 6. अणालोइय अपडिक्कते जाव अपडिवज्जित्ता 3. दसा0 10 ॥ 25 ॥ (ख); अणालोएत्ता जाव पडिवज्जेत्ता 4. महासंगामेसु (क) 5. पडिसंवेदेति (a, क, ख); पडिसंवेएंति 10. saM0 pA0 अण्णतरेसु जाव से तं । (ता); एतत् पदं वृत्त्याचारेण स्वीकृतम् । 1. द्रष्टव्यं दसा. 1024 सूत्रस्य पादटिप्पणम् । 'पडिसंवेदेति' इति क्रियापदस्य कर्ता नव 12. saM0 pA0-याउक्खएणं जाव अण्णतरंसि । दृश्यते । 13. सं.पा.-.-पच्चायाति जाव तते णं । 6. क्यमवि (a, क, ख, ता)| 14. saM0 pA0-दारियं जाव भारियत्ताए । 7. बागमेस्साणं जाव (kh)| 15. saM0 pA0- एगजाता जाव तहेव मव्वं भाणि8. मुंजिस्सामो (a, क, ख); भुंजमाणे विहरि यव्वं । Page #60 -------------------------------------------------------------------------- ________________ दसाबो इव सुसंपरिग्गहिया रयणकरंडगसमाणा' / तीसे णं अतिजायमाणीए वा' *निज्जायमाणीए वा पुरतो महं दासो-दास-किंकर-कम्मकर-पुरिस-पायत्तपरिक्खित्तं छत्तं भिगारं गहाय निगच्छति जाव' किं भे आसगस्स सदति ? 'तीसे गं" तहप्पगाराए इत्थिकाए तहारूवे समणे वा माहणे वा' 'उभओ कालं केवलिपण्णत्तं धम्म आइक्खेज्जा? हंता आइक्खेज्जा। सा गं भंते ! पडिसणेज्जा ? णो इणठे समठे, अभविया णं सा तस्स धम्मस्स सवणयाए । सा य भवतिमहिच्छा महारंभा महापरिग्गहा अहम्मिया जाव' आगमिस्साए दुल्लभबोहिया यावि भ्व्ति। एवं खलु समणाउसो ! तस्स निदाणस्स इमेतारूवे पादए फलविवागे, जं णो संचा एति केवलिपण्णत्तं धम्म पडिसुणेत्तए । / निगंथीए पुरिसमवणनिदाण (4)-पवं 27. एवं खलु समणाउसो ! मए धम्मे पण्णत्ते- इणमेव निग्गथे पावयणे ऽसच्चे अण त्तरे पडिपुण्णे केवले संसद्धे णेआउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निजाणमग्गे निव्वाणमग्गे अवितहमविसंधी svvdukkhpphiinnmgge| इत्थं ठिया जीवा सिझति बुज्झति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति । जस्स णं धम्मस्स निग्गंथी सिक्खाए उवट्ठिता विहरमाणी पुरा दिगिछाएं *पुरा पिवासाए पुरा वातातवेहि पुट्ठा, विरूवरूवेहिं य परिसहोवसग्गेहिं उदिण्णकामजाता यावि विहरेज्जा । सा य परक्कमेज्जा । सा य परक्कममाणी पासेज्जा--'से जे इमे भवंति उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया", 'एतेसि णं अण्णतरस्स अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासी-दास-किंकरकम्मकर-पुरिस-पायत्तपरिक्खित्तं छत्तं भिंगारं गहाय निगच्छति जाव" कि भे आसगस्स सदति ? जं पासित्ता निग्गंथी निदाणं करेति-दुक्खं खलु इत्थित्तणए दुस्संचाराई गामतराई जाव" सण्णिवसंतराई । से जहानामए अंबपेसियाति वा अंबाडगपेसियाति वा मातुलुंगपेसियाति वा मंसपेसियाति" वा उच्छृखंडियाति वा संबलिफालियाति" 1. saM0 pA0--अतिजायमाणीए वा जाव किं भे। 10. x (a, k)| 2. दसा0 10 ॥ 24 ॥ 11. सं. पा.-महामाउया जाव किभे । 3. अह णं भंते (ता)| 12. दसा0 10124 / 4. saM0 pA0-माहणे वा जाव णं प्द्दिसुन्नेज्जा। 13. o0 sU0 86 / 5. sU0 2 / 2 / 58-61 / 14. वृत्तौ 'से जहानामए' इत्यन्तरं 'मंसपेसिया' 6. तं एवं (a, क, kh)| इति पदं व्याख्यातमस्ति । 'ता' प्रतावपि 7. फलविवागे भवति (a, क, ख, ता)| इत्यमेव पाठविन्यासो दृश्यते---मंसपेसियाइ 8. saM0 pA0--पावयणे सेसं तं चेव जाव jss। vA अंब अंबाडय माउलिण्ग्पेसियाइ। 6. saM0 पा.-दिगिछाए जाव उदिन्न्न्न्काम्जाता। 15. संवलिवालियाइ (ता)| Page #61 -------------------------------------------------------------------------- ________________ 481 दसमा दसा वा बहुजणस्स आसायणिज्जा पत्थणिज्जा' पीहणिज्जा अभिलसणिज्जा एवामेव इत्थकावि बहुजणस्स आसायणिज्जा' 'पत्थणिज्जा पीहणिज्जा अभिलसणिज्जा, तं दुक्खं खलु इत्थित्तणए, घुमत्तणए' साहू । जै इमस्स सुचरियस्स तव-नियम*बंभचेरवासस्स कल्लाणे फलवित्तिविसेसे' अत्थि तं अहमवि आगमेस्साई 'इमेयारूबाई ओरालाई भोगभोगाई" भुंजिस्सामि' से त्तं साहू । एवं खलु समणाउसो ! निग्गंधी निदाणं किच्चा तस्स ठाणस्स अणालोइयपडिककंता" कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवतिमहिड्दिए जाव चिरद्वितीएसु । सा णं तत्थ देवे भवति -- महिड्दिए जाव' 'भुजमाणे विहरति । से णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अनंतरं चयंदेग् चैत्ता, 'से जे इमे भवंति उग्गपुत्ता" "महामाज्या, भोगपुत्ता महामाउया', एतेसि णं अण्णतरंसि कुलंसि पुत्तत्ताए" पच्चायाति । से णं तत्थ दारए भवति - सुकुमालपाणिपाए जाव सुरूवे । तए णं से दारए उम्मुक्क बालभावे विण्णय-परिणयमित्ते जोव्वणगमणुपत्ते सयमेव पेतियं दायं पडिवज्जति । तस्स णं अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासी- दास- किंकरकम्मकर- पुरिस-पायत्तपरिक्खित्तं छत्तं भिगारं गहाय निगच्छति जाव किं भे आसगस्स सदति ? तस्स णं तहप्पगारस्स पुरिसजातस्स" "तहारूवे समणे वा माहणे वा उभओ कालं केवलिपण्णत्तं" धम्ममाइवखेज्जा ? हंता आइक्खेज्जा । से गं भंते ! पडिसुणेज्जा ? नो इट्ठे समत्थे, अभविए णं से तस्स धम्मस्स सवणयाए । से य भवै -- महिच्छे" "महारंभे महापरिग्गहे अहम्मिए जाव" आग मिस्साणं दुल्लहबोहिए यावि भवति । 1. पिच्छपिज्जा (ता) | 2. saM0 pA0-- आसायणिज्जा जाव अभिलस णिज्जा । 3. पुरिसक्षणयं ( ता ) / 4. saM0 pA0--तवनियम जाव अत्थि । 5. इमाई एथारूवाई पुरिसभोगभोगाई ( ख ) / 6. भुंजमाणे विहरिस्सामो ( क ) ; भुंजमाणी विहरिस्साम (ता) | 7. अणालोइयमपडिक्कता ( अ ) ; अणालोइय refsakaMtA जाव अपडिवज्जेत्ता ( क ) ; अणालोइयमपडिक्कता जाव अपडिवज्जेत्ता ( ख ) ; अणालोइयपडिक्कता जाव अपडिव - ज्जित्ता (ता) | 8. saM0 pA0 - महिड्डिए जाव चैता । 6. द्रष्टव्यं दसा0 10 24 सूत्रस्थ पादटिप्पणम् । 10. saM0 pA0 - उग्गपुत्ता तहेव दारए जाव किं भे । 11. पुमत्ताए (ता) / 12. saM0 pA0 - पुरिसजातस्स जाव अभविए । 13. केवलियं (ता) / 14. saM0 pA0 महिच्छे जाव दाहिणगामिए जाव दुल्लभबोहिए । 15. sU0 2258-61 / Page #62 -------------------------------------------------------------------------- ________________ 482 दसायो एवं खलु' 'समणाउसो ! तस्स' निदाणस्स इमेतारूवे पावए फलविवागे, जंणो संचाएति केलिपण्णत्तं धम्मदेग् पडिसुणेत्तए । / निग्गंथ-निग्गंथीए परदेवीपरिचारणानिदाण (5)-पदं 28. एवं खलु समणाउसो ! मए धम्मे पण्णत्ते-इणमेव निग्गंथे पाक्यणे ऽसच्चे अणुत्तरे पडिपुण्णे केवले संसुद्धे गेआउए सल्लगत्तणे सिद्धिमग्गे मत्तिमग्गे निजाणमग्गे निव्वाणमग्गे अवितहमविसंधी सव्वदुक्ख पहीणमग्गे । इत्थं ठिया जीवा सिझति बुज्झति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति । जस्स णं धम्मस्स निग्गंथो वा निग्गंथी वा सिक्खाए उवदिए विहरमाणे पुरा दिगिछाएं 'पुरा पिवासाए पुरा वातातवेहिं पुढे, विरूवरूवे हि य परिसहोवसम्गेहि उदिण्णकामभोगे यावि विहरेज्जा । से य परक्कमेज्जा । से य परक्कममाणे माणस्सेहि कामभोगेहि निव्वेयं गच्छेज्जा-माणस्सगा खल कामभोगा अधवा अणितिया असासता सडण-पडण-विद्धंसणधम्मा उच्चार-पासवण-खेल-सिंघाण-वंत-पित्त-सुक्कसोणियसमुब्भवा दुरुय-उस्सास-निस्सासा दुरुय-मुत्त-पुरीसपुण्णा वंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्स विप्पजहणिज्जा । संति उडद देवा देवलोगंसि । ते णं तत्थ अण्णेसिं देवाणं देवीओ अभिमुंजिय-अभिजुजिय परियारेति, अप्पणिच्चियाओ देवीओ अभिजुजिय-अभिजु जिय परियारेति, अप्पणामेव अप्पाणं विउवित्ता-विउवित्ता परियारेति । जति इमस्स सरियस्स तव *नियम-बंभचेरवासस्स कल्लाणे फल वित्तिविसेसे अस्थि तं* अहम वि आगमेस्साई इमाइं एतारूवाइं दिव्वाइं भोगभोगाइं भुंजमाणे विहरामि-से तं साह । एवं खल समणाउसो ! निगंथो वा निग्गंथी वा निदाणं किच्चा तस्स ठाणस्स अणालोइयपडिक्कते कालमासे कालं किच्चा अण्णतरेस देवलोगेस देवत्ताए उववत्तारो भवति-महिड्ढिएस् जाव चिरद्वितीएस । से णं तत्थ देवे भवति महिड्ढिए जाव भुंजमाणे विहरति । से णं तत्थ अण्णेसिं देवाणं देवीओ" 1. saM0 pA0-खलु जाव पडिसुणित्तए । 6. अवस्सं विप्पजहणिज्जा (a, क) ! 2. जस्स (ता)| 7. अप्पणा चेव (a, क, ख, ता)| 3. saM0 pA0-पावयणे तहेव । 8. saM0 pA0-तव तं चेव सव्वं भाणियध्वं जाव 4. saM0 pA0-दिगिछा जाव उदिन्न्न्न्काम्भोगे। वयमवि । 5. अतः 'संति ur3अद' पर्यन्तं 'ता' प्रतौ इत्थं 6. भवंति तं जहा (a, क, kh)| पाउभेदोस्ति-माणुस्साणं खलु कामभोगा 10. द्रष्टव्यं दसा0 1024 सूत्रस्य पादटिप्पणम् । असूई असासया वंतासिवा पित्तासिवा खेला- 11. saM0 pA0--अण्णं देवं अण्णं देवि तं चेव जाव सिवा सोणियासवा दुरुवउस्मासनिस्सासा परियारेति; आदर्शषु 'अण्णं देवं अण्णं देवि' दुरुवमुत्तपुरीसपूतिवाहपडिप्पुना उच्चार- इति पाठो लभ्यते, किन्तु निदानकाले अस्माद् पासवणखेलसिंघाणगवंतपित्ता सुक्कसोणिय- भिन्नोस्ति पाठः । उभयत्रापि पाठसादृश्यमुचितं मिज्जसंभवा अधुवा अणि यया सडणविद्धं- स्यात्, तेन आदर्शगतः पाठः पाठान्तरत्वेन सणधम्मा पुरंधणं अवस्सं विप्पजहणिज्जा स्वीकृतः । संति खलु सुहं । Page #63 -------------------------------------------------------------------------- ________________ दसमा दसा * * अभिजुंजिय- अभिजुंजिय परियारेति, अप्पणिचियाओ देवीओ अभिजुंजियाभिजुंजिय परियारेति, अप्पणामेव अप्पाणं विउव्वित्ता- विउव्वित्ता परियारेति । सेणं तातो देवलोग्2आतो' 'आउक्खएणं भवक्खएणं ठितिक्खएणं अनंतरं चयं चैता 'से जे इमे भवंति उग्गपुत्ता महामाया, भोगपुत्ता महामाउया,' एतेसि णं अण्णतरं सि कुलं सि पुमत्ताए पच्चायाति । से णं तत्थ दारए भवति सुकुमालपाणिपाए जाव सुरूवे । तए णं से दारए उम्मुक्कबालभावे विणय-परिणयमित्ते जोव्वणगमणुपत्ते सयमेव पेतियं दायं पडिवज्जति । तस्स णं अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासी दास-किंकर -कम्मकर- पुरिस पायत्त परिक्खित्तं छत्तं भिगारं गहाय निगच्छति' जाव' किं भे आसगस्स सदति ? तस्स णं तपगारस्स पुरिसजातस्स तहारूवे समणे वा माहणे वा' 'उभओ कालं केवलिपण्णत्तं धम्ममाइक्खेज्जा ? हंता आइक्खेज्जा । से णं भंते ! पडिसज्जा ? हंता" पडिसणेज्जा । से णं भंते! सद्दहेज्जा पत्तिएज्जा रोएज्जा ? नो इणट्ठे समट्ठे, अभविए णं से तस्स धम्मस्स सद्दहणयाए * " पत्तियाए' रोयणाए । सेय भवति महिच्छे' 'महारंभ महापरिग्गहे अहम्मिए जाव' 'आगमेस्साए दुल्लहबोहिए यावि भवै । एवं खलु समणाउसो ! तस्स निदाणस्स इमेतारूबे पावए फल विवागे, जं जो संचाएति केवलिपण्णत्तं धम्मं सहित्तए वा पत्तैत्तए वा रोइत्तए वा ॥ निगांथ-निग्गंथीए सगदेवीपरिचारणानिवाण (6)-पवं 26. एवं खलु समणाउसो ! मए धम्मे पण्णत्ते'--' इणमेव निग्गंथे पावयणे सच्चे अणुत्तरे पडिपुणे केवले संसुद्धे आउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जामगे निव्वाणमग्गे अवितहमविसंधी सन्वदुक्ख पहीणमग्गे । इत्थं ठिया जीवा सिज्यंति बुज्भंति मुच्चति परिनिव्वायंति सव्वदुक्खाणमंत करेंति । जस्स णं धम्मस्स निग्गंथो वा निम्गंधी वा सिक्खाए उर्वाट्ठिए विहरमाणे पुरा दिगिछाए पुरा विवासाए पुरा वातातहिं पुट्ठे, विरूवरूवेहि य परिसहोवसग्गेहि उदिष्णकामभोगे यावि विहरेज्जादेग् । से य परक्कमेज्जा से य परक्कममाणे ऽमाणुस्सएसु कामभोगेसु" निव्वेदं 1. saM0 pA0 - देवलोगाओ तं चैव पुमत्ताए जाव कि भे । 43 2. दसा0 10 24 / 3. saM0 pA0 --- माहणे वा जाव पडिसुणेज्जा । 4. saM0 pA0-- सद्दहणयाए जाब रोयणाए । 5. x ( a, क, ख ) 1 6. saM0 pA0 - महिच्छे जाव आगमेस्साए । 7. sU0 2/2/58-61 / 8. saM0 pA0--पण्णत्ते तं चैव । C. माणुस्सएहि कामभोगेहि ( ता ) ! Page #64 -------------------------------------------------------------------------- ________________ 454 दसामो गच्छेजा-माणुस्सगा खलु कामभोगा अधवा अणितिया' असासता सडण-पडणविद्धंसणधम्मा उच्चार-पासवण-खेल-सिंघाण-वंत-पित्त-सूक्क-सोणियसमब्भवा दुरुय-उस्सास-निस्सासा दुरुय-मुत्त-पुरीसपुण्णा वंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्स विप्पजहणिज्जा । संति उड्ढे देवा देवलोगंसि । ते णं तत्थ णो अण्णं देवं णो अण्णं देवि अभिजुजिय-अभिजुजिय परियारेति, अप्पणामेव' अप्पाणं विउविय-विउव्विय परियारेति । जै इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फल वित्तिविसेसे अस्थि, तं अहम वि आगमेस्साई इमाई एतारूवाइं दिव्वाई भोगभोगाइं भुंजमाणे विहरामि-से तं साहू। एवं खल समणाउसो ! निग्गंथो वा निग्गंथी वा निदाणं किच्चा तस्स ठाणस्स अणालोइयपडिक्कते कालमासे कालं किच्चा अण्णत रेसु देवलोगेसु देवत्ताए उववतारो भवति-महिड्ढिएसु जाव चिरद्वितीएसु । से गं तत्थ देवे भवति-महिड्ढिए जाव भुंजमाणे विहरति । से णं तत्थ णो अण्णं देवं णो अण्णं देवि अभिजुजियाभिजुजिय परियारेति, अप्पणिच्चियाओ देवीओ अभिजूजिय-अभिजुजिय परियारेति, अप्पणामेव अप्पाणं विउव्विय-विउव्विय परियारेति । से णं तातो देवलोगातो आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चैत्ता 'से जे इमे भवंति उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया', एतेसि णं अण्णतरंसि कुलंसि पुमत्ताए पच्चायाति । से णं तत्थ दारए भवति-सुकुमालपाणिपाए जाव सुरूवे । तए णं से दारए उम्मुक्कबालभावे विण्णय-परिणय मित्त जोव्वणगमणुपत्ते सयमेव पेतियं दायं पडिवज्जति । तस्स णं अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासी-दासकिंकर-कम्मकर-पुरिस-पायत्तपरिक्खितं छत्तं भिंगारं गहाय निगच्छति जाव' कि भे आसगस्स सदति ? तस्स णं तहप्पगारस्स पुरिसजातस्स तहारूवे सभणे वा माहणे वा उभओ कालं केवलिपण्णत्तं धम्ममाइक्खेज्जा ? हंता आइक्खेज्जा। से णं भंते ! पडिसुणेज्जा? हंता प्द्दिसुन्नेज्जा। से णं भंते ! सद्दहेज्जा पत्तिएज्जा रोएज्जा ? नो इणठे समठे, 'णण्णत्थरु I, रुइमादाए" से य भवति । से जे इमे आरण्णिया आवसहिया गामणियंतिया कण्हुइरहस्सिया", नो बहुसंजता 1.सं. पा.-अणितिया तहेव जाव संति । 7. केवलियं (ता)| 2. संति खलु (ता)| 8. अन्नत्थरुइं रुयिमायाए (ता); रुचिमात्रया 3. अप्पणा (a, क, kh)| इत्यर्थः । 4. saM0 पा.-तव तं चेव सव्वं जाव से पं । 6. आवसिया (a, क, kh)| 5. द्रष्टव्यं दसा0 10124 सूत्रस्य पादटिप्पणम् । 10. कण्हयिरहस्सिया (a, क, ख) / 6. दसा0 1024 / 11. पहुसंजया (ता)| Page #65 -------------------------------------------------------------------------- ________________ दसमा दसा 485 नो बहुपडिदिरता सव्वपाण-भूत-जीव-सत्तेसु, ते अप्पणा सच्चामोसाइं एवं विउंजंति'-अहं ण हंतव्वो अण्णे हंतव्वा, 'अहं ण अज्जावेतव्वो अण्णे अज्जावेतव्वा, अहं ण परियावेतब्बो अण्णे परियावेतव्वा, अहं ण परिघेतब्वो अण्णे परिघेतब्बा, अहं ण उद्दवेतव्वो अण्णे उद्द्वेत्व्वा"॥ एवामेव इत्थिकामेहि मुच्छिया गढिया गिद्धा अज्झोववण्णा जाव 'वासाई चौपंचमाइं छद्दसमाई अप्पयरो वा भुज्जयरो वा भुंजित्तु भोगभोगाई" कालमासे कालं किच्चा 'अण्णयरेसु आसुरिएसु किब्बिसिएस ठाणेसु उववत्तारो भवंति । ते ततो विप्पमुच्चमाणा' भुज्जो एलमूयत्ताए ऽतमूयत्ताए जाइयत्ताए पच्चायति । एवं खलु समणाउसो ! तस्स निदाणस्स* *इमेतारूवे पावए फलविवागे, जंदेग् णो संचाएति केवलिपण्णत्तं धम्मं सद्दहित्तए वा पत्तैत्तए वा रोइत्तए वा ॥ निग्गंथ-निग्गंथोए सहजदिग्वभोग-निदाण (7)-पदं 30. एवं खल समणाउसो ! मए धम्मे पण्णत्ते'--'इणमेव निग्गंथे पावयणे सच्चे अण त्तरे पडिपुण्णे केवले संसुद्धे णेआउए सल्लगत्तणे सिद्धिमग्गे मत्तिमग्गे निजाणमग्गे निव्वाणमग्गे अवितहमविसंधी सव्वदुक्खप्पहीणमगे । इत्थं ठिया जीवा सिझंति बुज्झति मुच्चंति परिनिव्वायंति सव्वदुक्खागमंतं करेंति । जस्स णं धम्मस्स निग्गंथो वा निग्गंथी वा सिक्खाए उवट्टिए विहरमाणे पुरा दिगिछाए पुरा पिवासाए पुरा वातातवेहिं पुढे, विरूवरूवेहि य परिसहोवसग्गेहिं उदिण्णकामभोगे यावि विह्रेज्जा। से य परक्कमेज्जा । से य परक्कममाण माणस्सएस कामभोगस निव्वेद गच्छेज्जा-~माणुस्सगा खलु कामभोगा अधु वा 'अणितिया असासता सडण1. विप्पडिवेदेति (a, क, ख); पयुजंति (ता); पदे उल्लिखिते स्त:; वृत्तावपि एते विद्यते । पौंजंति (चू); सूत्रकृतांगस्य (212114) एते 'भोगभोगाई' इति पदानन्तरं सम्भाव्यते । तथा प्रस्तुतसूत्रस्य वृत्तेश्चाधारेणासो पाठः वृत्ती च ' जित्तु' पदात् पूर्वं त्यक्त्वापि गृहस्वीकृत: / वासं इति व्याख्यातमस्ति । 2. एवं हंतव्वा एवं अज्जावेत्तव्वा परिघेत्तव्वा 5. अण्णतराई असुराई किब्बिसियाई ठाणाई अहं ण उदवेतन्वो अन्ने य उद्दवेअव्वा य (a, क, ख); सूत्रकृतांगे (2 / 2 / 14) एतानि (ता) 1 पदानि सप्तम्यन्तानि सन्ति, चूणो वृत्तावपि 3. विविहकामेहिं (ता)| 4. x (a, क, ख); चिह्नितः पाठः आदर्शेषु 6. विमुच्चमाणा (a, क, ख); वियुज्जमाणा केनापि कारणेन त्रुटितो जातः । चूणौ वृत्तौ च (चू)| व्याख्यातोस्ति 'ता' प्रतो किञ्चिद् पाठभेदे- 7. x (a, क, ख); सूत्रकृतांगे (212114) नासौ प्राप्तोस्ति-वासाई चौपंचमाइं अप्प- एते पदे स्त:, चूणौ वृत्तावपि च । तरो वा भुज्जतरो वा भुजित्ता भोग्भोगाई। 8. saM0 pA0--निदाणस्स जाव णो । सूत्रकृतांगे (2 / 2 / 14) एतादृशः आलापको 6. saM0 pA0-पण्णत्ते जाव मान्नुस्स्गा। विद्यमानोस्ति, तत्रापि असौ पाठो ल्भ्य्ते। 10. saM0 pA0-अधुवा तहेव संति । चूणो 'पव्वैता अणियत्तभोगासा' इति Page #66 -------------------------------------------------------------------------- ________________ 486 दसाओ पडण-विद्धसणधम्मा उच्चार-पासवण-खेल-सिंघाण-वंत-पित्त-सुक्क-सोणियसमुभवा दुरुय-उस्सास-निस्सासा दुरुय-मुत्त-पुरीसपुण्णा वंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्सविष्पजहणिज्जा । संति उड्ढं देवा देवलोगंसि । ते णं तत्थ णो अण्णं देवं णो अण्णं देवि अभिजुजिय-अभिजूजिय परियारेति, णो अप्पणिच्चियाओ देवीओ अभिजंजिय-अभिजंजिय परियारेति, णो अपणामेव अप्पाणं विउविय-विउब्विय परियारेति । जै इमस्स सुचरियस्स तव-नियम-बंभचेरवासस्स कल्लाणे फल वित्तिविसेसे अस्थि, तं अहम वि आगमेस्साई इमाइं एतारूवाइं दिव्वाई भोगभोगाइं भुंजमाणे विहरामि-से त्तं साहू। एवं खल समणाउसो ! निग्गंथो वा निग्गंथी वा निदाणं किच्चा अणालोइय' *पडिक्कंते कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवति--महिड्ढिएसु जाव चिरद्वितीएसु । से णं तत्थ देवे भवति-महिड्ढिए जाव भुंजमाणे विहरति । से णं तत्थ' णो अण्णं देवं णो अण्णं च देवि अभिजंजियाभिजुजिय परियारेति, णो अप्पणि च्चियाओ देवीओ अभिजुजिय-अभिमुंजिय परियारेति, णो अप्पणामेव अप्पाणं विउविय-विउव्विय परियारेति । से णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं' 'ठितिक्खएणं अणंतरं चयं चैत्ता से जे इमे भवं ति उग्गपुत्ता महामाउया, भोगपुत्ता महामाउया', एतेसि णं अण्णतरंसि कलंसि पुत्तत्ताए पच्चायाति । से णं तत्थ दारए भवति-सुकुमालपाणिपाए जाव सुरूवे । तए णं से दारए उम्मुक्कबालभावे विण्णय-परिणयमित्ते जोव्वणगमणपत्ते सयमेव पेतियं दायं पडिवज्जति । तस्स णं अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासी-दास-किंकर-कम्मकर-पुरिस-पायत्तपरिक्खित्तं छत्तं भिंगारं गहाय निगच्छति जाव' कि भे आसगस्स सदति ? तस्स णं तहप्पगारस्स पुरिसजातस्स तहारूवे समणे वा माहणे वा उभओ कालं केवलि पण्णत्तं धम्भमाइक्खेज्जा ? हंता आइक्खेज्जा । से णं भंते ! पडिसूणेज्जा? हंता प्द्दिसून्नेज्जा। से णं भंते ! सद्दहेज्जा पत्तिएज्जा रोएज्जा ? हंता सहेज्जा पत्तिएज्जा रोएज्जा। से णं भंते ! सील-व्वत-गुण-वेरमण-पच्चक्खाण-पोसहोववासाइं पडिवज्जेज्जा ? णो तिण- स्म्त्थे। से णं दंसणसावर भवति-अभिगतजीवाजीवे जाव' अट्टिमिंजप्पेमाणुरागरते, अयमाउसो ! निग्गंथे पावयणे अछे अयं परमठे सेसे 1. saM0 पाओ-तवनियम तं चेव जाव एवं । 4. भव्वं अनभव्वं (a, क, kh)| 2. saM0 pA0--अणालोइय तं चेव जाव विह- 5. saM0 पा.----भवक्खएणं तं चेव वत्तन्वं नवरं रति । तस्स ठाणस्स अणालोइत्ता जाब अप- हंता सद्दहेज्जा । रिवज्जित्ता (ता)| 6. दसा0 10 ॥ 24 ॥ 3. द्रष्टव्यं दसा0 1024 सूत्रस्य पादटिप्पणम् । 7. o0 sU0 162 / Page #67 -------------------------------------------------------------------------- ________________ दसमा दसा अन्न्त्थे। से णं एतारूवेणं विहारेणं विहरमाणे बहूई वासाइं समणोवासगपरियागं पाउणै, पाउणित्ता कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवत्ताए उववत्तारो भवति । एवं खल समणाउसो ! तस्स निदाणस्स इमेतारूवे पावए फलविवागे, जं गो संचाएति सील-व्वत-गुण-वेरमण-पच्चक्वाण-पोसहोववासाइं पडिवज्जित्तए । निग्गंथ-निग्गंथीए समणोवासगभवण-निदाण (8)-पदं 31. एवं खलु समणाउसो ! मए धम्मे पण्णत्ते'--'इणमेव निग्गंथे पावयणे सच्चे अणुत्तरे पडिपुण्णे केवले संसुद्धे णेआउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमम्गे निजाणमग्गे निव्वाणमग्गे अवितहमविसंधी सव्वदुक्खप्प होन्न्म्ग्गे। इत्थं ठिया जीवा सिझंति बुझंति मुच्चंति परिनव्वायं ति सव्वदुक्खाणमंतं करेति । जस्स णं धम्मस्स निग्गंथो वा निग्गंथी वा सिक्खाए उवट्ठिए विहरमाणे पुरा दिगिंछाए पुरा पिवासाए पुरा वातातवेहिं पुळे, विरूवरूवेहि य परिसहोवसग्गेहिं उदिण्णकामभोगे यावि विहरेज्जा । से य परक्कमेज्जा । से य परक्कममाणे दिवमाणुस्से हि कामभोगेहि निव्वेदं गच्छेज्जा-माणुस्सगा' कामभोगा अधुवा' 'अणितिया असासता सडणपडण-विद्धंसणधम्मा उच्चार-पासवण-खेल-सिंघाण-वंत-पित्त-सुक्क-सोणियसमुब्भवा दुरुय-उस्सास-निस्सासा दुरुय-मुत्त-पुरोसपुण्णा वंतासवा पित्तासवा खेलासवा पच्छा परं च णं अवस्स विप्प्झ्न्निज्जा। दिव्वावि खल कामभोगा अधवा अणितिया असासता चला चयणधम्मा पुणरागमणिज्जा पच्छा पुव्वं च णं अव्स्स्विप्प्झ्न्निज्जा। जै इमस्स सुचरियस्स तव-नियम- बंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अत्थि, तं अहमवि. आगमेस्साणं 'से जे इमे भवंति उम्गपुत्ता महामाउया', 'भोगपुत्ता महामाउया', एतेसि णं अण्णतरंसि कुलंसि पुमत्ताए पच्चाइस्सामि', तत्थ णं समणोवासए भविस्सामि--अभिगतजीवाजीवे जाव फासएसणिज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभेमाणे विह्रिस्सामि। से तं साहू। एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा निदाणं किच्चा तस्स ठाणस्स अणालोइयदेग् *पडिक्कंते कालमासे कालं किच्चा अण्णतरेसू देवलोएस देवत्ताए उववत्तारो भवति"-'महिड्ढिएसु जाव चिरट्टितीएसु । से णं तत्थ देवे भवति । महिड्डिए जाव भुंजमाणे विहरति । से णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठितिक्खएणं अणंतरं चयं चैत्ता 'से जे इमे भवंति उग्गपुत्ता महा1. saM0 pA0--पपणते तं चेव सव्वं जाव से य । युज्यते । 32 सूत्रेणाप्यस्य पुष्टिर्जायते । 2. माणुस्सा खलु (ता)| 7. o0 sU0 162 / 3. saM0 pA0--अधुवा जाव विप्पजहणिज्जा । 8. फासुयएस (ता)| 4. saM0 pA0--तवनियमस्स जाव आगमेस्साणं । 6. खायम (ता)| 5. saM0 pA0-महामाउया जाव पुम्त्ताए। 10. saM0 pA0-अणालोइय जाव देवलोएसु । 6. पच्चायति (a, क, ख); कर्तृपदस्य संदर्भ 11. saM0 pA0--भवंति जाव किं भे। अत्र उत्तमपुरुषस्य एकवचनान्तं क्रियापदं 12. द्रष्टव्यं दसा0 1024 सूत्रस्य पादटिप्पणम् । Page #68 -------------------------------------------------------------------------- ________________ 488 दसायो माउया, भोगपुत्ता महामाउया,' एतेसि णं अण्णतरंसि कुलंसि पुमत्ताए प्च्चायाति। से' णं तत्थ दारए भवति-सुकुमालपाणिपाए जाव सुरुवे । तए णं से दारए उम्मुक्कबालभावे विण्णय-परिणयमित्ते जोव्वणगमणुपत्ते सयमेव पेतियं दायं पडिवज्जति 1 तस्स णं अतिजायमाणस्स वा निज्जायमाणस्स वा पुरओ महं दासीदास-किंकर-कम्मकर-पुरिस-पायत्तपरिक्खित्तं छत्तं भिंगारं गहाय निगच्छति जाव' किं भे आसगस्स सदति ? तस्स णं तहप्पगारस्स पुरिसजातस्स' तहारूवे समणे वा माहणे वा उभओ कालं केवलिपण्णत्तं धम्ममाइक्खेज्जा? हंता आइक्खेज्जा। से गं भंते ! पडिसुणेज्जा ? हंता प्द्दिसुन्नेज्जा। से णं भंते सद्दहेज्जा पत्तिएज्जा रोएज्जा? हंता सद्दहेज्जा पत्तिएज्जा रोएज्जा। से णं भंते ! सील-वय- गुण-वेरमण-पच्चक्खाण-पोसहोववासाई पडिवज्जेज्जा? हंता प्द्दिव्ज्जेज्जा। से णं भंते ! मुंडे भवित्ता अगारातो अणगारियं पव्वएज्जा ? No iNaTaThe smtthe| se णं समणोवासए भवति-अभिगतजीवाजीवे जाव पडिलाभेमाणे विह्रि। से णं एतारूवेणं विहारेणं विहरमाणे बहूणि वासाणि समणोवासगपरियागं पाउणति, पाउणित्ता आबाहंसि' उप्पण्णं सि वा अणुप्पणं सि वा बहूई भत्ताई पच्चक्खाइ, पच्चक्खाइत्ता बहूई भत्ताई अणसणाए छेदेइ, छेदेत्ता आलोइय-पडिक्कते समाहिपत्ते कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवति । एवं खलु समणाउसो ! तस्स निदाणस्स इमेतारूवे पावए फल विवागे, जं णो संचाएति सव्वओ सव्वत्ताए" मुंडे भवित्ता अगाराओ अणगारियं पव्वैत्तए । निगंथ-निग्गंथीए साधुभवणटुं दरिद्दादिकुलुप्पत्ति-निदाण (9)-पदं 32. एवं खलु समणाउसो ! मए धम्मे पण्णत्ते - इणमेव निगथे पावयणे सच्चे अणत्तरे पडिपुण्ण केवले संसुद्धे णेआउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निजाणमग्गे निव्वाणमग्गे अवितहमविसंधी svvdukkhpphiinnmgge| इत्थं ठिया जीवा सिझंति बुज्झति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेति । जस्स णं धम्मस्स 1. 'ता' प्रतौ अत: 'जाव' पदपर्यन्तं एवं पाठो- स्ति--से णं तत्थ उम्मुक्कबालभावे तहेव जाव । 2. दसा0 10 ॥ 24 / 3. saM0 pA0-पुरिसजातस्स जाव स्द्धेज्जा। 4. सं. pA0 सीलव्वय जाव poshovvaasaaiN। 5. आपाहंसि (ता)| 6. एमेयारूवे (kh)| 7. सव्वयाए (ता)| 8. saM0 pA0--पण्णत्ते जाव से य । Page #69 -------------------------------------------------------------------------- ________________ दसमा दसा 486 निग्गंथो वा निग्गंथी वा सिक्खाए उवट्ठिए विहरमाणे पुरा दिगिछाए पुरा पिवासाए पुरा वातातहिं पुठे, विरूवरूवेहि य परिसहोवसग्गेहिं उदिण्णकामभोगे यावि विहरेज्जा । से य परक्कमेज्जा । से य परक्कममाणे दिव्वमाणुस्सेहि कामभोगेहिं निव्वेद' ग्च्छेज्जा। माणुस्सगा खलु कामभोगा अधुवा' 'अणि तिया असासता सडण-घडण-विद्धंसणधम्मा उच्चार-पासवण-खेल-सिंघाण-वंत-पित्तसुक्क-सोणियसमुभवा दुरुय-उस्सास-निस्सासा दुरुय-मुत्त-पुरीसपुण्णा वंतासवा पित्तासवा खेलासवा पच्छा पूरं च णं अवस्स0 विप्पजहणिज्जा दिव्वावि खल कामभोगा अधुवा' 'अणितिया असासता चला चयणधम्मादेग् पुणरागमणिज्जा 'पच्छा पुव्वं च णं अवस्स विप्पजहणिज्जा" जै इमस्स सुचरियस्स तव-niyama'baMbhaceravAsassa कल्लाणे फल वित्तिविसेसे अत्थि, तंदेग् अहमवि आगमेस्साणं जाई इमाइं अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा किविणकुलाणि वा भिक्खागकुलाणि वा 'माहणकुलाणि वा" एतेसि णं अण्णतरंसि कुलंसि पुमत्ताए पच्चाइस्सामि । एस मे आता परियाए सुणीहडे भविस्स ति । से तं साहू! एवं खल समणाउसो ! निग्गंथो वा निग्गंथी वा निदाणं किच्चा तस्स ठाणस्स अणालोइयपडिक्कते" कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवति-महिडिढएसु जाव चिरद्वितीएसु । से णं तत्थ देवे भवति--महिडिढए जाव भुंजमाणे विहरति । से णं तातो देवलोगातो आउक्खएणं भवक्खएणं ठितिक्ख एणं अणंतरं चयं चैत्ता जाइं इमाइं अंतकुलाणि वा पंतकुलाणि वा तुग्छक लाणि वा दरिद्दकुलाणि वा किविणकुलाणि वा भिक्खागकुलाणि वा माहणकुलाणि वा, एतेसि णं अण्णतरंसि कुलंसि पुत्तत्ताए पच्चायाति । से णं तत्थदारए भवति-सुकमालपाणिपाए जाव सुरूवे। तए णं से दारए उम्मुक्कबालभावे विण्णय-परिणय मित्ते जोव्वणगमणुपत्ते सयमेव पेतियं दायं पडिवज्जति । तस्स णं तहप्पगारस्स पुरिसजातस्स तहारूवे समणे वा माहणे वा उभओ कालं केवलिपण्णत्तं धम्ममाइक्वेज्जा? हंता आइक्खेज्जा। से णं भंते ! पडिसुज्जा ? हंता प्द्दिसुन्नेज्जा। 1. णिव्वेवं (ता)| प्रतीतानि' इति व्याख्यातमस्ति । 2. saM0 pA0-अधुवा जाब विप्पजणिज्जा ! 7. अणालोइता जाव अपडिवज्जित्ता (ता); 3. saM0 pA0-अधुवा जाव पुन्न्राग्म्न्निज्जा। 'अ, क, ख' प्रतिषु अत: 'से णं भंते मुंडे 4. चिन्हाङ्कितपाठः 31 सूत्रस्याधारेण स्वीकृतो. भवित्ता' पर्यन्तं संक्षिप्तपाठोस्ति-अणालो. स्ति । इयपडिक्कते सव्वं तं चेव जाव से न्न्ण्। 5. saM0 pA0-तव-नियम जाव वयमवि । 8. द्रष्टव्यं दसा0 10124 सूत्रस्य पादटिप्पणम् । 6. x (a, क, ख); वृत्तावपि 'ब्राह्मण कुलानि Page #70 -------------------------------------------------------------------------- ________________ 49. दसायो से णं भंते ! सद्दहेज्जा पत्तिएज्जा रोएज्जा ? हंता सद्दहेज्जा पत्तिएज्जा रोएज्जा। से णं भंते ! सील-व्वय-गुण-वेरमण-पच्चक्खाण-पोसहोववासाइं पडिवज्जेज्जा ? हंता प्द्दिव्ज्जेज्जा। से णं भंते ! मुंडे भवित्ता अगारातो अणगारियं पव्वएज्जा ? हंता प्न्वेज्जा। से णं भंते ! तेणेव भवग्गहणणं सिझज्जा' *बुझज्जा मुच्चेज्जा परिनिव्वाएज्जा सव्वदुक्खाणमंतं करेज्जा? No iNaThe smtthe| se णं (अणगारे ?) भवै । से जे इमे अणगारा भगवंतो इरियासमिता' 'भासासमिता एसणासमिता आयाण-भंड-मत्त-निक्खेवणासमिता उच्चार-पासवण-खेल-सिंघाण-जल्ल-पारिट्ठावणियासमिता मणगुत्ता वैगुत्ता कायगुत्ता गुत्ता गुत्तिदिया गुत्त बंभचारी 'सुहुतहुतासणो विव तेयसा ज्ल्ण्ता"| से णं एतारूवेण विहारेणं विहरमाणे बहई वासाई सामण्णपरियागं पाउणति, पाउणित्ता आबाहंसि उप्पण्णं सि वा अणप्पण्णसि वा बहई भत्ताई पच्चक्खाइ, पच्चक्खाइत्ता बहूई भत्ताई अणसणाए छेदेइ, छेदेत्ता आलोइय-पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवति । एवं खलु समणाउसो! तस्स निदाणस्स इमेतारूवे पावए फलविवागे, ज णो संचा एति तेणेव भवग्गहणेणं 'सिज्झित्तए जाव सव्वदुक्खाणमंतं करित्तए" ॥ अनिवाण-पदं 33. एवं खल समणाउसो! मए धम्मे पण्णत्ते--इणमेव निग्गंथे *पावयणे सच्चे अणत्तरे पडिपुण्णे केवले संसुद्धे णेआउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निजाणमग्गे निव्वाणमग्गे अवितहमविसंधो स्व्व्दुक्खान्न्प्फीन्न्म्ग्गे। इत्थं ठिया जीवा सिझंति बझंति मच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति । जस्स णं धम्मस्स निग्गंथो वा निग्गंथी वा सिक्खाए उवट्ठिए विहरमाणे पुरा दिगिंछाए पुरा पिवासाए पुरा वातातवेहिं पुढे, विरूवरूवेहि य परिसहोवसग्गेहिं अणुदिण्णकामजाते यावि विहरेज्जा । से य प्र्क्वामेज्जा। से य परक्कममाणे सव्वकामविरत्ते सव्व रागविरत्ते सव्वसंगातीते सव्व सिणेहातिक्कते सव्वचारित्तपरिवुडे, तस्स णं भगवंत1.saM0 pA0-सिज्झेज्जा जाव सव्वदुक्खाणं । 5. सं pA0--उप्पणंसि वा जाव भत्तं पच्चक्खा2. पूर्वपरिपाट्या एस पाठो युज्यते । इत्ता जाव काल्मासे। 3. saM0 pA0-इरियासमिता जाव ब्ण्भ्चारी। 6. सिज्झेज्जा जाव सव्वदुक्खाणं अंतं करेज्जा 4. x (a, क, ख); वृत्तिकृता यावत् शब्देन (a, क, kh)| सहययासणो, इत्येव पर्यन्तः पूर्णः पाठः 7. saM0 pA0-निग्गथे जाव से परक्कमेज्जा । सूचित: स च औपपातिके (sU0 27) 8. x (क, वृ); सव्वरागविरत्ते सव्वसंगविरत्ते द्र्स्स्त्त्व्य्ः। Page #71 -------------------------------------------------------------------------- ________________ देसमा दसा स्स अणुतरेणं नाणेणं अणुत्तरेणं सणेणं' *अणुत्तरेणं चरित्तेणं अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं अणुत्तरेणं वीरिएणं अणुत्तरेणं अज्जवेणं अणुत्तरेणं मद्दवेणं अणुत्तरेणं लाघवेणं अणुत्तराए खंतीए अणुत्तराए मुत्तीए अणुत्तराए गुत्तीए अणुत्तराए तुट्ठीए अणुत्तरेणं सच्चसंजमतवसुचरियसोवचियफल परिनिव्वाणमग्गेणं अप्पाणं भावमाणस्स अणंते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुणे केवलवरनाणदंसणे स्मुप्प्ज्जेज्जा॥ तते णं से भगवं अरहा भवति जिणे केवली सवण्णू सव्वदरिसी सदेवमणुयासुरस्स' 'लोगस्स परियायं जाणइ, तं जहा--आगति गति ठिति चवणं उववायं तक्कं कडं मणोमाणसियं खइयं भुत्तं पडिसेवियं आवीकम्मं रहोकम्म, अरहा अरहस्सभागी तं कालं तं मणवयकायजोगें वट्टमाणाणं सव्वलोए सव्वजीवाणं सवभावे जाणमाणे पासमाणे विह्रि। तते णं से भगवं केवली एयारूवेणं विहारेणं विहरमाणे बहूई वासाइं केवलिपरियागं पाउणति, पाउणित्ता अप्पणो आउसेसं आभोएति, आभोएत्ता भत्तं पच्चक्खाति, पच्चक्खाइत्ता बहूई भत्ताई अणसणाए छेदेति, छेदेत्ता ततो पच्छा 'चरिमेहि ऊसासणीसासेहि सिज्झति जाव सव्वदुक्खाणं अंतं करेति । एवं खल समणाउसो! तस्स अनिदाणस्स इमेयारूवे ऽकल्लाणे फल विवागे", जं तेणेव भवग्गहणेणं सिज्झति जाव सव्वदक्खाणं अंतं करेति । निगमण-पर्व 34. तते णं ते बहवे निगंथा य निग्गंथीओ य समणस्स भगवओ महावीरस्स अंतिए एयम8 सोच्चा निसम्म 'हट्ठतुट्ठ-चित्तमाणंदिया जाव' हरिसवस-विसप्पमाणहियया" समणं भगवं महावीरं वदंति णमंसंति, वंदित्ता णमंसित्ता तस्स ठाणस्स आलोएंति पडिवकमति निदंति गरिहंति विउद्भृति विसोहेति अकरणयाए अब्भटति अहारिहं 'पायच्छित्तं तवोकम्म" पडिवज्जति ॥ 35. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूण समणीणं बहूणं सावगाणं बहूणं सावियाणं बहूणं देवाणं बहणं देवीणं सदेवमणुयासुराए परिसाए मझगते एवं आइक्खइ एवं भासति एवं पण्णवेइ एवं परूवेइ आयातिट्ठाणे णामं अज्जो! अज्झयणे, साट्ठ सहेउयं सकारणं सुत्तं च अत्थं च तदुभयं च भुज्जो-भुज्जो उवदंसेति । / --त्ति बेमि ॥ 1. saM0 pA0--दसणेणं जाव परिनिव्वाणमग्गेणं । 2. saM0 pA0-सदेवमणुयासुराए जाव भूई। 3. x (a, क, kh)| 4..फलवित्तिविसेसे (ता)| 5. अंतियं (ता)| 6. दसा0 10 / 4 / 7. X(a, क, ख) / 8. saM0 pA0-पडिक्कमंति जाव अहारिहं । 6. तवोकम्मं पायच्छित (ता)| 10. अहेउं (ता)| Page #72 -------------------------------------------------------------------------- ________________ परिसिट्ठ पज्जोसवणाकप्पो भगवओ चवणादि-नवशत्त-पदं 1. तेणं' कालेणं तेणं समएणं समणे भगवं महावीरे पंच हत्युत्तरे होत्था, तं जहा--- हत्थुत्तराहिं चुए चैत्ता गन्भं वक्कते । हत्युत्तराहि गब्भाओ गब्र्भ साहरिए । हत्थुराहिं जाए । हत्युत्तराहि मुंडे भवित्ता अगाराओ अणगारियं पव्वै । हत्युत्तराहि अणते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुणे केवलवाणदंसणे समुत्पन्ने । साइणा परिनिब्वुए भयवं ॥ गरम पवं 2. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जेसे गिम्हाणं उत्थे मासे अट्टमे पक्खे -- आसाढसुद्धे, तस्स णं आसाढसुद्धस्स छट्ठी-पक्खेणं' महाविजय- पुप्फुत्तर-पवरपुंडरीयाओं महाविमाणाओ वीसं सागरोवमट्ठिश्याओ' 'आउक्खएणं भवक्खएणं ठीक्खणं" अनंतरं चयं चैत्ता इहेव जंबुद्दीवे दीवे, भारहे वासे दाहिणद्धभरहे 1. अतः पूर्वं क्वचिद निम्नातिपाठो दृश्यते - नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं । एसो पंच नमुक्कारो, सव्वपावप्पणासणो । मंगलाणं च सब्वेसि, पढमं हवै मंगलं । ( क, ख ) ; नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं । (घ) ; दशाश्रुतस्कन्धस्य अष्टमदशाया: संक्षिप्त रूपे एष मङ्गलपाठो नैव लभ्यते । तस्य चूर्णावपि नैव व्याख्यातोस्ति । तस्य वृत्तेः सूचनानुसारेण एष पाठः क्वचिदेव दृश्यते - अत्र केषुचिदादर्शेषु 422 मंगल परंपराऽविच्छेदार्थं मंगलो निबन्धभूत: पंचनमस्कारो दृश्यते (दसा0vR0 ) / मुनिपुण्यविजयेनापि एष पाठः प्रक्षिप्त इति स्वीकृतम् । ( कल्पसूत्र pR0 3 ) / 2. पव्वा (ता) | 3. दिवसेणं ( क, ख, ग ) 1 4. आचारचूलायां (1533) एष पाठ: किञ्चिद् विस्तृतो दृश्यते - महाविजय- सिद्धत्थ-पुप्फुत्तरपवर - पुंडरीय - दिसासोवस्थिय वद्धमाणाओ । 5. ट्ठियाओ ( ग ), ट्ठिईयाओ (पु) / 6. आउक्खणं ठीक्खएणं भवक्खएणं ( ख, ग ) ; x (अर्) 1 7. चई (क, पु); चुए (आयारचूला 15/3 } / Page #73 -------------------------------------------------------------------------- ________________ पज्जोसवणाकम्पो इमीसे ओसप्पिणीए सुसम सुसमाए समाए वीक्कंताए, सुसमाए समाए वीक्कताए, सुसमदुस्समाए समाए वीक्कंताए, दुस्समसुसमाए समाए बहुवीक्कंताए', पंचहतरी ' वासेहि, अद्धनवमेहि य मासेहि सेसेहि, इक्कवीसाए तित्थयरेहि इक्खाग-कुलसमुपपन्नहिं कासवगोत्तेहि' दोहि य हरिवंस कुलसमुप्पन्नेहिं गोतमसगोत्तेहितेवीसाए तित्थयरेहिं वीइक्कतेहि, चरिमे तित्थकरे पुव्वतित्थकर निद्दिट्ठे, माणकुंडग्गामे नगरे, उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवादार माहणीए जालंधरसगोत्ताए, 'पुव्वरत्तावरत - कालसमयंसि " हत्थुत्तराहि नक्खत्तेणं जोगमुवागणं आहारवक्कतीए भववक्कंतीए सरीरवक्कतीए कुच्छिसि भत्ताए वक्कते ॥ चवण-पर्व 3. समणे भगवं महावीरे तिष्णाणीवगए यावि होत्था --चैस्सामित्ति जाणइ, 'चयमाणे न जाणइ ", चुएमित्ति जाणइ ॥ 463 देवानंदाए सुमिणदंसण-पर्व 4. जं रर्याणि च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधर सगोत्ताए कुच्छिसि गब्भत्ताए वक्कंते, तं रर्याणि च णं सा देवाणंदा माहणी सयणिज्जंसि सुत्तजागरा ओहीरमाणी - ओहीरमाणी इमेयारूवे ओराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चोद्दस महासुमिणे पासित्ताणं पडिबुद्धा' तं जहा - 1. गय 2. वसह 3. सीह 4. अभिसेय 5. दाम 6. ससि 7. दिणयरं 8. भयं 6. कुंभं । 10. पउमसर 11. सागर 12. विमाणभवण 13. रयणुच्चय 14. सिहिं च ॥ 1 ॥ उस मवत्तस्स सुमिणनिवेदन-पर्व 5. तए णं सा देवानंदा माहणी 'इमेतारूवे ओराले कल्लाणे सिवे धन्ने मंगलले सस्सि - 1. अतोग्रे ऽक ख, ग, घ आदर्शषु एष पाठो विद्यते---' सागरोवमकोडाकोडीए बायालीसवाससहस्सेहि ऊणियाए । असौ पाठ: व्याख्यांशः प्रतिभाति । आचारचूलाया (153) मपि नैष पाठो दृश्यते । मुनिपुण्यंविजयजीसम्पादित पुस्तकेपि एषा टिप्पणी कृतास्ति-एतन्मध्यवर्ती पाठ: तालपत्रीयेषु अन्येषु च कलादर्शषु नास्ति ( कल्पसूत्र pR0 4 ) | एतैः कारणैः असौ पाठान्तरत्वेन गृहीतः । 2. पंचाहत्तरी ( ख ) ; पण्णहत्तरीए (आयारचूला 1583) / 3. कासवगत्तेहि (क ) / 4. अतो 'क, ग, ता, वु' प्रतिषु 'समणे भगवं महावीरे' इति पाठोस्ति, कर्तृपदस्य पूर्वमागतत्वात् ष आवश्यकोस्ति, तेनासौ पाठान्तरत्वेन स्वीकृत: / 5. पुब्वरत्तावरतंसि (नू) 1 6. चयमाणे ण जागति, जतो एगसमैतो उचओगो णत्थि ( चूण, कल्पसूत्र pR0 102 ) ; चयमाणे न जाणे, सुहुमे णं से काले पष्णते (आयारचूला 15/4 ) 1 7. मंगल्ले जाव (ता) | 8. अतः परं 'ता' प्रतौ पञ्चमसूत्रवर्ती 'पडिबुद्धा' पदपर्यन्तं पाठो नास्ति ! Page #74 -------------------------------------------------------------------------- ________________ 444 पज्जोसवणाकप्पो रीए चोद्दस महासुमिणे पासित्ताणं पडिबुद्धा समाणी 'हट्टतुटू-चित्तमाणंदिया" पीइमणा परमसोमणस्सिया' हरिसवस-विसप्पमाण हियया धाराहयकलंबपुष्फगं पिव समुस्स सियरोमकूवा सुमिणोग्गह' करेइ, करेत्ता 'सयणिज्जाओ अब्भठेइ, अब्भठेत्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव" उसभदत्ते माहणे तेणेव उवागच्छइ, उवागच्छित्ता उसभदत्तं माहणं 'जएणं विजएणं वद्धावेइ, वद्धावेत्ता भद्दासणवरगया आसत्था वीसत्था करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट एवं वयासी-एवं खल 'अहं देवाणपिया !" अज्ज सयणिज्जंसि सुत्तजागरा ओहीरमाणी-ओहीरमाणी इमेयारूवे ओराले जाव सस्सिरीए codasa"mahAsumiNe पासित्ताणं पडिबुद्धा, तं जहा-'गय जाव सिहि च" / 'एएसि णं'5 देवाणु प्पिया ! ओरालाणं जाव चोद्दसह महासुभिणाणं के मन्ने कल्लाणे फल वित्तिविसेसे भविस्सइ ? उसमवत्तस्स सुमिणमहिम-निर्दसण-पदं 6. तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एयम- सोच्चा निसम्म हट्ट तुटु-चितमाणदिए जाव हरिसवस-विसप्पमाणहियए धाराहयकलंबपुप्फग6 पिव 'समुस्ससियरोमकूवे सुमिणोग्गहं करेइ, करेत्ता ईहं अणुपविसइ, अणुपविसित्ता'17 अप्पणो साभाविएणं मैपुव्बएणं बुद्धिविण्णाणेणं 'तेसिं सुमिणाणं अत्थोग्गहं करेइ, करेत्ता" देवाणंदं माणिं एवं क्यासी--ओराला णं तुमे देवाणु प्पिए ! सुमिणा दिट्ठा । कल्लाणा णं तुमे देवाणु प्पिए ! सुमिणा दित्त्त्था। सिवा धन्ना मंगल्ला सस्सिरीया आरोग्ग-तुट्टि-'दीहा u-कल्लाण-मंगल्लकारगाणं तुमे देवाणप्पिए ! सुमिणा दिट्ठा, त" अत्थलाभो देवाणुप्पिए ! 'भोगलाभो देवाणुप्पिए !'2 पुत्तलाभो 1. ते सुमिणे पासइ पासित्ता (ख, ग) 15.. एएसि च णं (क, g)| 2. हट्टतुट्ठा चित्तमाणंदिया सा माहणी (ता)| 16. कयंबपुष्फगं (क); 'कलंबुयं (ग, पु)| 3. सोमणसिया (क, ख, ग, पु)| 17. भगवत्यां (11134) एष पाठः एवं विद्यते4. धाराहयकयंबपुप्फगं (क, ग, घ); धाराहय- ऊसवियरोमकूवे तं सुविणं ओगिण्हइ, ओगिकयंवयं (ता); धाराहय कलंबुयं (पु)| ण्हित्ता ईहं पविसइ, प्विसित्ता। 'ता' प्रतौ 5. सुविणोग्महं (ता)| इहं अणुपविसइ अणुपविसित्ता' इति पाठो 6. x (ख, ग, पु); स्वीकृतपाठः भगवत्यां नास्ति । (111133) अपि लभ्यते । 18,16.'x (ता)| 7. उदाए उठेति 2 त्ता जेणामेव (ता)| 20. दीहाऊ मंगल्लकारगा (क); मंगलकारगा 8. तेणामेव (ता)| 6. वीसत्था सुहासणवरगया (क, ख, ग, घ, ता)| 21. 4 (क); तं जहा (ख, ग, घ, पु); 10.X(ता) / 'भगवत्यां' (111134) 'नायाधम्मकहाओ' 11. देवाणुप्पिया अहं (ता)| (11020) सूत्रे च एतादृशे प्रकरणे 'तं जहा' 12. इमे एयारवे (क, ग, पु); अयमेआरूवे (kh)| इति पदं नंव दृश्यते । अत्र सम्भाव्यते 'तं' इति 13. चउद्दस (क) सर्वत्र । पदस्य प्रयोगे 'जहा' इति पदस्य प्रक्षेपो जातः । 14. गय गाहा (ता)| 22. X (ता)| Page #75 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो देवाणुप्पिए ! सोक्खलाभो देवाणु प्पिए ! एवं खलु तुम देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुण्णाणं 'अट्ठमाण य' राइंदियाणं वीक्कंताणं' सुकुमालपाणिपायं अहीणपडिपुण्णपंचिदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुण्णं सुजायसव्वंगसुंदरंगं ससिसोमाकारं कंतं पियदसणं सुरूवं देवकुमारोवमं' दारयं पयाहिसि । से वि य णं दारए उम्मुक्कबालभावे विण्णय-परिणय मित्ते जोव्वणगमण पत्ते ऽरिउव्वेय-ज उव्वेय-सामवेय-अथव्वणवेय-इतिहासपंचमाणं निघंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेयाणं सारए पारए धारए सडंगवी सद्वितंतविसारए संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे, अण्णेसु य बहुसु बंभन्नएसु' परिव्वायएस नएसु सुपरिनिट्टिए यावि भविस्सइ । तं ओराला" णं तुमे देवाणप्पिए ! सुमिणा दिट्ठा जाव आरोग्ग-तुट्ठि-दीहाउ"-मंगल्ल-कल्लाणकारगाणं तुमे देवाणु प्पिए ! सुमिणा दिट्ठा" ॥ देवागंनाए सुमिणजागरिया-पदं 7. तए णं सा देवाणंदा माहणी उसभदत्तस्स माहणस्स अंतिए एयमझें सोच्चा णिसम्म हट्ठतुट्ठ-चित्तमाणंदिया जाव हरिसवस-विसप्पमाणहियया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट उसभदत्तं माहणं एवं वयासी--एवमेयं देवाणु प्पिया ! तहमेयं देवाणु प्पिया ! अवितहमेयं देवाण प्पिया ! 'असंदिद्धमेयं देवाणुप्पिया"" ! इच्छियमेयं देवाणप्पिया ! पडिच्छियमेयं देवाणुप्पिया ! इच्छियपडिच्छियमेयं देवाण प्पिया ! सच्चे णं एसमठे ऽसे जहेयं तुब्भे वयह त्ति कटु ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता उसभदत्तेणं माहणेणं सद्धि ओरालाई माणुस्सगाई भोगभोगाई भुंजमाणी विहरै । भगवओ गम्भसाहरण-पदं 8. तेणं कालेणं तेणं समएणं सक्के देविदे देवराया 'मघवं पागसासणे सतक्कतू सहस्सक्खे वज्जपाणी पुरंदरे' दाहिणड्ढलोगाहिवई बत्तीसविमाणसयसहस्साहिवई 1. अट्ठमाणं (क, ख, ग, घ, पु)| 12. कारगे (ता)| 2. 4 (ता)| 13. दिट्ठा त्ति कटु भुज्जो-भुज्जो अणुबूहै (क) / 3. 4 (ख, घ); देवकुमारसप्पभं (ता)| 14. x (ता)| 4. विण्णाय (क, ख, ग, घ, यु)| 15. जणं (ता)| 5. जुव्वणग" (क, ख, g)| 16. असौ पाठः 'ता' प्रतेराधारेण स्वीकृतः । 6. रिम्वन्वेए यज्जूव्वेत अत्थव्ववेत सामवेत (ता)| चूर्णावपि इत्थमेव व्याख्यातोस्ति । भगवत्या 7. धारए (त्तिपा0)| (3.106) मपि अस्य संवादी पाठो दृश्यते । 8. संखाणे सिक्खाणे (ख, ग, पु) / 'क, ख, ग, पु' आदर्शषु एवं पाठभेदोस्ति1.बंभण्णेसु (ता)| बज्जपाणी पुरंदरे सतक्कत सहस्सखे मघवं 10. ओराले (ता)॥ पाग्सास्न्ने। 11. दीहाउय (क, ग, पु)| Page #76 -------------------------------------------------------------------------- ________________ 466 पज्जोसवणाकप्पो रावणवाहणे सुरिंदे अरयंबर- वत्थधरे आलैय- मालमौडे नव-हेम चारु-चित्तचंचल - कुंडल-विलिहिज्ज माणगंडे' भासुरबोंदी' पलंबवणमालधरे सोहम्मे कप्पे सोहम डेंस विमाणे ऽसुहम्माए सभाए " सक्कंसि सीहासांसि निम्रपणे ॥ e. से णं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणं, चौरासीए सामाणियसाहस्तीणं", 'तायत्तीसाए तायत्तीसगाणं" चउण्हं लोगपालाणं, अट्ठण्हं अग्गम हिसीणं सपरिवाराणं, तिन्हं परिमाणं, सत्तण्हं अणियाणं, सत्तण्हं अणियाहिवईणं, चउन्हं चौरासीणं आयरक्खदेव साहस्सीणं, अण्णेसि च बहूणं सोहम्मकप्पवासीणं वैमाणियाणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगतं ANA - ईसर- सेणावच्चं कारेमाणे पालेमाणे महयाहय-नट्ट- गीय-वाइय-तंती- तल-ताल-तुडिय-घणमुइंग- पडुपवाइयरवेणं' दिव्वाई भोगभोगाई भुजमाणे विहरै, इमं च णं केवलकएण्म्प जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे - आभोएमाणे पासई' ! 10. तत्थ समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे दाहिणड्ढभरहे माहणकुंडगामे नगरे उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छिसि गन्भत्ताए वक्कतं पासइ, पासित्ता हट्टतुट्ठ-चित्तमाणं दिए 'मंदिए परमाणं दिए'' पीइमणे परमसोमणस्सिए हरिसवस - विसप्पमाणहिए धाराहयनीवसुरहिकुसुम " चंचुमालैय ( तणुए" ? ) ऊस सियरोमकूवे" "वियसियवरकमल-नयणवयणे" पयलियवरकडग-तुडिय के ऊर-मौड- कुंडल हारविरायंतवच्छे" पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरियं चवलं सुरिंदे सीहासणाओ 1. गल्ले महड्डिए महज्जुइए महम्बले महायसे महाणुभावे महासुक्खे ( क ); गल्ले ( ख, ग, घ) / 2. भासरबोंदि (ता) | 3. सभा सुहम्माए ( ता ) 1 4. X (ता) | 5. ता 'प्रती' अत: 'देवीण' पदपर्यन्तं सर्वाण्यपि पदानि तृतीया विभक्ते वान्तानि दृश्यन्ते । 6. तावासाए तावत्तीसाएहि (ता) | 7. चौरासीए (पु) / 8. पडुपडहवाइयरवेणं (क, ख, ग, घ, पु); असौ पाठ: चूर्यास्तथा 'ता' प्रतेराधारेण स्वीकृत: अन्यत्रापि बहुषु आगमेषु ( bha0 314; राय sU0 7 ) एतादृशस्यैव पाठस्य दर्शनात् । 9. विहरै (क, ध, पु); | रायपसेणइय ( sU0 7) सूत्रेऽपि असौ पाठ: एवमेव दृश्यते । 10. तत्थ णं ( क, ख, घ, पु) 1 11. X (ख, घ); मंदिए (ता) | 12. धाराहयंब (क); धाराहयकसंबसुरहिकुसुम ( ख, ग ); कुसुमं व (घ); धाराहयनीम सुरभि0 (ता) | 13. अत्र 'तणुए' इति पदं लिपिप्रमादेन अन्येन वा केनापि कारणेन त्रुटितं सम्भाव्यते । एतज् ज्ञायते अन्यागमसन्दर्भेण, यथा----' भगवत्या' ( 11 | 134) 'चंचुमाल इयतणुए' तथा 'नायाधम्मकहाओ' (1|1120 ) ' चंचुमाल इयतणू ' इति दृश्यते । द्रष्टव्यं pa0 38 सूत्रस्य पादटिप्पणम् । 14. ऊसविय0 ( क ) | 15. कमलाणणणयणे ( ता ) 1 16. हारविरायंतरैयवच्छे (ता) 1 Page #77 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो अब्भुट्ठेइ अब्भुट्ठेत्ता पायपीढाओ' पच्चोरुहै, पच्चोरुहित्ता वेरुलिय-वरिट्ठरिट्ठ-अंजण निउणोविय - मिसिमिसितमणिरयणमंडियाओ पाउयाओ ऽओमुयै, ओमुइत्ता " एगसाडियं उत्तरासंग करेइ, करेत्ता अंजलि - मौलियग्गहत्थे ऽतित्थयराभिमुहे सत्तट्ठ पाई" अणुगच्छइ, अणुगच्छित्ता वामं जाणुं अंचेइ, अंचेत्ता दाहिणं जाणुं धरणितलंसि साहटु' तिक्खुत्तो मुद्धाणं धरणितलंसि 'निवेसेइ, निवेसेत्ता " ईसि पच्चुण्णमै, पच्चष्णमित्ता कडग- तुडिय-थं भियाओ भुयाओ ऽसाहरै, साहरित्ता" करयल परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी - नमोत्थु णं अरहंताणं भगवंताणं, आइगराणं तित्थगराणं सयंसंबुद्धाणं, पुरिसोत्तमाणं' पुरिससीहाणं पुरिसवरपुंडरीयाणं' पुरिसवरगंधहत्थीणं, 'लोगत्तमाणं लोगनाहाणं लोगहियाणं" लोगपईवाणं लोगपज्जोयगराणं, अभयदयाणं चक्खु दयाणं मग्गदयाणं सरणदयाणं 'जीवदयाणं बोहिदयाणं", धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं, दीव ताणं सरणं गई पट्ठा, अपडियवरनाणदंसणधराणं वियट्टछउमाणं, जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोयगाणं, 'सव्वष्णूणं सव्वदरिसीणं" सिवमयल मरुयमणंत मक्खयमव्वा बाहमपुणरावित्ति" गैनामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं । सिद्धि नमोत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स चरमतित्थयरस्स" 'पुव्वतित्थयरनिट्ठिस्स जाव" संपाविउकामस्स । वंदामि णं भगवंतं तत्थगयं इहगए, पास" मे भगवं तत्थगए इहगयं ति कट्टु समणं भगवं महावीरं वंदै नमसइ, वंदित्ता नसित्ता सीहासणवरंसि पुरत्याभिमुहे सन्निसन्ने ॥ 11. तए णं तस्स सक्क्स्स देविंदस्स देवरण्णो अयमेयारूवे अज्झत्थिए ऽचितिए पत्थिए " मणोग संकपे समुप्प ज्जित्था - न " एयं भूयं, न एयं भव्वं, न एयं भविस्सं -- जपणं" अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिद्दकुलेसु वा किविणकुलेसु वा भिक्खागकुलेसु" वा माहणकुलेसु वा 1. पायवीढाओ (ता) 1 2. मुयति मुत्ता (ता) 1 3. सत्तट्ठ पादाई तित्थयराभिमुहे (ता) / 4. णिमेति णिमेतित्ता (ता) | 5. निव्वाडेतिरत्ता (ता) | 6. संहरतिरत्ता (ता ) 1 7. सहसंबुद्धाणं ( bha0 117, o0 sU0 21) 1 8. पुरिसोत्तिमाणं (पु) 1 8. पुंडरियाणं ( g ) / 18. न खलु ( ख, ग, घ ) / 16. जं नं (ग, पु) / 10. X ( ता ) / 11. बोहिदयाणं जीवदयाणं ( ख, ग ); बोहिंदयाणं 20. भिक्खायर कुलेसु (घ ) / 427 (तर ) ! 12. X (ता) | 13. मपुणरावत्ति ( ख, ग, घ ) / 14. चरिम0 (क, पु) 1 15. आदिगरस्स जाव (ता ) ; यावत्करणात् 'सयंसंबुद्धस्स' इत्यादीनि पदानि गम्यानि । 16. पासइ (क, o0 sU0 21; राय0 sU0 8 ) / 17. पत्थिते चिंतिते ( ता ) / Page #78 -------------------------------------------------------------------------- ________________ 435 पज्जोसवणाकप्पो आयाइंसु वा आयाइंति वा आयाइस्संति वा । एवं खल अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उग्गकुलेसु वा भोगकुलेसु वा राइण्णकुलेसु वा 'इक्खागकुलेसु वा खत्तियकुलेसु वा हरिवंसकुलेसु वा, अण्णतरेसु वा तहप्पगारेसु विसुद्ध जातिकुलवंसेसु आयाइंसु वा आयाईति वा आयाइस्संति वा ॥ 12. अस्थि पुण एसे वि भावे लोगच्छेरयभूए अणंताहिं ओसचिणी-उस्सप्पिणीहिं वीइ कंताहिं समुप्पज्जति, नामगोत्तस्स वा कम्मस्स अक्खीणस्स अवेइयस्स अणिज्जिण्णस्स उदएणं, जणं अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिद्दकुलेसु वा 'किविणकुलेसु वा भिक्खागकुलेसु वा" माहणकुलेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा, नो चेव णं जोणीजम्मण निक्खमणेणं निक्खमिंसु वा निक्खमंति वा निक्खमिस्संति वा ॥ 13. अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामे नगरे उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधर सगोत्ताए कुच्छिसि गब्भत्ताए वक्कते । / 14. तं जीयमेयं तीयपच्चुप्पण्णमणागयाणं सक्काणं देविदाणं देवराईणं अरहते भगवंते तहप्पगारहितो अंतकुले हिंतो वा पंतकुलहितो वा तुच्छकुलेहितो वा दरिद्दकुलेहितो वा किविणकुले हितो वा भिक्खागकुलेहितो वा माहणकुले हितो' वा तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसु वा राइण्णकुलेसु वा 'इक्खागकुलेसु वा खत्तियकुलेसु वा हरिवंसकुलेसु वा, अण्णतरेसु वा तहप्पगारेसु विसुद्धजातिकुलवंसेसु वा" साह्रावित्ते। तं सेयं खल मम वि समणं भगवं महावीरं चरमतित्थयरं पुवतित्थयरनिद्दिढें माहणक डग्गामाओ नगराओ उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगोताए कुच्छीओ खत्तियकुंडग्गामे नगरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगोत्तस्स भारियाए तिसलाए' खत्तियाणीए वासिङ्कसगोत्ताए कुच्छिसि गब्भत्ताए साहरावित्तए । जे वि य णं से तिसलाए खत्तियाणीए गन्भे तं पि य णं देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छिसि गन्भताए साहरा वित्तए त्ति कटु एवं संपेहेइ, संपेहेत्ता हरि-णेगमेसि पायत्ताणियाहिवई देवं सद्दावेइ, सद्दावेत्ता एवं वयासी-एवं खलु देवाणु प्पिया ! न एवं भूयं, न एयं भव्वं, न एयं भविस्सं-जण्णं अरहंता वा चक्कवट्टी वा बलदेवा वा वासु1. रायकु खत्तियकुलेसु वा इक्खाग (ता)| 5. द्रष्टव्यं एकादशं सूत्रम् । 2. भिक्खागकुलेसु वा, किविणकुलेसु वा (ख, घ, 6. नाय0 (क, ख, ग, पु); एकादशसूत्रे 'नाय कुलेसु वा' इति पाठो नास्ति । 3. अतः परं 'क, ख, ग, घ, पु' आदर्शषु एतावान् 7. अतोने क, ख, ग' प्रतिष 'जाव रज्जसिरि अतिरिक्तः पाठो दृश्यते- 'कुच्छिसि गम्भत्ताए कारेमाणेसु पालेमाणेसु' इति पाठो विद्यते । ववकर्मिसु वा वक्कमति वा बक्कमिस्संति वा । 8. तिसिलाए (ता) प्रायः सर्वत्र । 4, 'ता' प्रती एतत्सूत्र नैव दृश्यते । Page #79 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 466 देवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिद्कुलेसु वा किविणकुलेसु वा भिक्खागकुलेसु वा माहणकुलेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा । एवं खलु अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उग्गकुलेसु वा भोगकुलेसु वा राइण्णकुलेसु वा इक्खागकुलेसु वा खत्तियकुलेसु वा हरिवंसकुलेसु वा, अण्णयरेसु वा तहप्पगारेसु विसुद्धजातिकुलवंसेसु आयाइंसु वा आयाइंति वा आयाइस्संति वा। अत्थि पुण एसेवि भावे लोगच्छरयभूए अणंताहिं ओस प्पिणी-उस्स विणीहिं वीकंताहि समुप्पज्जति, नामगोत्तस्स वा कम्मस्स अक्खीणस्स अवेइयस्स अणिज्जिण्णस्स उदएणं, जण्णं अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छ कुलेसु वा दरिद्कुलेसु वा किविणकुलेसु वा भिक्खागकुलेसु वा माहणकुलेसु वा आयाइंसु वा आयाइंति वा आयाइस्संति वा, नो चेव णं जोणीजम्मण निक्खमणणं निखमिस वा निक्खमंति वा निक्खमिस्संति वा। अयं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे माहणकुंडग्गामे नगरे उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छिसि गब्भत्ताए वक्कंते । तं जीयमेयं तीयपच्चुप्पण्णमणागयाणं सक्काणं देविदाणं देवराईणं अरहते भगवते तहप्पगारेहितो अंतकुलेहिंतो वा पंतकुलहितो वा तुच्छकुलेहितो वा दरिद्दकुलेहितो वा कि विणकुलेहिंतो वा भिक्खागकुलेहितो' वा माहणकुलेहितो वा तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसु वा राइण्णकुलेसु वा इक्खागकुलेसु वा खत्तियकुलेसु वा हरिवंसकुलेसु वा, अग्णयरेसु वा तहप्पगारेसु विसुद्धजातिकुलवंसेसु साहरा वित्तए । तं गच्छ णं तुमं देवाणुप्पिया ! समणं भगवं महावीरं माहणकुंडग्गामाओ नगराओ उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छीओ खत्तियकुंडग्गामे नगरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगोत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्ठसगोत्ताए कुच्छिसि गब्भत्ताए साहराहि, साहरित्ता मम एयमाणत्तियं खिप्पमेव पच्चप्पिणाहि ॥ 15. तए णं से हरि-णेगमेसी पायत्ताणियाहिवई देवे सक्केणं देविदेणं देवरण्णा एवं वत्ते समाणे हद तुटु-चित्तमाणं दिए पोइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए करयल 'परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट एवं 'जं देवो 1, 2. द्रष्टव्यं एकादशं सूत्रम् । 3. वणीमग0 (क, ग, पु)| 4. नायक (क, ग, पु)| 5. कासवसगोत्तस्स (पू)| 6. saM0 pA0-हढे जाव हयहियए । 7. saM0 pA0-करयल जाव कटु । Page #80 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो आणवेइ ति" आणाए विणएणं वयणं पडिसुणेइ, पडिसुणेत्ता' 'उत्तरपुरथिम दिसीभार्ग' अवक्कमै, अवक्क मित्ता बेउविवयसमुग्धाएणं समोहण्णइ, समोहणित्ता संखेज्जाइं जोयणाइं दंडं निसिरै, तं जहा-रयणाणं वैराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगब्भाणं पुलयाणं सोगंधियाणं जोईरसाणं अंजणाणं अंजलपुलयाणं रययाणं" जायरूवाणं सुभगाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पोग्गले परिमाडेइ, परिसाडेत्ता अहासुहमे पोग्गले परियादियति, परियादित्ता दोच्चं पि वेउव्वियसमग्घाएणं समोहण्णइ, समोहणित्ता उत्तरवेउव्वियं रूब विउव्वै, विउम्वित्ता ताए उक्किट्ठाए तुरियाए ऽचवलाए चंडाए" जइणाए ऽउद्धयाए सिग्घाए" दिव्वाए देवगईए ऽतिरियमसंखेज्जाणं दीवसमुदाणं मझमोणं वीर्डवयमाणे-वीईवयमाणे जेणेव जंबूहीवे दीवे जेणेव भारहे वासे जेणेव माहणकुंडग्गामे नगरे जेणेव उसभदत्तस्स माहणस्स गिहे जेणेव देवाणंदा माहणी तेणेव उवागच्छइ, उवागच्छिता 'आलोए समणस्स भगवओ महावीरस्स" पणाम करेइ, करेत्ता देवाणंदाए माहणीए सपरिजणाए ओसोवणि 'दलयै, दल इत्ता असुहे पोग्गले अवहरै, अवहरित्ता सुहे पोग्गले पक्खिवै, पक्खिवित्ता 'अणुजाणौ मे भगवं !' ति कट्ट समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं" करयलसंपुडेणं गिण्हइ, गिण्हित्ता जेणेव खत्तियक डग्गामे नगरे जेणेव सिद्धत्थस्स खत्तियस्स गिहे जेणेव तिसला खत्तियाणी" तेणे व उवागच्छइ, उवागच्छित्ता तिसलाए खत्तियाणीए सपरिजणाए ओसोवणि दलयै, दलैत्ता असुहे पोग्गले अवहरै, अवह रित्ता सुहे पोग्गले पक्खिवै, पक्खि वित्ता समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं तिसलाए खत्तियाणीए कुच्छिसि गम्भत्ताए साह्रि। je5 वि य णं तिसलाए खत्तियाणीए गब्भे, तं पि य णं देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छिसि गब्भत्ताए साहरै, साहरिता जामेव दिसिं पाउब्भूए तामेव दिसि प्द्दिगे। ताए उक्किट्ठाए तुरियाए चवलाए चंडाए जइणाए उद्धृयाए सिग्घाए दिव्वाए 1. देवोत्ति (ता)| 8. चंडाए चवलाए (ग); अतः परं 'ता' प्रती 2. अतोने ऽक, ग, घ,' आदर्शपु 'सक्कस्स देवि- भिन्ना वाचना दृश्यते--छेयाए जयणाए सीहाए दस्स देवरणो अंतियाओ पडिनिक्खमै, पडि- सिग्घाए दिव्वाए उद्धृयाए । निमित्ता' एष पाठोस्ति । मुनि पुण्यविजय- 6. सिग्घाए उद्ध् याए (राय. suu010)| मतानुसारेण एष पाठ: क्वचिद् दृश्यते । 'राय- 10. वीईवयमाणे-वीईवयमाणे तिरियमसंखेज्जाणं पसेणइय' (10) सूत्रेपि स्वीकृतपाठानुसारी दीवसमूहाणं मझमझेणं (क, ख, ग, घ, पू); पाठो दृश्यते । रायपसेणइय (10) सूत्रे स्वीकृत पाठो दृश्यते । 3. उत्तरपुरच्छिम' (पु)| 11. समणस्स भगवओ महावीरस्स आलोए (ता)| 4. समोहणइ (ख, घ, ता, पु)| 12. दलाति 2 ता (ता)| 5. वयराणं (ध, पु)| 13. अव्वाबाहेणं दिव्वेणं पभावेणं (क,ख, ग, gh)| 6. जोइसराणं (ग, घ); जोइरसाणं (पु)| 14. खत्तियाइणीए (ता)| 7.4 (क, घ): रयणाणं (ग) ! 15. जं (gh)| Page #81 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 501 देवगईए तिरियमसंखेज्जाणं दीवसमुद्दाणं मझमझेणं जोयणसाहस्सीएहिं' विग्गहेहिं 'उपययमाणे-उप्पयमाणे" जेणामेव सोहम्मे कप्पे सोहम्मव.सए विमाणे सक्कंसि सीहासणंसि सक्के देविदे देवराया तेणामेव उवागच्छइ, उवागच्छित्ता सक्कस्स देविदस्स देवरण्णो एयमाणत्तियं खिप्पामेव प्च्च्प्पिन्नि॥ 16. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तिण्णाणोवगए यावि होत्था 'साहरिज्जिस्सा मित्ति जाणइ, साहरिज्जमाणे नो जाण i, साहरिएमित्ति जान्नि"| 17. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जेसे वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले, तस्स णं आसोयबहुलस्स तेरसी-पक्खेणं बासीइराइदिएहि वीक्कतेहिं तेसीइमस्स राइंदियस्स अंतरा वट्टमाणे हियाणुकंपएणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिट्टेणं माहणकुंडग्गामाओ नगराओ उसभदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छीओ खत्तियकुंडग्गामे नगरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगोत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्ठसगोत्ताए पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं अव्वाबाहं अव्वाबाहेणं कुच्छिसि गब्भत्ताए साहरिए । 18. समणे भगवं महावीरे तिण्णाणोवगए यावि होत्था--साहरिज्जिस्सामि त्ति जाणइ, साहरिज्जमाणे नो जाणइ, साहरिएमित्ति जाणइ ॥ 16. जं रयणि च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगोत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्ठसगोत्ताए कुच्छिसि गब्भत्ताए साहरिए, तं रणि च. णं सा देवाणंदा माहणी सयणिज्जसि सुत्तजागरा ओहीरमाणीओहीरमाणी इमे एयारूवे ओराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चोद्दस महासुमिणे तिसलाए खत्तियाणीए हडे त्ति पासित्ता णं पडिबुद्धा, तं जहाय वसह ॥ तिसलाए सुमिणदंसण-पदं 20. जं रयणि च णं समणे भगवं महावीरे देवाणादए माहणीए जालंधरसगोत्ताए कुच्छीओ तिसलाए खत्तियाणीए वासिट्ठसगोत्ताए कुच्छिसि गम्भत्ताए साहरिए, तं रणि च णं सा तिसला खत्तियाणी तंसि तारिसगंसि वासघरंसि-अभितरओ 1. जोयणसयसाहस्सीएहिं (ता)| नास्ति|चून्नौं अव्याख्यातमस्ति प्रकरणमिदम् । 2. ओवयमाणे उप्पय माणे (ता)| अनेन ज्ञायते 'साहरिज्जमाणे नो जाणइ' इति 3. आचारचूलायां (157) अस्मिन् प्रकरणे एष पाठः कस्यांश्चिदेव वाचनायामस्ति । पाठोस्ति-'साहरिज्जिस्सामित्ति जाणइ, साह- 4. अस्सोय0 (ता) सर्वत्र । रिएमित्ति जाणइ, साहरिज्जमाणे वि जाणइ, 5. वासीतेहिं राइदिएहि (ता)| समणाउसो !' 'ता' प्रती 'साहरिज्जमाणे नो 6. गाहा-द्रष्टव्यं सूत्र 4 ॥ जाणइ' एतावान् पाठो नास्ति, अष्टादशसूत्रेपि Page #82 -------------------------------------------------------------------------- ________________ 502 पज्जोसवणाकप्पो सचित्तकम्मे, बाहिरओ दूमिय-घट्ठ-मट्ठे विचित्त-उल्लोयतले' मणि रयण-पणासियंधयारे बहुसम-सुविभत्त-भूमिभागे पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवयारक लिए कालागरु-गवरकुंदुरुक्क-तुरुक्क-डज्झतधूव'-मघमघेतगंधुद्धयाभिरामे सुगंधवरगंधगंधिए' गंधवट्टिभए, तंसि तारिसगंसि सयणिज्जंसि--सालिंगणवट्टिए उभओ बिब्बोयणे उभओ उन्नए मझे णय-गंभीरे गंगापुलिणवालुय-उद्दालसालिसए ओयविय'-खोमियदुगुल्ल पट्टप डिच्छन्ने सुविरइयरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणग-रूय-बूर-नवणीय-तूलफासे सुगंधवरकुसुमचुण्ण-सयणोवयारक लिए पुन्वरत्तावरत्त-कालसमयंसि सुत्तजागरा ओहीरमाणी-ओहीरमाणी इमेयाख्वे ओराले जाव' चोद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तं जहा-- गय" वसह सीह अभिसेय दाम ससि दिणयरं झयं कुंभं । पउमसर सागर विमाणभवण रयणुच्चय सिहिं च ॥ 1. उल्लोयचिल्लियतले (क); उल्लोयचित्तियतले रत्तुप्पलपत्तपउमनिल्लालियम्गजीहं वट्रपडिपुत्र(ख, घ); उल्लोलचिल्लियतले (g)| पसथनिद्धमहुगुलियपिंगलक्खं पडिपुन्नविउल2. धूव (ता)| सुजायखंधं निम्मलबरकेसरधरं सासियसुणि3. सुगंधवरगंधिए (क, ख, ग, घ, ता)| म्मियसुजायाप्फोडियनंगूलं सोमं सोमाकारं 4. अत: 'तूलफासे' इति पदपर्यन्तं 'ता' प्रती लीलायतं जभायंतं गयणतलाओ ओपयमाणं भिन्ना वाचना दृश्यते - दुहतो उन्नते मज्झे गत- सिंह अभिमुहं मुहे पविसमागं पासित्ता णं गंभीरे सालिगणपट्टए गंगापुलिणवालुतोद्दाल- पडिबुद्धा 1 / / एक्कं च णं महं पंडरं घवलं सालिसए सुविरइयरयत्ताणे ओयवितखोमिग- सेयं संखौलविमलसन्निकासं वट्टपडिपुन्नकन्न दुग्गलपट्टपलिछण्णे रत्तंसुअसंवुते सुरम्मे आयी. पसत्यनिद्धमहुगुलियपिंगलक्खं अब्भुग्गयमल्लिणगरूववूरणवणीततूलफासे मौए । याधवलदंतं कंचणकोसीपविदंतं आणामिय5. वालुया (क, ख, g)| चावरुयिलसंविल्लियग्गसोंडं अल्लीणपमाण6. तोयविय (पु)| जुत्तपुच्छ सेयं चौदंतं हत्थिरयणं सुमिणे 7. आईणग (ख, ग, घ); आयीणग (पू)| पासित्ता णं पडिबुद्धा 23 ॥ एक्कं च णं महं 5. तूल तुल्लफासे (क) : तूलफासे मौए (g)| पंडरं धवल सेयं संखौलविउलसस्निकासं वट्ट6. x (पु); pa0 4 / पडिपुम्नकंठं वेल्लियकक्कडच्छं विसमुन्नयवस10. मुनि पुण्यविजयजी द्वारा सम्पादिते कल्पसूत्रे भोळं चलचवलपीणककुहं अल्लीणपमाणजुत्त इति सूचितमस्ति---'च' सङ्केतिते ताडपत्री- पुच्छ सेयं धवलं वसहं सुमिणे पासित्ता गं यादर्श स्वप्नाधिकारः सर्वथैव नास्ति 'ग' पडिबुद्धा 3 / / एक्कं च णं महं सिरियाभिसेयं सतिते ताडपत्रीयादर्श तथा 'छ' सङ्केतिते सुमिणे पासित्ता णं पडिबुद्धा 4 ॥ एक्कं च णं पत्रादर्श च स्वप्नाधिकारः संक्षेपेण रूपान्तरण महं मल्लदामं विविहकुसुमोवसोहियं पासित्ता वर्तते-गय उसभ0 गाहा । / एक्कं च णं महं णं पडिबुद्धा 5 ॥ चंदिमसूरिमगणं उभओ पासे पंडरं धवलं सेयं संखउज्जलविमलदहियणगो- उम्गय सुमिणे पासित्ता गं पडिबुद्धा 6-7 / / खीरफेणरयणिकरपयासं थिरलट्ठपउट्ठ एक्कं च णं महं महिंदज्झयं अणेगकुडभीपीवरसुसिलिविसिटुतिक्खदाढाविडंबियमुहं सहस्सपरिमंडियाभिरामं समिणे पासित्ता णं Page #83 -------------------------------------------------------------------------- ________________ पंज्जोसवणाकप्पो 503 21. तणं सा तिला खत्तियाणी तप्पढमयाए तओय' - चौदंतमूसिय-गलिय विपुलजलहर - हारनिकर- खीरसागर-ससंक किरण दगरय-रययमहा सेल पंडुरतरं समागयमहुयर- सुगंधदाण-वासिय- कबोलमूलं देवरायकुंजरं वरप्पमाणं पेच्छइ सजलघणविपुलजलहरगज्जिय-गंभीरचारुघोसं इमं सुभं सव्वलक्खणकथंबियं वरोरुं ॥ 22. तो पुणो धवलकमल-पत्तपयराइरेग- रूवप्पभं पहा-समुदओवहारेहिं सव्वओ चेव दीवयंतं ऐसिरिभर पिल्लणा विसप्पंत-कंत-सोहंत- चारुककुहं तण सुई' - सुकुमाललोम-निद्धच्छवि थिर- सुबद्ध-मंसलोवचिय- लट्ठ - सुविभत्त-सुंदरंगं पेच्छइ घणवट्ट-लट्ठउक्किट्ठे तुपग्गतिक्खसिंगं दंतं सिवं समाण - सोभंत सुद्धदंतं वसभं अमियगुणमंगलमुहं ॥ 23. तओ पुणो हारनिकर- खीरसागर-ससंक किरण दगरय-रययमहासेल पंडुर गोर" रमणिज्ज -पेच्छणिज्जं थिर लट्ठ-पउठ्ठे वट्ट- पीवर सुसिलिट्ठ - विसिद्ध-तिक्खदाढा-विडंबियमुहं परिकम्मियजच्चकमल कोमल - पमाणसोभंत'- लट्ठ-ओट्ठ रत्तुप्पलपत्त-मौयसुकुमालतालु - निल्ला लियग्गजीहं मूसागयपवरकणगता विय आवत्तायंतवट्टविमलतडि' - सरिसनयणं विसालपीवरवरोरु पडिपुण्णविमलसंधं मिउ'-विसय-सुहुमलक्खणपसत्थ-वित्थिण्ण" -केसराडोवसोहियं ऊसिय सुनिम्मिय - सुजाय-अप्फोडियनंगलं सोम्मं सोम्माकारं लीलायंतं नहयलाओ ओवयमाणं नियगवयणमैवयंतं पेच्छइ सा" गाढतिक्खनहं सीहं वयणसिरी पल्लवपत्तचारुजीहं ॥ 24. तओ पुणो पुण्णचंदवयणा उच्चागय-ठाण- लट्ठ-संठियं पसत्थरूवं सुपइट्ठिय- कणगकुंभ" - सरिसोवमाण चलणं अच्चुण्णय- पीण रइय-मंसल उन्नय-तणु - तंब निद्धनहं कमलपलास-सुकुमालकरचरण- कोमल व रंगुलिं कुरुविदावत्तवट्टाणुपुव्वजंघ निगूढजाणुं गवरकरसरिसीवरोरु चामीकररैयमेहलाजुत्त-कंत विच्छिन्नसोणिचक्कं जच्चजण- भमर-जलयपकर उज्जयसम-संहिय-तणु य-आदेज्ज-लडह-सुकुमाल-मौय-ramapafisbuddhA | एक्कं चणं महं महिंदकुंभ 1. 'ता' संकेतितादर्शे 21-35 एतानि सूत्राणि वरकमलपइट्ठाणं सुरभिवरवारिपुन्नं पडमुप्पलनैव दृश्यन्ते । पिहाणं आविद्धकंठेगुणं जाव पडिबुद्धा ॥ इक्कं चणं महं पउमसरं बहूप्पलकुमुयनलिणसयवत्तसहस्सवत्तकेसरफुल्लोवचियं सुमिणे पासिता णं पडिबुद्धा 10 ॥ एक्कं च णं सागरं वीईतरंग उम्मीपौरं सुभिणे पासित्ता णं पडिबुद्धा 11 / एक्कं चणं महं विमाणं दिव्वतुडियसद्द संपणद्दियं सुमिणे पासित्ताणं पडिबुद्धा 12॥ एक्कं च णं महं रयणुच्चयं सव्व रयणामयं सुमिणे पासिता में पडिबुद्धा 13॥ एक्कं चणं महं जलणसिहं निद्धमं सुमिणे पासित्ता णं पडिबुद्धा 14 ॥ 2. तओ ( क ) : 'ततौजाः' इत्यर्थः । 3. तणुसुद्ध ( क, ख, ध ) | 4. उक्किट्ठविसिद्ध (पु) 1 5. पुंडरंग ( क ) 1 6. पमाण0 ( क ) ; माइयसोभंत (पु) / 7. रत्तोप्पलपत्त (पु) / 8. तडिविमल ( क, ख, ग, घ ) 1 E. 'विशद' इत्यर्थः । 10. विच्छिन्न (क, ग, घ, पु) 1 11. एतत् कर्तृपदं क्वचिदेव दृश्यते । 12. कणकमय कुंभ (क) 1 Page #84 -------------------------------------------------------------------------- ________________ 504 पज्जोसवणाकप्पो णिज्जरोमराई नाभीमंडल विसाल-सुंदरपसत्थजघणं करयल-माइय-पसत्थतिवलियमझ' नाणामणिरयण-कणगविमल-महातवणिज्जाहरणभूसणविराइयमंगुवंगि' हारविरायंत-कुंदमालपरिणद्ध-जललितथणजुयल विमलकलसं आइय-पत्तियविभूसिएणं' सुभगजालुज्जलेणं मुत्ताकलावएणं उरत्थ-दीणारमालय-विर इएणं' कंठमणिसुत्तएण य कुंडलजुयलुल्लसंत-अंसोवसत्त-सोभतसप्पभेणं सोभागुणसमुदएणं आणणकुडु बिएणं कमलामल विसालरमणिज्जलोयणं कमलपज्जलंतकरगहियमक्कतोयं लीलावाय-कयपक्खएणं सूविसद-कसिण-घणसण्ह-लंबंतकेसहत्थं पउमद्दहकमलवासिणि सिरि भगवई पेच्छइ हिमवंतसेलसिहरे दिसागइंदोरुपीवर कराभिसिच्चमाणि ॥ 25. तओ पुणो सरसकुसुम-मंदारदाम-रमणिज्जभूयं चंपगासोग-पुण्णाग-नाग-पियंगु सिरीस-मोग्गर -मल्लिया-जाइ-जूहियंकोल्ल-कोज्ज-कोरिंट-पत्तदमणय-णवमालियबौल-तिलय-वासंतिय-पउमप्पल-पाडल-कूदाइमत्त-सहकारसुरभिगंधि अणुवममणोहरेणं गंधेणं दस दिसाओ वि वासयंतं सव्वौयसुरभिकुसुममल्ल-धवलविलसंतकंतबहुवण्णभत्तिचितं छप्पयमहुयरिभमरगण-गुमुगुमायंत-मिलंतगुंजंतदेसभागं दामं पेच्छइ नभंगणतलाओ ओवयंतं । / 26. ससि च गोखीर-फेण-दगरय-रययकलसपंडुरं सुभं हिययनयणकंतं पडिपुण्णं तिमिर निकर-घणगहिर'-वितिमिरकरं पमाणपक्खंत-रायलेहं कुमुदवण विबोयं निसासोभगं मुपरिमट्ठदप्पणतलोवमं हंस-पडु-वण्णं जोइसमुहमंडगं तमरिपुं मयणसरापूर समुद्ददगपूरगं, दुम्मणं जणं दैयवज्जियं पायएहिं सोसयंतं, पुणो सोम्मचारुरूवं" पेच्छइ सा गगणमंडल-विसाल-सीम्म-चंकम्ममाणतिलगं रोहिणी-मण-हियय वल्लहं देवी पुण्णचंदं समुल्लसंतं । / 27. तओ पुणो तमपडल-परिप्फुडं चेव तेयसा पज्जलंतरूवं रत्तासोगपगास-किसय-सग मुह-गुजद्धरागसरिसं कमलवणालंकरणं, अंकणं जोइसस्स, अंबरतलपईवं हिमपडल-गलग्गहं गहणोरुनायगं रत्तिविणासं उदयत्थमणेस महुत्तसुहदसणं दुन्निरिक्खरूवं रत्तिमुद्धायंत -दुप्पयारपमद्दणं सीयवेगमहणं पेच्छइ मेरुगिरिसययपरियट्टयं विसालं सूरं रस्सीसहस्सपयलियदित्तसोहं । / 28. तओ पुणो जच्चकणगल द्विपइट्ठियं समूहनील-रत्त-पीय-सुक्किल-सुकुमालुल्लसिय 1. तिवलीय0 (पु)| 2. विराइयंगमगि (पु)| 3. विभूसिएण य (पु)| 4. विराइएणं (ख, ग, घ) / 5. मोग्मरग (क, ग, पु) / 6. घणगुहिर (क, gh)| 7. सोम0 (क, ख, ग, gh)| 8. रत्तिसुद्धांत (ख, ग, घ, a); रत्तिमुद्धत (क, अपा); मकारस्यालाक्षणिकत्वादुद्धा वत: उच्छृखलान् ल्प (ka0 ki0) / 6. सुक्किल (क, पु)| Page #85 -------------------------------------------------------------------------- ________________ बुग्बुग् मोरपिच्छकयमुद्धयं,' 'धयं अहियसस्सिरीयं" फालिय-संखंक- कुंद- दगरय-रयय कलसपंडुरेण मत्थयत्थेण सीहेण रायमाणेण रायमाणं, भेत्तुं गगणतलमंडलं चेव ववसिएणं पेच्छइ सिवमौयमारुयलयाहयप कंपमाणं अतिप्पमाणं जणपिच्छणिज्जरूवं ॥ पज्जोसवणाकम्पो 26. तओ पुणो जच्चकंचणुज्जलं तरूवं निम्मलजल पुण्णमुत्तमं दिप्पमाणसोहं कमलकलावपरिरायमाणं पडिपुष्य' सव्वमंगलभेय-समागमं पवररयण-परायंत कमलट्ठियं नयणभूसणकरं पभासमाणं सव्वओ चेव दीवयंतं सोमलच्छी-निभेलणं सव्वपावपरिवज्जियं सुभं भासुरं सिरिवरं सव्वौयसुरभिकुसुम आसत्तमल्लदामं पेच्छइ सारयय- पुण्णकलसं ॥ 30. 'तओ पुणो" रविकिरणतरुण'- बोहियसहस्तपत्त - सुरहितर-पिंजरजलं जलचर-पहगर-परिहत्थग-मच्छ परिभुज्जमाणजलसंचयं महंतं जलंतमिव कमल - कुवलय-उप्पलतामरस-पुंडरीय-उरु-सप्पमाण- सिरिस मुदहि' रमणिज्जरूवसोभं पमुइयंतभमरगणमत्तमहुकरिगणोक्करोलिज्झमाणकमल" कादंबग-बलाहग चक्काक'- कलहंस- सारसगव्वियस उणगण मिहुणसे विज्ज माणसलिलं पउमिणिपत्तोवलग्ग जलबिंदुनिचयचित्तं' पेच्छ साहिययणयणकंतं पउमसरं नाम सरं सररुहाभिरामं ॥ 31. तओ पुणो चंदकिरणरासि - सरिससिरिवच्छसोहं चउगमण-पवड्ढमाणजलसंचयं चवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं पडुपवणाय च लियचवलपागडत रंगरंगतभंगखोखुब्भमाण-सोभंत निम्मल उक्कडउम्मी-सहसंबंधधावमाणोनियत्त'-मासुरतराभिरामं महामगरमच्छ तिमि - तिमिगिल-निरुद्ध-तिलितिलियाभिघाय कप्पूरफेणपसर-महानईतुरियवेगमागयभमगंगावत्त" - गुप्पमाणुच्चलंत - पच्चोनियत्त-भममाणलोलसलिलं पेच्छइ खीरोयसागर सरयरयणिकर-सोम्मवयणा ॥ 32. तओ पुणो तरुणसूरमंडलसमप्पभं दिप्पमाणसोभं" उत्तमकंचणमहामणिसमूह-पवराट्टसहस्स दिप्पंत नहप्पईवं कणगपयरलंबमाणमुत्तासमुज्जलं " जलंत दिव्वदाम ईहा मिग-उसभ-तुरग-नर-मगर- विहग वालग किन्नर - रुरु - सरभ- चमर - संसत्तकुंजरवणलय- पउमलय-भत्तिचित्तं गंधव्वोपवज्जमाण-संपुण्णघोसं निच्चं सजलघणविउलजलहर - गज्जियसद्दाणुणादिणा देवदुदुहिमहारवेणं सयलमविजीवलोयं पूरयंत 1. मोरपिछ0 (पु) 1 2. x ( ख, ग, घ, पु ) 3. पडिपुण्ण (घ, पु) 1 4. पुण ( क, ख, ग ) / 5. रवितरुणकिरण (घ ) | 6. समुदणं ( क, ख, ग, घ ) 1 7. लिब्भमाणकमलं (क, ग, पु) / 8. चक्क (क, ख, ग, घ ) 1 6. जलबिंदुमुत्तचित्तं च (पु) / 10. सहस्स0 (अपा) / 11. वेगस मागय0 (पु) / 12. सारय 0 ( क, ख, घ) 1 13. X (पु) / 14. लंबमाण0 (पु) 1 15. पपूरयतं (पु) / Page #86 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो कालागरु - पवरकुंदुरुक्क - तुरुक्क-डझतधूव-वासंगौत्तम'-मघमघेतगंधुद्धयाभिरामं निच्चालोयं सेयं सेयप्पभं सुरवराभिरामं पिच्छइ सा सातोवभोग विमाणवर पुंडरीयं ॥ 33. तओ पुणो पुलग-वेरिदनील-सासग-कक्केयण-लोहियक्ख-मरगय-मसारगल्ल-पवाल फलिह-सोगंधिय-हंसगब्भ-अंजण-चंदप्पभ-वर रयणेहि महियलपइट्टियं गगणमंड लंतं पभासयंतं तुंगं मेरुगिरिसन्निगासं पिच्छइ सा रयणनियररासि । / 34. सिहिं च सा विउलज्जलपिंगलमहुघयपरिसिच्चमाण-निद्धमधगधगाइयजलतजा लज्जलाभिरामं तरतमजोगजुत्तेहिं जालपयरेहि अण्णमण्णमिव अणुपइण्णं पेच्छइ जालुज्जलणग' अंबरं व कत्थइ पयंत ऐवेगचंचलं सिहिं । / 35. इमे एयारिसे सुभे सोमे पियदंसणे सुरूवे सुविणे दळूण सयणमज्झे पडिबुद्धा अरविंदलोयणा hrispuliyNgii। संगहणी-गाहा-- एए चोद्दस सुमिणे, सव्वा' पासेइ तित्थयरमाया । जं रयणि वक्कमई, कुच्छिसि महायसो अरहा । / सिडत्यस्स सुमिमनिवेवण-पदं 36. तए णं सा तिसला खत्तियाणी इमेयारूवे ओराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चोद्दस महासु मिणे पासित्ताणं पडिबुद्धा सभाणी हट्टतुट्ठ-चित्तमाणंदिया जाव हारसवस-विसप्पमाणहियया धाराहयकलबपष्फग पिव समससियरोमकूवा समिणोग्गहं करेइ, करेत्ता सयणिज्जाओ अब्भुढेइ, अब्भुठेत्ता पायपीढातो पच्चोरुहै, पच्चोरुहित्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सयणिज्जे जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छइ, उवागच्छिता सिद्धत्थं खत्तियं ताहि इटाहिं कंताहि पियाहिं मणुण्णाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरियाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं 'मियमहुरमंजुलाहिं गिराहिं संलक्माणी-संलवमाणी" प्द्दिबोहेइ॥ 37. तए णं सा तिसला खत्तियाणी सिद्धत्थेणं रण्णा अब्भणुण्णाया समाणी नाणामणि रयणभत्तिचित्तंसि भद्दासणंसि निसीयै, निसीइत्ता आसत्था वीसत्था सुहासण ------- 7. एमेते (पु)| 1. x (क, पु)| 2. वररयण (पु)| 3. धगधगाइयपज्जलंत. (घ) / 4. तरतमजोगेहि (क, पु) / 5. अण्णुमण्णमिव (ख, ग, gh)| 6. विभक्तिरहितपदम् । 9. रयणि च णं (k)| 10. एए (k)| 11. वहि सल्लवमाणी 2 (ता)| 12. नाणामणिकणगरयण (क, ख, ग, ता)| Page #87 -------------------------------------------------------------------------- ________________ 507 पज्जोसवणाकप्पो क्रगया सिद्धत्थं खत्तियं ताहिं इट्ठाहिं जाव मियमहुरमंजुलाहिं गिराहि संलवमाणीसंलवमाणी एवं वयासी-एवं खलु अहं सामी ! अज्ज तंसि तारिसगंसि सयणिज्जसि (वण्णओ) जाव' चोद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तं जहा-गयवसह । तं एतेसि सामी ! ओरालाणं चोद्दसण्हं महासु मिणाणं के मन्ने कल्लाणे फल वित्ति विसेसे भविस्सइ ? सिद्धस्यस्स सुमिणमहिम-निदसण-पदं 38. तए णं से सिद्धत्थे राया तिसलाए खत्तियाणीए अंतिए एयमझें सोच्चा निसम्म हठ्ठतुट्ठ-'चित्ते आणंदिए" पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए धाराहयनीवसुरहिकुसुम-चुंचुमालैय 'तणुए ऊस विय"-रोमकूवे ते सुमिणे ओगिण्हति, ओगि हित्ता ईहं 'अणुपविसइ, अणुप विसित्ता अप्पणो साहाविएणं मैपुव्वएणं बुद्धिविण्णाणेणं तेसिं सुमिणाणं अत्थोग्गहं करेइ, करेत्ता तिसलं खत्तियाणि ताहि इट्ठाहिं जाव' मंगल्लाहिं मियमहुरसस्सिरीयाहि वग्गूहिं संलवमाणेसंलवमाणे एवं वयासी-ओराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्टा । कल्लाणा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा । एवं सिवा धन्ना मंगल्ला सस्सिरीया आरोग्गतुटि-दीहाउय-कल्लाण-मंगलकारगा णं तुमे देवाणु प्पिए ! सुमिणा दिट्ठा, तं" अत्थलाभो देवाणु प्पिए ! भोगलाभो देवाणु प्पिए ! पुत्तलाभो देवाणुप्पिए ! सोक्खलाभो देवाण प्पिए ! रज्जलाभो देवाणु प्पिए ! एवं खलु तुमं देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं वीक्कताणं अम्हं कुलकेउं अम्हं कुलदीवं कुलपव्वयं कुल वडेंसयं कुलतिलयं कुलकित्तिकरं कुलवित्तिकरं कुल दिणयरं कुलाधार कुलनंदिकरं कुलजसकरं कुलपायवं कुल विवद्धणकरं सुकुमालपाणिपायं अहीणपडिपुण्ण पंचिदियसरीरं. लक्खणवंजणगुणोववेयं माणुम्माणपमाणपडिपुण्ण-सुजाय-सव्वंगसुंदरंग ससिसोमाकारं कंतं पियं सुदंसणं दारयं पयाहिसि । से वि य णं दारए उम्मुक्कबालभावे विण्णय"-परिणयमेत्ते जोव्वणगमणुप्पत्ते 1. pa0 sU0 20 / भगवत्या (111134) मपि एवमेव दृश्यते । 2. गाहा--द्रष्टव्यं सूत्र 20 / 5. पविसइ 2 (ता)| 3. चित्तमाणं दिए (ख, 3) / 6. pa0 sU0 36 / 4. 4 (क, ख, ग, घ, ता, पु); मूलपाठः 7. 4 (क); त जहा (ख, ग, घ, पु); टिप्पणस्य आधारेण स्वीकृत्ः। तत्र एवं pa0 6 सूत्रस्य पादटिप्पणम् । व्याख्यातमस्ति--'धाराय' धाराहतनीप:--- 8. अट्ठमाण य (पु)| कदम्बः सुरभिकुसुममिव 'चंचुमालइए' ति 6. कुलआहारं (पु); कुलआधारं (k)| पुलकिता तनु:---शरीरं यस्य स तथा । 10. अहीणसंपुण्ण (क, ख, ग, पु); अहीणपुग्न किमुक्तं भवति ? 'ऊस वियरोम' उच्छ्वसितानि (त्ति)| रोभागि कूपेषु तद्रन्ध्रपु यस्य स त्था। 11. विनाय (क, ख, ग, घ, पु)| Page #88 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो सुरे वीरे विक्कंते विच्छिन्न विउलबलवाहणे रज्जवई राया भविस्सइ, तं' ओराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा जाव दोच्चं पि तच्चं पि अणुवूहै ॥ तिसलाए सुमिषजागरिया-पदं 36. तए णं सा तिसला खत्तियाणी सिद्धत्थस्स रण्णो अंतिए एयमझें सोच्चा निसम्म हट्टतुट्ठ-चित्तमाणं दिया जाव हरिसवस-विसप्पमाणहियया करयल परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट 'सिद्धत्थं खत्तियं एवं वयासी-एवमेयं सामी!तहमेयं सामी ! अवितहमेयं सामी ! असंदिद्धमेयं सामी ! इच्छियमेयं सामो ! पडिच्छियमेयं सामी ! इच्छिय-पडिच्छियमेयं सामी ! सच्चे णं एसमठे से जहेयं तुब्भे वयह त्ति कट्ट ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता सिद्धत्थेणं रण्णा अब्भणण्णाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुठेइ, अब्भुठेत्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गईए जेणेव सए सयणिज्जे तेणेव उवागच्छइ, उवागच्छित्ता 'सणिज्जे दुरुहेइ दुरुहेत्ता" एवं वयासी--मा मेते उत्तमा पहाणा मंगल्ला महासुमिणा' अण्णेहि पावसुमिणेहिं पडिहम्मिस्संति' त्ति कट्ट देवयगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं लट्ठाहिं" कहाहि सुमिणजागरियं 'पडिजागरमाणी-पडिजागरमाणो" विहरै । / सुमिनपाढग-निमंतण-पदं 40. तए णं सिद्धत्थे खत्तिए पच्चूसकालसमयंसि कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणु प्पिया ! अज्ज सविसेसं बाहिरियं उबढाणसालं गंधोदयसित्त-सूइय"-सम्मज्जिओवलित्तं सुगंधवरपंचवण्णपुप्फोवयारकलियं कालागरु-पवरकंदुरुक्क"-तुरुक्क-डज्झतधूव-मघमघेतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभयं करेह कारवेह, करेत्ता कारवेत्ता सीहासणं 'रयावेह, रयावेत्ता' ममेय माणत्तियं खिप्पामेव पच्चप्पिणह ॥ 41. तए णं ते कोडुबियपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्ठतुट्ठ-चित्तमागंदिया जाव हरिसवस-विसप्पमाणहियया करयल" *परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट एवं सामि ! ति आणाए विणएणं वयणं पडिसुणंति, पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतियाओ पडि निक्खमंति, पडिनिक्खमित्ता जेणेव बाहिरिया उवट्टाणसाला तेणेव उवागच्छंति, उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं 1. तं जहा (ख, ग, पु)| 6. बाहिरिज्जं (पु)| 2,3. x (क, ख, ग, घ, पु)| 10. सुइ (ता); x (पु)| 4. पसत्था (ता)| 11. पवरकंदुरुक्क (ख, ग) / 5. सुमिणा (क, ख, ग, gh)| 12. धूवडज्झतसुरभि (ता) 6. पडिहिमिहि (ता)| 13. रएंति 2 (ता)| 7. लद्धाहिं (g)| 14. saM0 pA0करयल जाव कटु । 8. जागरमाणी पडिजा0 (क, ख, ग, घ, पु)! Page #89 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो उवट्ठाणसालं गंधोदयसित्त-सुइय-सम्मज्जिवलित्तं जाव' सीहासणं रयाति, रयावेत्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, उवागच्छित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु सिद्धत्थस्स खत्तियस्स तमाणत्तियं पच्चप्पिणंति ॥ 42. तए णं सिद्धत्थे खत्तिए कल्लं पाउप्पभायाए रयणीए फूल्लप्पलकमलकोमलम्मि ल्लियम्मि अहपंडरे पहाए रत्तासोयपगास-किसय-सयमह-'गंजद्धरागसरिसे कमलायरसंडबोहए उठ्ठियम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेयसा जलंते सयणिज्जाओ अब्भुठेइ, अब्भुठेत्ता पायपीढाओ पच्चोरुहै, पच्चोरुहित्ता जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छित्ता अट्टणसालं' अणुपविसइ, अणुपविसित्ता अणेगवायाम-जोग्ग-वग्गण -वामद्दण-मल्लद्धकरणेहिं संते परिस्संते सयपाग-सहस्सपागेहिं सुगंधवरतेल्लमाइएहिं पीणणिज्जेहिं दीवणिज्जेहिं 'दप्पणिज्जेहि मयणिज्जेहि विहणिज्जेहिं'" सव्विदियगायपल्हायणिज्जेहिं अब्भंगिए समाणे तेल्लचम्मंसि णिउणेहि पडिपुण्णपाणिपायसुकुमालकोमलतलेहि" पुरिसेहिं अब्भंगण"-परिमद्दणुव्वलण-करणगुण निम्माएहिं छेएहिं दक्खेहिं पठेहि कुसलेहि मेधावीहिं निउणसिप्पोवगए हि" जियपरिस्समेहि5 अट्टिसुहाए ऽमंससुहाए तयासुहाए6 रोमसुहाएचउविहाए सुहपरिकम्मणाए" संबाहणाए" संबाहिए समाणे ऽअवगय-परिस्समे अट्टणसालाओ पडि निक्खमै, पडिनिक्ख मित्ता जेणेव मज्जणघरे तेणेव उवागच्छइ, 1. 50 sU0 40 / 6. सुगंधतेल्ल0 (क, ख, ग, gh)| 2. पाउन्भवाप्पभायाए (ता) / 10. पीणणिज्जेहिं जिंघणिज्जेहिं (पु)| 3. अहापंडुरे (क, ख, घ); आहापंडुरे (ग); 11. मयणिज्जेहि विहणिज्जेहि दप्पणिज्जेहिं (क, ___ अघपंडरे (ता); अहपंडरे (पु) / ख, ग, घ); तिप्पणिज्जेहिं (चू)| 4. 'प्पभास (ता)| 12. अत: 'नि उणसिप्पोवगएहि' पर्यन्तं 'ता' प्रती 5. गंजद्धरागबंधुजीवगपारावयचलणनयणपरहय- भिन्ना वाचना दृश्यते--पडिपुण्णपाणिपादेहि सुरत्तलोयणजासुयणकुसुमरासिहिंगुलयनियराइ- सुइसुकुमालकोमलतलेहि पुरिसेहिं छएहि रेयरेहंतसरिसे कमलायरसंडबोहए उट्ठि- दक्खेहिं पठेहि कुसलेहिं मेधावीहि निउणयम्मिसूरे सहस्सरस्सिम्मि दिणयरे तेयसा सिग्योवगएहिं अब्भंगणपरिमद्दणुव्वलणकरणजलंते तस्स य पहकरा परद्धं मि अंधयारे गुणणिम्माएहिं । बालायवकुंकुमेणं खचियव्व जीवलोए (ख, 13. अभिगण (kh)| ग, घ, टि, a); जलते तस्स य करपहरा- 14. 4 (ख, पु)| परद्धमि अंघयारे बालायवककुमेण खचियव्व- 15. जियपरिस्समेहि पुरिसेहिं (k)| जीवलोए (क) / 16. तयासुहाए मंससुहाए (ख, ग, gh)| 6. अट्टणु0 (k)| 17. सुहपरिणामाए (ता)| 7. जोग (ख, घ, पु)| 18.4 (ख, ग, घ, पु)| क. करण (ता)| 16. अवगत पक्खेतपरिस्समो नरिदे ( Page #90 -------------------------------------------------------------------------- ________________ 510 पज्जोसवणाकप्पो उवागच्छित्ता मज्जणघरं अणपविसइ, अणप्पविसित्ता समत-'जाल-कलावाभिरामे" विचित्तमणिरयणकोट्टिमतले रमणिज्जे ण्हाणमंडवंसि नाणामणिरयणभत्तिचित्तंसि ण्हाणपीढंसि सुहनिसन्ने पुप्फोदएहि य गंधोदएहि य उण्होदएहि य सुहोदएहि य सुद्धोदएहि य कल्लाणकरण -पवरमज्जणविहीए मज्जिए, तत्थ कौयसएहि बहुविहेहि कल्लाणगपवरमज्जणावसाणे पम्हल-सुकुमाल-गंधकासातियलूहियंगे अहयसुमहग्घदस रयणसुसंवुए' सरससुरहि-गोसीस-चंदणाणुलित्तगत्ते सुइमाला-वण्णगविलेवणे आविद्धमणिसुवण्णे कप्पिय-हारद्धहार-तिसरय-पालब-पलबमाणकडिसत्तसुकयसोहे पिणद्धगेविज्जे अंग लिज्जग-ललियकयाभरणे वरकडग'-तुडिय-थंभियभए अहियरूवसस्सिरीए कुंडल-उज्जोइयाणणे' मौडदित्तसिरए हारोत्थय-सुकय-रइयवच्छे 'म दिया-पिंगलंगलीए पालब-पलबमाणस्क्रय-पड उत्तरिज्जे'' नाणामणि कणगरयण - विमलमहरिह - निउणोविय-मिसिमिसितविरइय-सु सिलिट्ठविसिट्ठल?'आविद्धवीरवलए, किं बहुगा ? कप्परुक्खए विव" अलंकियविभूसिए नरिंदे सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं 'सेयवरचामराहिं उद्धव्वमाणीहिं" मंगलजयसद्दकयालोए अणेगगणनायग-दंडनायग-राईसर-तलवर-माडंबिय-कोडुंबिय"-मंति-महामंति-गणग-दोवारिय-अमच्च-चेड-पीढमद्द-नगर-निगम - सेटि-सेणावै-सत्थवाह'. दूय-संधिपालसद्धि" संपरिवुडे धवलमहामेहनिग्गए इव महगण-दिप्पंतरिक्खतारागणाण मज्झे ससिव्व पियदंसणे नरवई" मज्जणघराओ पडिनिक्खमै, पडि निक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता sIhAsaNaMsi"puratthAbhima हे ऽनिसीयै, निसीइत्ता" अप्पणो उत्तरपुरस्थिमे दिसीभाए ऽअटू भासणाई सेयवत्थ-पच्चत्थयाईसिद्धत्थय-कय-मंगलोवयाराई 18 रयावेइ, रया वेत्ता अप्पणो अदूरसामंते नाणामणिरयणमंडियं अहियपेच्छणिज्ज" महग्घवर पट्टणु1. जालाकुलाभिरामे (क, ख, ग, घ); जाल- 13. संधिपाल (ता)| मालाभिरामे (ता)| 14. नरवै नरिंदे नरवसहे नरवसहकप्पे नरसीहे 2. कल्लाणमंगल्लकरण (gh)| अन्भहियं रायतेयलच्छीए दिप्पमाणे (क,ग); 3. सुसंवुडे (क, ख, gh)| नरवसहे नरसीहे अब्भहियं रायतेयलच्छी 4. नाणामणिकणगरयणवरकडग (क, घ, ता)| दिप्पमाणे (ख); नरवई नरिदे नरवसहे 5. "वियायणे (k)| नरसीहे अब्भहिए रायतेयलच्छीए दिप्पमाणे 6. पालंबपलंबमाणसुकयपडउत्तरिज्जे मुद्दियापिंगलंगुलिए उज्जलनेवत्थरैतचिल्लक- 15. जेणेव सोहासणे तेणेव (ता) / विरायमाणे तेएण दिवाकरे व्व दित्तो (ता)| 16. सीहासणवरगते (ता)| 7. लट्ठसंठितपसत्थ (ता)| 17. सन्निसीयति 2 ता (ता)| 8. चेव (ता, पु)| 18. सत्तत्थ पवत्तमाणाइ सेतवत्थपच्चत्थुताई 6. सेयवरचामरवीपणे (ता)| सिद्धत्थककयमंगलोवयाराई उत्तरावकमणाई 10. कोडुबियैब्भसेट्टि (चू) / अट्ठभद्दासणाई (ता)| 11. x (चू)| 16. अणेय (ता)| 12. X (ता)| Page #91 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो यं सह पट्ट-भत्तिसत - चित्तताणं' ईहामिय-उसह- तुरग-नर-मगर- विहग-वालगकिन्नर - रुरु- सरभ- चमर-कुंजर - वणलय- पउमलयभत्तिचित्तं अभिंतरियं जवणियं अंछावे, अंछावेत्ता नाणामणिरयणभत्तिचित्तं अत्थरय- मिउमसूरगोत्थयं सेयवत्थपच्चत्यं सुमौयं अंगसुहफरिसगं विसिद्ध तिसलाए खत्तियाणीए भद्दासणं "रावेइ, रयावेत्ता" कोडुं बियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी - खिप्पामेव भो देवाप्पिया ! अट्ठगमहानिमित्तसुत्तत्थधारए ' विविहसत्यकुसले सुविणलक्खणपाढए सद्दाह' | 43. तए णं ते कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवं वृत्ता समाणा हट्ठा जाव हरिसवसविसप्पमाणहिया करयल ' 'परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु एवं सामि !त्ति आणाए विणणं वयणं पडिसुर्णेति, पडिसणेत्ता सिद्धत्थस्स खत्तियस्स अंतियाओ पडिनिक्खमंति, पडिनिक्खमित्ता कुंडग्गाम नगरं मज्झमज्भेणं जेणेव 'सुमिणलक्खणपाढगाणं गिहाई" तेणेव उवागच्छंति, उवागच्छित्ता सुविणलक्खपाढ' सद्दाविति ॥ सिद्धस्स सुमिणफल- पुच्छा-पदं 44. तए णं ते सुविणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स कोडुंबियपुरिसेहि सद्दाविया" समाणा तु चित्तमाणंदिया जाव हरिसवस - विसप्यमाणहियया व्हाया कयबलिकम्मा कय- कौय-मंगल-पायच्छित्ता सुद्धप्पावेसाई मंगललाई वत्थाई पवराई परिहिया अप्पमहग्घाभरणालंकियसरी सिद्धत्थय-हरियालिय-कयमंगलमुद्धाणा सहि-सएहि गेहेहितो निग्गच्छंति, निग्ग च्छित्ता 'खत्तियकुंङग्गामं नगरं" मज्भमज्झेणं जेणेव सिद्धत्थस्स रण्णो भवणवरवर्डिसग-पडिदुवारे" तेणेव उवागच्छति, उवागच्छित्ता भवणवरवडिसग पडिदुवारे एगयओ ऽमिलति मिलित्ता" जेणेव बाहिरिया उवद्वाणसाला जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छति, उवागच्छित्ता करयल " *परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु सिद्धत्थं खत्तियं अरि विएणं वद्धावेंति ॥ 1. चित्तमाणं 1 / 1 / 25) / 2. पच्चुत्थयं ( ता ) 1 3. रएइ 2 ता (ता) | 4. सुतधारए ( क ) / पारए (ता, पु); पाढए 12 x ( ता ) / पाए (अपा) / 5. सहावे 2 ता एतमाणत्तियं खिप्यामेव पच्चहि (ता) | 6. saM0 pA0--करयल जाव पडिसुर्णेति । 7. कुंडपुरं (ता ) ! (ता, पु); चित्तठाणं (nA0 8. सुमिणपाढगाणं घराई (ता) | 6. सुविणपाढए (ता) | 10. सुविणपाढगा (ता) 1 11. सद्दावित्ता (ता) : 511 13. खत्तियकुंडग्गामस्स नगरस्स (ता) | 14. दुवारे (ता) / 15. मिलायंति एग 2 त्ता (ता) / 16. saM0 pA0- करयल जाव0 कट्टु । Page #92 -------------------------------------------------------------------------- ________________ 512 45. तए णं ते सुविणलक्खणपाढगा सिद्धत्थेणं रण्णा 'वंदिय-पूइय-सक्कारिय-सम्माजिय" समाजा पत्तेयं पत्तेयं पुव्वण्णत्थेस भद्दासणेसु निसीयति ॥ 46. तए णं सिद्धत्थे खत्तिए तिसलं खत्तियाणि जवणियंतरियं ठावेइ, ठावेत्ता पुप्फफलपसिपुष्णहत्थे पण विणएणं ते सुमिणलक्खणपाढए एवं क्यासि - एवं खलु देवाणुप्पिया ! अज्ज तिसला खत्तियाणी तंसि तारिसगंसि 'वासघरंसि जाव" सुत्तजागरा ओहीरमाणी-ओही रमाणी इमेयारूवे ओराले' चोद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तं जहा -गय-वसह " / तं एतेसि देवाणुप्पिया ! ओरालाणं चोद्दसमहासुमिणाण के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइ ? सुमिणफल-कहण-पदं 47. तए णं ते सुमिणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमट्ठे सोच्चा निसम्म हट्टतुट्ठ-चितमाणंदिया जाव हरिसवस विसप्पमाण हियया ते ऽसुविणे ओहिंति, ओगिहित्ता" इहं अणुपविसंति, अणुपविसित्ता अण्णमणेणं सद्धि संलाविति', संलावित्ता तेसि सुमिणाणं लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अहिगया सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा - उच्चारेमाणा सिद्धत्थं खत्तियं एवं वयासी एवं खलु देवाणुप्पिया' ! अम्हं सुभिणसत्थे" बायालीसं सुमिणा, तीसं महासुमिणा--बावत्तरिं" सव्वसुमिणा दिद्वा" / तत्थ णं देवाणुप्पिया ! अरहंतमायरो वा चक्कवट्टिमायरो वा अरहंतंसि वा चक्कहरंसि" वा गर्भ वक्कममाणंसि एतेसि" तीसाए महासुमिणाणं इमे चोइस महासुमिणे पासित्ताणं पडिबुज्भंति, तं जहा ---गय-वसह । 'वासुदेवमायरो वा'"" वासुदेवंसि गब्भं वक्कममाणंसि एएसि चोद्दसण्हं महासुमिणाणं अतरे सत्त महासु मिणे पासित्ताणं पडिबुज्झति । 'बलदेवमायरो वा'" बलदेवंसि गब्भं वक्कममाणंसि एएसि चोद्दसण्हं महासुमिणाणं अण्णयरे चत्तारि महासुमिणे पासित्ताणं पडिबुज्भंति । 'मंडलियामायरो वा'" मंडलियंसि गब्भं वक्कममाणंसि" एएसि चोद्दसण्हं महासुमि 1. ताहि इद्वाहि कंताहि पियाहि मणुष्णाहि मणा माहि वहि उवसंगहिया (ता) | 2. परमेणं ( ता ) / पज्जोसवणाकम्पो 3. सर्याणिज्जंसि (ता); pa0 20 4. ओराले जाव (ग, पु); ओराले फु ( ता ) ! 5. गाहा---- द्रष्टव्यं सूत्र 4 / 6. चोसहं महासुमिणाणं देवाणुप्पिया ओरा लाणं (क, ख, ग, घ, पु) 1 7. सुमिणोग्गहं करेंति 2 (ता) | 8. संचालेति संवाएंति (अपा); संसामिति 2 (ता)| 6. सामी ( ता ) / 10. सुविणसत्यंसि ( ता ) / 11. बाहत्तर (पु) 1 12. पण्णत्ता (ता) / 13. चक्कवट्टिसि ( ता ) / 14. X ( ता ) | 15. गाहा--- द्रष्टव्यं सूत्र 4 / 16. तत्थ णं वासुदेव मायरोवि (ता) / 17. तत्थ णं बलदेव मायरो वि (ता) | 18. तत्थ णं मंडलिय मायरो वि (ता) / 16. वक्ते समाणे ( ख, ग, पु) / Page #93 -------------------------------------------------------------------------- ________________ पोसवणाकप्पो 513 णाणं अण्णयरं एगं महासुमिणं पासित्ताणं पडिबुझंति । इमे य णं देवाणु प्पिया! तिसलाए खत्तियाणीए 'सुमिणा' दिट्ठा जाव' मंगलकारगा णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा, तं' अत्थलाभो देवाणुप्पिया'! 'भोगलाभो देवाणु प्पिया! पुत्तलाभो देवान्नुप्पिया। सोक्खलाभो देवाणु प्पिया! रज्जलाभो देवाणुप्पिया! एवं खलु देवाणु प्पिया" ! तिसला खत्तियाणी नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं वीक्कंताणं तुम्हें कुलकेउं कुलदीवं कुलपव्वयं कुलवडेंसयं कुलतिलयं कुल कित्तिकरं 'कुल वित्तिकरं कुलदिणयरं कुलाधार" 'कुलनंदिकरं कुलजसकर" 'कुलपायवं कुल विवद्धणकर सुकुमालपाणिपायं अहीणपडिपुण्णपंचिदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणप्पमाण-पडिपुण्णसुजायसव्वंगसुंदरंगं ससिसोमाकारं कंतं पियदंसणं सुरूवं दारयं प्याही। से वि य णं दारए उम्मक्कबालभावे विण्णय-परिणयमेत्ते जोव्वणगमणप्पत्ते सूरे वीरे विक्कते" विच्छिण्णविपुलबलवाहणे चाउरंतचक्कवट्टी रज्जवई राया भविस्सइ, जिणे वा तेलोक्कनायए धम्मवरचक्कवट्टी", तं ओराला णं देवाणु प्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा जाव आरोग्ग-तुट्टि-दीहाउ-कल्लाण-मंगल्ल कारगा णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्ठा । / 48. तए णं से सिद्धत्थे राया तेसिं सुविणलक्खणपाढगाणं अंतिए एयम?' सोच्चा निसम्म हतुटु-चित्तमाणंदिए जाव हरिसवस-विसप्पमाणहियए करयल" परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट ते सुमिणलक्खणपाढगे एवं वयासी-एवमेयं देवाणुप्पिया! तहमेयं देवाणुपिया! अवितहमेयं देवाणु प्पिया! 'असंदिद्धमेयं देवाणप्पिया!'15 इच्छियमेयं देवाणु प्पिया! पडिच्छियमेयं देवाण प्पिया! इच्छियपडिच्छियमेयं देवाणुप्पिया! सच्चे णं एसमठे से जहेयं तुन्भे वयह त्ति कट्ट ते सुमिणे सम्म विणएणं" पडिच्छइ, पडिच्छित्ता ते सुमिणलक्खणपाढए विउलेणं 'असण-पाण-खाइम-साइमेणं" पुप्फ-गंध-वत्थ-मल्लालंकारेणं सक्कारेइ सम्माणेइ, 1. 4 (ता)| कुलपादवं कुलतन्तुसंताण विवद्धणकरं (ता); 2. चोइसमहासुमिणा (क, ख, ग, gh)| कुलाधारं कुलपायवं कुलविविद्धिकरं (पु) / 3. 50 sU0 38 / 11. वीक्कते (k)| 4. ओराला फु चोद्दसमहासुमिणादिट्ठा (ता)| 12. नाणी केवलवर (ता)| 5. तं जहा (ख, पु)| 13. चाउरंतचक्कवट्टी (क); धम्मचक्कवट्टी 6. सामीति (ता)| __जाव मंगलकारगाणं (ता)| 7. पुत्तलाभो सामी सोक्ख लाभो भोगलाभो 14. saM0 pA0-करयल जाव ते । रज्जलाभो एवं खलु सामी (ता)| 15. x (ता)| 8.4 (ता, पु)| 16. x (ता)| 1. णंदिकरं जसकर (ता)| 17. x (ता, पु)| 10. कुलतंतुसंताणविवद्धणकरं (क); कुलाघारं Page #94 -------------------------------------------------------------------------- ________________ 514 पज्जोसवणाकप्पो सक्कारेत्ता सम्माणेता विपुलं जीवियारिहं पीइदाणं दलयति, दलैता पडिविसज्जेइ । / सिद्धत्थस्स सुमिणपसंसा-पदं 46. तए णं से सिद्धत्थे खत्तिए सीहासणाओ अब्भुठेइ, अब्भुठेत्ता जेणेव 'तिसला खत्तियाणी जवणियंतरिया' तेणेव उवागच्छइ, उवागच्छित्ता तिसलं खत्तियाणि एवं क्यासी-एवं खल देवाणुप्पिए! सुविणसत्थंसि बायालीसं सुमिणा जाव' एगं महासुमिणं पासित्ताणं पडिबुज्झति, इमे य णं तुमे देवाणुप्पिए! चोद्दस महासुमिणा दिट्ठा, तं ओराला गं तुमे देवाणुप्पिए! सुमिणा दिट्ठा जाव जिणे वा तेलोक्कनायए धम्मवरचक्कवट्टी । / / 50. तए णं सा तिसला खत्तियाणी सिद्धत्थस्स रण्णो अंतिए एवमट्ठ सोच्चा निसम्म हट्टतुट्ठा जाव हरिस वस-विसप्पमाणहियया करयल' *परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट ते सुमिणे सम्म पडिच्छी, पडिच्छित्ता सिद्धत्थेणं रण्णा अब्भणण्णाया समाणी नाणामणि रयणभत्तिचित्ताओ भद्दासणाओ अब्भुठेइ, अब्भुठेत्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंसस रिसीए गईए जेणेव सए भवणे तेणेव उवागच्छइ, उवागच्छित्ता सयं भवणं 3 नामकरण-संकप्प-पदं 51. जप्पभियं च णं समणे भगवं महावीरे तं नायकुलं साहरिए तप्पभिई च णं बहवे वेसमण-कुंडधारिणो' तिरियजंभगा देवा सक्कवयणेणं से जाई इमाई पुरापोराणाई महानिहाणाई भवंति, तं जहा--पहीणसामियाई पहीणसेउयाई पहीणगोत्तागाराई उच्छिन्नसामियाई उच्छिन्नसेउकाई उच्छिन्नगोत्तागाराई गामागर-नगर-खेडकव्वड-मडंब-दोणमुह-पट्टणासम-संवाह-सण्णिवेसेसु सिंघाडएसु वा तिएसु वा चउक्केसु वा चच्चरेसु वा च उम्मुहेसु वा महापहेसु वा 'गामट्ठाणेसु वा नगरवाणेसु वा गाम निद्धमणेसु वा नगरनिद्धमणेसु वा आवणेसु वा" देवकुलेसु वा सभासु वा पवासु वा आरामेसु वा उज्जाणेसु वा 'वणेसु वा वणसंडेसु वा" सुसाण-सुन्नागारगिरिकंदर-संति-सेलोवट्ठाण-भवणगिहेसु वा सन्निक्खित्ताई चिट्ठति ताइं सिद्धस्थ 1. जवणंतरिया (ख, घ); जवणियंतरिता तिसिला खतिया इणीए (ता)| 2. जाव तत्थ णं मंहलियमायरोवि एतेसि चोद्दसहं महासुमिणाणं अन्नतरं (ता); pa0 sU0 47 / 3. saM0 pA0-- करयल जाव ते । 4. रायकुलं (क, ख, ग, घ) / 5. आज्ञाधारिणः इत्यर्थः । 6. उच्छन्न (क, ख, ग, पु)| 7. अंतरावणेसु वा गामणिद्धवणेसु वा नगरनिद्धवणेसु वा आएसणासु वा आतणेसु वा (ता)| 8. X(ता)! 9. संधि (ता)| 10. गिहेसु (ख, ग, gh)| Page #95 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो रायभवणंसि साहरंति ॥ 52. तए णं समणस्ता भगवओ महावीरस्स अम्मापिऊणं अयमेवारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था--जप्पभिई च णं अम्हं एस दारए कुच्छिसि गब्भत्ताए वक्कते, तप्पभिई च णं अम्हे हिरण्णेणं वड्ढामो, सुवण्णेणं वड्ढामो, धणेणं धन्नेणं रज्जेणं रठेणं बलेगं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं वड्ढामो, विपुलधण-कणग-रयण-मणि-मोत्तिय-संख-सिलववाल-रत्तरयणमाइएणं संतसारसावएज्जेणं पीसक्कारेणं' अतीव-अतीव अभिवड्ढामो, तं जया णं अम्ह एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स एयाणुरूव' गोणं गुणनिप्फन्नं नामधेज्जं करिस्सामो 'वद्धमाणो' ति॥ भगवओ पइण्णा-पदं 53. तए णं समणे भगवं महावीरे माउअगुकंपणट्ठाए ऽनिच्चले निप्फंदे निरयणे" अल्लीणपल्लीणगुत्ते या वि होत्था ॥ 54. तए णं तीसे तिसलाए खत्तियाणीए अयमेयारूवे अज्झथिए चितिए पथिए मणोगए संकप्पेदेग् समुप्पज्जित्था-हडे मे से गब्भे, मडे मे से गब्भे, चुए मे से गन्भे, गलिए मे से गब्भे, एस मे गन्भे पुलिंद एयति इयाणि नो एयति त्ति कट्ट ओहतमणसंकप्पा चिंतासोगसागरं संपविट्ठा करयलपल्हत्थमुही अट्टज्माणोवगया भूमिगदिट्ठीया झियाइ", तं पिय सिद्धत्थ रायभवणं उवरयमुइंग-तंती-तल-ताल-नाडइज्जजण मणुज्जं दीण विमगं विहर इ । / 55. तए णं समणे भगवं महावीरे माऊए अयमेथारूवं अज्झत्थियं चितियं पत्थियं मणोगयं संकप्पं समुप्पण्णं विजाणित्ता एगदेसेणं एयै । / 1. अतोग्रे मुनिपुण्यविजयसंपादित कल्पसूत्रे एतत् सूत्रमस्ति-जं रणिं च णं समणे भगवं महावीरे नायकुलंमि हिरणेणं वड्डित्था सुवण्णणं वद्भित्था घणेणं धन्नेणं रज्जेणं रट्टेणं बलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंते- उरेणं जणवएणं जसवाएणं वड्डित्था, विपुल- धणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्त- रयणमाइएणं संतसारसावएज्जेणं पीइसक्कार- समूदएणं अईव-अईव अभिवडित्था । ' तत्र एतत् पादटिप्पणमपि विद्यते-पञ्चाशीतितमं सूत्रमर्वाचीनादर्शष्वेव दश्यते न प्राचीनासु तालपत्रीयप्रतिषु अस्माकं प्रयुक्तादर्शेष्वपि नैतत् सूत्रं विद्यते, केवलं 'क' संकेतितादर्श विहाय । अत एव नैतत् स्वीकृतम् । 2. पीसक्कारसमुदएणं (पु)| 3. इमं एतारूवं (ता) 1 4. x (ता)| 5. saM0 pA0-अयमेयारूवे जाव समुप्पज्जित्था । 6. करतलपलस्थाभिमुही (ता)| 7. झियायति (ता); झियायै (पू)| 8. x (ता)| .. जाणित्ता (ता)| Page #96 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 56. तए' णं सा तिसला खत्तियाणी' हट्टतुट्ठा जाव हरिसवस-विसप्पमाणहियया एवं वयासिनो खलु मे गब्भे हडे', 'नो खलु मे गब्भे मडे, नो खलु मे गब्भे चुए, नो खलु मे गब्भे गलिए, एस मे गन्भे पुव्वि नो एयै इयाणि एयि॥ 57. तए णं समणे भगवं महावीरे ऽगब्भत्थे चेव" इमेयारूवं अभिग्गहं अभिगिण्हइ नो खलु मे कप्पइ अम्मापिईहिं' जीवंतेहिं मुंडे भवित्ता अगारवासाओ अणगारियं प्व्वित्ते॥ जम्म-पदं 58. तए णं सा तिसला खत्तियाणी व्हाया कयबलिकम्मा कयकौय-मंगल-पायच्छित्ता सव्वालंकारभूसिया तं गब्भं नाइसीएहि नाइउण्हेहि नाइतित्तेहि नाइकडएहिं नाइकसाएहिं नाइअंबिलेहिं नाइमहुरेहिं 'नाइनिद्धेहिं नाइलुक्खेहिं नाइउल्लेहिं नाइसक्केहि उडभयमाण सुहेहि 'भोयणच्छायण-गंध-मल्लेहि ववगयरोग-सोगमोह-भय-परित्तासा" जं तस्स गब्भस्स हियं मियं पत्थं गब्भपोसणं तं देसे य काले य आहारमाहारेमाणी विवित्तमउएहिं सयणासहिं पैरिक्कसुहाए मणाणुकूलाए विहारभूमीए'11 पसत्थदोहला संपुण्णदोहला सम्माणियदोहला उवमाणियदोहला वुच्छिन्नदोहला विणीयदोहला 'सुहंसुहेणं आसयै सयै चिट्ठइ निसीयै तुयट्टै'10 सुहंसुहेणं तं गब्भं परिवहै । / 1. 'ता' प्रतौ अस्य सूत्रस्य वाचनाभेदो इत्थमस्ति (ख, टिं), सव्वत्तुगभयमाण. (ग); सव्वो --तते गं सा तिसला खत्तियाणी एवं वदासी यभयमाण0 (gh)| नो खलु मे से हडे गम्भे जाव णो खलु मे से 11. परिस्समा (क, ख, g)| गलिते एस मे गब्भे पुचि णो एयति इयाणि 12. चिह्नाङ्कितपाठस्य स्थाने 'ता' प्रती भिन्नाएयतित्ति कटु हट्टतुटु जाव हितया एवं वा वाचना दृश्यते-भोयायणगं मालिहं जं तस्स विहरति । गब्भस्स हियं मियं पत्थं गम्भपोसणं करेइ तं 2. खत्तियाणी तं गभं एयमाणं चलमाणं फंदमाणं देसे य काले य आहारचाहारेमाणी उऊगयजाणित्ता (kh)| माणसुहेहिं भोयणच्छायणे उदगगंधमल्लालं3.saM0 pA0-हडे जाव नो ग्लिए। कारेहि विवित्तमउएहि सयणासणेहि पैरिक्क4. एयैत्ति कटु हट्टतुटु जाव हियया एवं वा सुहाई मणोणुकूलाहिं वियारभूमिहिं ववगयसोविहरै (क, घ, पु)| गोगरुयपरितोरसा । 5. गभगते चेव समाणे (ता)| 13. अविमाणिय (क, ख, ग, घ, पु)! 6. गिण्हइ (ख, gh)| 14. "तुयट्टै विहरै (ख, ग) इह स्थाने वाचना7. अम्मापिऊहिं (क, घ, ता); अम्मापिएहि न्तरे 'सुहंसुहेणं' ति सुखंसुखेन यथा भवति (पु)| गर्भानाबाधया 'आसयै' आश्रयति आश्रयणीयं 8. जीवमाणेहिं (ता)| वस्तु, 'सयै' शेते, 'चिट्टई' ऊर्द्ध स्थानेन 6. 4 (ता)| तिष्ठति 'विहरई' विचरति, 'निसीयै' upa10. सव्वौउभयमाण0 (क); सव्वत्तुभयमाण0 विशति, 'तुयट्टै' शय्यायां वर्तते इति (त्ति)| Page #97 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 56. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जेसे गिम्हाणं पढमे मासे दोच्चे पक्खे--चित्तसुद्धे, तस्स णं चित्तसुद्धस्स तेरसी-दिवसेणं' नवण्हं मासाणं बहुपडिपुण्णाणं 'अद्धट्ठमाण य? राइंदियाणं वीक्कंताणं 'उच्चट्ठाणगतेसु गहेसु पढमे चंदजोगे सोमासु दिसासु वितिमिरासु विसुद्धासु जइएसु सव्वसौणेसु पयाहिणाणुकूलं सि भूमिसपिसि मारुयंसि पवातंसि निप्फन्नमेदिणीयंसि कालंसि पमुदितपक्कीलिएसु जणवएसु" पुव्वरत्तावरत्त-कालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं 'आरोगा आरोग" दारयं पयाया । / जम्मुस्सव-पदं 60. जं रयणि च णं समण भगवं महावीरे जाए 'सा णं रयणी'5 बहुहिं देवेहि य देवी हि __ya ओवयंतेहि य उपयंतेहि थ' उप्पिजलमाणभूया' कहकहभूया यावि होत्था । / 61. जं रयणि च णं समणे भगवं महावीरे जाए तं रयणि च णं बहवे वेसमण-कंड धारिणो तिरियजंभगा देवा सिद्धत्थरायभवणंसि हिरण्णवासं च सूवण्णवासं च रयणवासं च वै रवासं च वत्थवासं च आहरणवासं च पत्तवासं च पुप्फवासं च फलवासं च बीयवासं च मल्लवासं च गंधवासं च वण्णवासं च 'चण्णवासं च वसू हारवासं च" वासिंसु ॥ 62. तए णं से सिद्धत्थे खत्तिए" भवणवै-वाणमंतर-जोइस-वेमाणिएहिं" देवेहि तित्थ यरजम्मणाभिसेयमहिमाए कयाए समाणीए पच्चूसकालसमयंसि नगरगुत्तिए सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! कुंडपुरे नगरे चारगसोहणं करेह, करेत्ता माणुम्माणवद्धणं करेह, करेत्ता कुंडपुरं नगरं सभिंत र-बाहिरियं आसिय-सम्मज्जियोवलेवियं सिंघाडग-तिग-चउक्क-चच्चर-चउम्मुह-महापह-पहेसु सित्त-सुइसम्मट्ठ-रत्यंतरावणवी हियं मंचाइमंचकलियं नाणाविहरागभूसियज्झयपडागमंडियं लाउल्लोइय-महियं गोसीसस रस रत्तचंदण-दद्दरदिपणपंचंगुलितलं 'उवचियवंदणकलसं वंदणघड-सुकय-तोरणपडिदुवारदेसभागं आसत्तोसत्त-विपुलवट्टवग्धारियमल्लदामकलावं पंचवण्णसरससुरहिमक्कपुप्फपुंजोवयारकलियं कालागरु पवरकुंदरुक्क-तुरुक्क-डज्झंतधूव-मघमघेतगंधुद्धयाभिरामं सुगंध-वरगंधियं 1. पक्खेगं (AcU0 158) / 7. उप्पिजलकभूया (ता)| 2. माणं (क, ख, ग, घ) / 8. वयर (k)| 3. एतच्चिन्हमध्यवर्ती पाठ: अर्वाचीनास्वेव प्रतिषु 6. चुणवुद्धिं च वसुधाराए वासं (ता)| दृश्यते (पु); 'ता' प्रतावपि एष पाठो नास्ति । 10. खत्तिए समणस्स भगवो महावीरस्स (ता)| 4 आरोग्गारोग्गं (क); आरुग्गा आरुग्गं (ख, 11. विमाणवासी (ख, ग, gh)| ग, घ)1 12. समज्जियोवलितं (क, gh)| 5. तं रणि च णं (क, ख, ग, घ) / 13. बंदणघर (ता)| 6. य देवुज्जोए एगालोए लोए देवसण्णिवाया (क, 14. कलसं (ता) / ख, ग, घ); उज्जोविया यावि होत्था (ता)| 15. धूवडझंतसुरभि (ता)| Page #98 -------------------------------------------------------------------------- ________________ 518 पज्जोसवणाकप्पो गंध भूयं नड-नट्टग- जल्ल-मल्ल-मुट्ठिय- वेलंबग पवग- कहग-पढग'-लासग आइक्खगलेख - मंख - तूणइल्ल - तुंबवीणियाणेगतालाय राणुचरियं करेह कारनेह, करेत्ता कार वेत्ता य जूयसहस्सं च मुसलसहस्सं च उस्सवेह", उस्सवेत्ता य मम एयमाणत्तियं पच्चपिह' ॥ 63. तए णं ते नगरगुत्तिया सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठा चित्तमानंदिया जाव हरिमवस - विसप्पमाणहियया करयल ' 'परिगहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु एवं सामि ! ति आणाए विणणं वयणं पडिसुगंति पडिणित्ता 'विपामेव कुंडपुरे नगरेर चारगसोहणं जाव मुसलसहस्सं च उस्सवेत्ता जेणेव सिद्धत्थे राया तेणेव उवागच्छंति, उवागच्छित्ता करयल परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु सिद्धत्थस्स रण्णो एयमाणत्तियं' पच्चपिणंति ॥ 64. तए णं से सिद्धत्थे राया' जेणेव अट्टणसाला तेणेव उवागच्छई", उवागच्छित्ता जाव " सव्वोरोहेणं सव्वपुप्फ-गंध-वत्थ-मल्लालंकारविभूसाए सव्वतुडियसनिनाएण महया इड्ढी महया जुतोए महया बलेणं महया वाहणं महया समुदएणं महया वस्तुडिय -जमगसमग-प्पवाइएण संख-पणव-पड-भेरि-झल्लरि खरमु हि- हुडुक्क मुरवमुइंग - दुहिनिग्घोसणादितरवेणं उस्सुक्कं उक्करं उक्किट्ठे अदेज्जं अमेज्जं अभड1. पाढग ( ख, ग, घ ) / 2. वा आयामजामहिय सक्कारं च पूयामहिमसंजुत्तं ऊसवेह (ता) | 3. पच्चपिणेह (पु) 1 4. कोडुबियरिस (क, ख, ग, घ, ता ) 5. saM0 pA0 - करयल जाव पडिणित्ता । 6. खत्तिय पुरनगरे ( ता ) / 7. saM0 pA0-- करयल जाव कट्टु । 8. तमाणत्तियं ( ता ) 1 6. खत्तिए (ता) | 10 अतः 65 सूत्रपर्यन्तं 'ता' प्रतौ भिन्ना वाचना लभ्यते--- उवागच्छइ दोच्चपि कोडुंबियपुरिसे सद्दावे 2 एवं वयासी - खिप्पमिव भो देवाशुपिया ! कुंडपुरे नगरे उस्सुक्कं उक्करं उक्किट्ठे अदेज्जं अमेज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिमं अगणिमं सव्विड्ढोए सव्वबलेणं सव्वसमुदाएणं सव्वायरेणं सव्वसंभ्रमेणं सव्वपगतीहि सव्वविभूतीए सव्वविभूसाए सव्वतालायहि सव्वाडएहि सव्वरोधसपरिवारेणं सव्वपुष्कवत्यगंध मल्लालंकारविभूसाए सव्वतुरिय संणिण देणं महया इड्डीए महता जुत्तीए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतुरियजम गपडुष्पवाइरवेणं संखपणवरि पटभल्लरिददुहि मुरवमुत्तिगखर मुहिनिग्घोसणाइतेणं गणियावरणाडइज्जकलियं अणेगताला राणुचरियं अणुद्धओ उत्तिंग अगिलात मल्लदामं पतितपक्कीलितं विजयवेजइत सपुरजण जाणवयं दसरायं ठियपडियं करेह जधव उव्विहंत तेवि एतेणं चेव मिहिणा करेन्ति जाव पञ्चपिगति । तते गं से सिद्धत्थे खत्तिए दसराइयए ठियपडियाए वट्टमाणीएसहिय साहस्सेहिय सयसाहस्सीएहिते जाएहि दाएहि भाएहि पितिदाणं दलयमाणे दबावे - माणे saie ya साहस्सिए य सयसाहस्सिए य लंभे पडिच्छेमाणे विहरै । 11. 10 sU0 75, यावत्करणात् प्रथमं सव्विङ्कीए सव्व जुईए इत्यादि दीक्षाकालपठितं वक्ष्यमाणमालापकवृंदं समग्रं सव्वोरोहेणमिति पर्यन्तमत्र ग्राह्यम् (क, कि) / Page #99 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 516 पवेसं अडंडकोडंडिमं अधरिमं गणियावरनाडइज्ज कलियं अणेगतालायराणुचरियं अणुद्धयमुइंग अमिलायमल्लदाम पमुइयपक्कीलियसपुरजणजाणवयं दस दिवसटी पडियं करेइ । / 65. तए णं से सिद्धत्थे राया दसाहियाए ठीपडियाए वट्टमाणीए saie ya साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य, सइय य साह स्सिए य सयसाहस्सिए य लंभे पडिच्छमाणे य पडिच्छावेमाणे य एवं वा' विहरै । / नामकरण-पदं 66. तए ण' समणस्स भगवओ महावीरस्स अम्मापियरो' पढमे दिवसे ठीपडियं करेंति तइए दिवसे ऽचंदमूरस्स दंसणियं करेंति, छठे दिवसे ऽजागरियं करेंति" एक्कारसमे दिवसे ऽवीक्कते निव्वत्तिए ऽअसुइजात-कम्म करणे" संपत्ते बारसाहे" विउलं असण-पाण-खाइम-गाइमं उवक्खडाविति, उवक्खडा वित्ता मित्त-नाइ-नियमसयण-संबंधि-परिजणं नायए य खत्तिए य आमंतेत्ता तओ पच्छा पहाया कयबलिकम्मा कयकौयमंगलपाच्छित्ता सुद्धप्पावेसाई मंगल्लाइं 'वत्थाई पवर परिहिया भोयणवेलाए भोयणमंडसि सहासणवरगया तेणं मित्त-नाइ-नियग-सयण-संबंधि. परिजणेणं 'नायएहि य खत्तिएहि य" सद्धि तं विउलं असणं पाणं खाइमं साइम आसाएमाणा विसाएमाणा परि माणा परिभाएमाणा विहरति । जिमियभत्तोत्तरागया वि य णं समाणा आयंता चोक्खा परमसुईभूया तं मित्त-नाइ-नियग-सयणसंबंधि-परिजणं नायए य खत्तिए य विउलेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेति सम्माणे ति, सक्कारेत्ता सम्माणेत्ता तस्सेद मित्त-नाइ-नियम-सयण-संबंधि-परिजणस्स नायाण य खत्तियाण य पुरओ एवं वयासी-पुवि पि य णं देवाणप्पिया! अम्हंएयंसि दारगंसि 'कृच्छिसि गब्भं वक्त सि" समासि इमेयारूवे अज्झथिए चिंतिए पत्थिए मगोगए संकप्पे समुप्पज्जित्था--जप्पभीं च णं अम्हं एस दारए कुच्छिसि गम्भत्ताए वक्ते तप्पभिज्ञ च णं अम्हे हिरण्णेणं वड्ढामो, सुवणेणं धणेणं धन्नेणं जाव" संतसारसावएज्जेणं पीइसक्कारेणं अईव-अईव अभिवड्ढामो, 1.4 (क); च णं (gh)| (ता); द्रष्टव्यं आवाइय (144) सूत्रस्य 2. ण ते सिद्धत्थखत्तिए (ता) / 'बारसाहे' पदस्य पादटिप्पणम् । / 3. 4 (ता)| 6. पवराई वत्थाई परिहिया (क); परहिते 4. चंदसूरदसणं (ता)| 5. धम्मजागरियं (क, ख, ग, घ, a)| 10. नायखत्तिएहिं (क, ख, ग, घ, पु)| 6. जागरियजागरिते (ता)| 11. एवं वा विहरंति (ख, ग, gh)| 7. असुइजम्मकम्मकरणे (क, ख, ग, dh)| 12. 4 (क, पु)| 8. बारसाहदिवसे (क, ख, ग, घ, पु); वीति- 13, गब्भगतंसि (ता)| क्कते संपत्ते बारसमे दिवसे निव्वते असुइजाय- 14. pa0 sU0 52 / कम्मकरणे संमठे चोक्खे परमसूयिभूते Page #100 -------------------------------------------------------------------------- ________________ 520 पज्जोसवणाकप्पो सामंतरायणो वसमागया य, तं जया णं अम्ह एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स एयाणुरूवं' गोणं गणनिप्फन्नं नामधेज्जं करिस्सामो वद्धमाणु त्ति ता अम्हं अज्ज मणोरहसंपत्ती जाया तं हौ णं कुमारे 'वद्धमाणे-वद्ध माणे' नामेन्न्ण्'| 67. समणे भगवं महावीरे कासवगोत्तेणं, तस्स णं तओ नामधेज्जा एवमाहिज्जति, तं जहा-~-अम्मापिउसंतिए" वद्धमाणे सहसम्मुइयाते समणे, अयले भयभेरवाणं 'परीसहोवसगाणं खंतिखमे पडिमाणं पालए धीम" अरतिरतिसहे दविए वीरियसंपन्ने देवेहि से ऽणामं कयं" समणे भगवं महावीरे । परिवार-पदं 68. समणस्स णं भगवओ महावीरस्स पिया कासवगोत्तेणं, तस्स णं तओ नामधेज्जा एवमा हिज्जंति, तं जहा-सिद्धत्थे इ वा, सेज्जंसे इ वा, जससे इ वा । / 66. समणस्स णं भगवओ महावीरस्स माया वासिट्टा गोत्तेणं, 'तीसे णं" तओ नाम धेज्जा एवमा हिज्जंति, तं जहा-तिसला इ वा, विदेहदिण्णा इ वा, पियकारिणी" इ वा ॥ 70. समणस्स णं भगवओ महावीरस्स पित्तिज्जे" सुपासे, जेठे भाया नंदिवद्धणे,2 सुदंसणा भारिया जसोया कोडिन्ना गोत्तेणं । / 71. समणस्स णं भगवओ महावीरस्स धया कासवी" गोत्तेणं, तीसे णं दो" नामधेज्जा एवमाहिज्जति, तं जहा-अणोज्जा इ वा, पियदंसणा इ वा ॥ 72. समणस्स णं भगवओ महावीरस्स नृत्तई कोसिया गोत्तेणं, तीसे णं दो नामधेज्जा एवमाहिज्जति, तं जहा-सेसवई इ वा, जसवई इवा । / संखोह-पदं 73. समणे भगवं महावीरे दक्खे दक्खपतिण्णे पडिरूवे आलीणे" भद्दए विणीए नाए 1. इमेतारूवे (ता) 8. महावीरे 2 (ता)| 2. 'ता' प्रती अत: 'जाया' पर्यन्तं पाठो नास्ति । 9. तीए (ख, g)| मुनिपुण्यविजयजी सम्पादिते कल्पसूत्रे वद्ध- 10. पीई (ख, घ); पिई (g)| माणुत्ति' पाठो विद्यते शेष पाठो नास्ति । 11. पेत्तिज्जे (चू)| 3. नामेणं तए णं समणस्स भगवओ महावीरस्स 12. नंदिवद्धणे णामेणं (ता)| अम्मापियरो नामधेज्जं करेंति बद्धमाणुत्ति 13. कासवती 2 (ता)| (ग, gh)| 14. दुवे (ता)| 4. पितीसंतिए (ता)| 15. कासवी (क, पु); कासई (ता)| 5. खंता पडिमाणं वालए (ता)| 16. दुवि (ता)| 6. डम्विए (ता)| 17. अल्लीणे (क, gh)| 7. कयणामं (ता)1 Page #101 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो नायपुत्ते नायकुलचंदे विदेहे विदेहदिन्ने विदेहजच्चे विदेहसूमाले तीसं वासाई विदेहंसि ka1 (अगारमझे वसित्ता ?)' अम्मापिईहिं देवत्तगएहिं, गरुमहत्तरएहिं अब्भणुण्णाए समत्ताइण्णे पुणरवि लोयंतिएहिं जियकप्पिएहि देवेहि (लोयंतिया जियक प्पिया देवा?) ताहिं इट्टाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं 'मिय-महुर-सस्सिरीयाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं गंभीराहिं अपुणरुत्ताहिं वग्गूहिं अणवरयं अभिनंदमाणा य अभिथव्वमाणा य" एवं वयासी-जय-जय नंदा! जय-जय भद्दा, भर ते, जय-जय खत्तियवरवसहा! बज्झाहि भगवं लोगनाहा' ! पवत्तेहि धम्मतित्थं हियसुहनिस्सेयसकरं सव्वलोए सव्वजीवाणं भविस्सइत्ति कटु 'जय-जय सई', पौंजंति ॥ पवज्जा -पदं 74. पुव्विं पि य णं समणस्स भगवओ महावीरस्स माणुस्सगाओं गिहत्थधम्माओ अणुत्तरे आहोहिए" अप्पडिवाई" नाणदंसणे होत्था । तए णं समणे भगवं महावीरे तेणं अणत्तरेणं आहोहिएणं" नाणदंसणेणं अप्पणो निक्खमणकालं आभोएइ, आभोएत्ता चेच्चा हिरण्णं चेच्चा सुवणं 'चेच्चा धणं चेच्चा रज्जं चेच्चा रठं, एवं बलं वाहणं कोस कोट्ठागारं, चेच्चा पुरं चेच्चा अंतेउरं चेच्चा जणवयं चेच्चा विपुलधण-कणग-रयण-मणि-मोत्तिय-संख-सिलप्पवाल-रत्तरयणमाइयं संतसारसावतेज्ज विच्छड्डइत्ता विगोवैत्ता 'दाणं (दाय?) दायारे (e?) हिं परिभाएत्ता 1. नाते नातकुलनिवड्ढे (ता)| मुहमंगलिया वद्धमाणा पूसमाणया ख्ण्द्दिय्ग्न्ना'| 2. सुयमाले (ता)| अत्रापि एवमेव युज्यते । 3. कोष्ठकवर्ती पाठः अपेक्षितोस्ति आचारचूलायां 6. वियं मधुरं सरिसाहि वग्गूहि हिययपल्हाय 126) विद्यमानत्वात् परन्तु प्रस्तुतसूत्रा- णिज्जाहि अणवरत अभिनंदमाणा य भित्थुदर्शषु क्वापि नोपलभ्यते । णमाणा य (ता)| 4. देवेहिं जीवकप्पीहिं (ता)| 7. लोगनाहा सयलजगजीव हियं (क, ख, g)| 5. 'अभिनंदमाणा य अभिथुन्बमाणा य' अनयोः 8. परमहिय (क) / विशेषणपदयो: विशेष्यपदं 'देवेहिं' विद्यते, तेन 6. मणुस्सातो (ता); माणुस्साओ (पु)| 'देवा' इति पाठः अपेक्षितः आसीत्, किन्तु 10. आभोइए (ख, ग, घ, a); अवाधिए (ता)| न जाने कथमत्र तृतीया जाता? एवमेव 11. x (ता)| अग्रिमसूत्रे 'घंटियगणा' इति पाठः अपेक्षितः 12. आहोइएणं (क); आभोइएणं (ख, ग, घ); आसीत्, किन्तु तत्रापि तृतीया विभक्तिर्दृश्यते । अवोहितेणं (ता)| ओवाइय (68) सूत्रे एष पाठः प्रथमावि- 13. चिच्चा धनं चिच्चा रज्जं चिच्चा धणं भक्त्यन्तो लभ्यते ऽसंखिया चक्किया नंगलिया Page #102 -------------------------------------------------------------------------- ________________ 522 पज्जोसवणाकप्पो दायं दाइयाणं परिभाएत्ता," जेसे हेमंताणं पढमे मासे पढमे पक्खे--मग्गसिरबहुले, तस्स णं मग्गसिरबहुलस्स दसमी-पक्खेणं पाईणगामिणीए छायाए, पोरिसीए अभिनिवट्टाए' पमाणपत्ताए', सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं चंदप्पभाए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे, संखिय-चक्किय-नंगलियमुहमंगलिय-'वद्धमाणग-पूसमाणग-घंटियगणेहिं* (घंटियगणा ?) ताहिं इट्टाहि कंताहिं पियाहिं मणुण्णाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मियमहुरसस्सिरीयाहि" वग्गूहिं अभिनंदमाणा अभिथव्वमाणा' य एवं वयासी-जय-जय नंदा ! जय-जय भद्दा ! भदंते अभग्गेहिं णाणदसणचरित्तेहिं, अजियाइं जिणाहि इंदियाई, जियं च पालेहि समणधम्म, जिअविग्यो वि य वसाहि तं देव ! सिद्धिमझे, निहणाहि रागदोसमल्ले तवेणं धीधणियबद्धकच्छे, महाहि अट्टकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो, हराहि आराणपडागं च वीर ! तेलोक्करंगमज्झे, पावयविति मिरमणुत्तरं केवलवरणाण', गच्छ य मोक्खं परमपयं 'जिणवरोवदिठेणं मग्गेणं अकुडिलेणं हंता परीसहचमुं" जय-जय खत्तियवरवसहा! 'बहूई दिवसाई बहूई पक्खाई बहूई मासाई बहूई उऊई बहूई अयणाई बहूई 1. 'क, ख, ध' आदर्शषु 'दाणं दाइयाणं परिभाए- 5. द्रष्टव्यं 73 सूत्रस्य पादटिप्पणम् । त्ता' इति पाठोस्ति । 'ता' प्रती एवं पाठोस्ति- 6. 'ता' प्रतौ अतः परं 'मियमहरसस्सिरीयाहिं' पं दायं दायिताणं प्रिभात्तान्न्ण्। मुनिपुण्य- पर्यन्तं एवं पाठो विद्यते--ताहिं जाव पल्हाविजयसम्पादिते कल्पसूत्रे 'दाइयाणं परिभाएत्ता' वणिज्जाहि अद्धसतियाहिं अपुन्न्रुत्ताहिण्। एवं पाठोस्ति । अवचूआ~ टिप्पणे पि च असौ 7. मिउमहरसस्सिरीयाहिं, हिययपल्हायणिज्जाहिं व्याख्यातोस्ति । 'दायाएहिं' इति पाठः सङ्ग- अद्धसईयाहिं अप्पुणरुत्ताहि (क) / तोस्ति । द्रष्टव्यं आयारचूला, 15 ॥ 13 सूत्रस्य 8. अभिसंथुवमाणा (पु)| दशमं पादटिप्पणम् । 'दायाद' प्रकरणे दाणं . केवलनाग (क); केवलं वरनाणं (पु)| इति पदं चिन्तनीयमस्ति । आयारचूला, 10. मुनिपुण्यविजयसम्पादितकल्पसूत्र 'अभग्गेहि' 15516 सूत्रे 'दायं' इति पदं विद्यते । अत्रापि अत: प्रारम्य 'हंता परीसहवम्' इत्यन्तः पाठः स एव पाठो युक्तोस्ति । आयारचूला 15316 अर्वाचीनादर्शगतो विद्यते--इति सूचितमस्ति । सुत्र 'दाइयाण पज्जभाएत्ता' इति पाठो 'ता' प्रतावपि एष पाठो नास्ति । प्रस्तुतपाठे नास्ति । प्रस्तुत सूत्रस्य प्रयुक्तादर्शेषु 'ग' 'जिणवरोवदि-णं मग्गेणं अकुडिलेणं' इति सतितादर्शपि एष पाठो नास्ति, कल्पकिरणा- पाठो विद्यते, किन्तु स्वयंबुद्धस्य तीर्थकरस्य वल्यां पाठद्वयमपि व्याख्यातमस्ति, किन्तु तत्र नेष पाठो युक्तोस्ति । मेघकुमारस्य प्रकरणेपि अर्थपरम्परा समीचीना नास्ति । नेष पाठः एवमस्ति--गच्छ मोक्खं परम 2. अभिनिविट्ठाए (क, ग); अभिनिन्वट्टाए वयं सासयं च अयलं (naa0-111|143) (ता); अभिनिविट्टाए (पु)| भगवत्यां (9 / 208) जमालिप्रकरणे असो 3. माणपत्ताए (ता)| पाठो ल्भ्य्ते। 4. पूसमाणा बद्धमाण ससमाण संघटियगणेहिं 11. चमू (क, ख, घ, पु) / (ता)| Page #103 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 523 संवच्छराई अभीए" परीसहोवसग्गाणं खंतिखमे भयभेरवाणं, धम्मे ते अविग्छ भवौ ति कटु जय-जय-सई पौंजंति । / 75. तए णं समणे भगवं महावीरे नयणमालासहस्सेहिं पेच्छिज्जमाणे-पेच्छिज्जमाणे वयणमालासहस्सेहिं अभिथव्वमाणे-अभिथव्वमाणे हिययमालासहस्सेहि ओनंदिज्जमाणे-ओनंदिज्जमाणे मणोरहमालासहस्सेहिं विच्छिप्पमाणेविच्छिप्पमाणे कंतिरूवगुणेहिं पत्थिज्जमाणे-पत्थिज्जमाणे अंगुलिमालासहस्सेहिं दाइज्जमाणे-दाइज्जमाणे दाहिणहत्थेणं बहूणं नरनारिसहस्साणं अंजलिमालासहस्साई' पडिच्छमाणे-डिच्छमाणे भवणपंतिसहस्साइं समतिच्छमाणेसमतिच्छमाणे तंती-तल-ताल-तुडिय-गीय-वाइयरवेणं महुरेण य मणहरेणं जयजयसद्दघोसमी सिएणं मंजमंजणा घोसेण 'अपडिबज्झमाणे-अपडिबज्झमाणे" सब्धिड्ढीए सव्वजुईए सव्वबलेणं सव्ववाहणेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूतीए सव्व विभसाए सव्वसंभमेणं सव्वसंगमेणं सव्वपगतीहि सव्वणाडएहिं सव्वतालायरेहि सव्वोरोहेणं सव्वपुप्फवत्थगंधमल्लालंकारविभूसाए सव्वतुडियसहसणिणादेणं महता इड्ढीए महता जतीए महता बलेणं महता वाह्णणं महता समुदएणं वरत डिय-जमगसमग-प्पवादितेणं संख-पणव-पडह-भेरि-झल्लरि-kharamuhihuDukka'murava-मुइंग-दंदुभि-निग्घोसना दियरवेणं कुंडपुरं नगरं मझमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव णायसंडवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ', ठावेत्ता सीयाओ पच्चोरुहै, पच्चोरुहित्ता सयमेव आहरणमल्लालंकारं ओमयै ओमुइता, सयमेव पंचमुट्ठियं लोय करेइ, करेत्ता छठेणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमवागएणं एगं देवदूसमादाय एगे अबीए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । छउमत्थ-चरिया-पदं 76. समणे भगवं महावीरे संवच्छर साहियं मासं जाव चोवरधारी होत्था, तेण परं अचेले पान्निप्द्दिग्घे"| 77. समणे भगवं महावीरे साइरेगाई दवालस वासाई निच्चं वोसट्टकाए चियत्तदेहे ऽजे __ केइ उवसग्गा उप्पज्जति, तं जहा---दिव्वा वा माणुस्सा वा तिरिक्खजोणिया वा 1. बहूणि अहोरत्ताणि पक्खाणि मासाणि उणि स्वीकृतः । चूणिकृता एवं व्याख्यातम् - ___ अयणाई संवच्छराई अभओ (ता)| 'मंजुमंजुणा घोसेण अपडिबुज्झमाणे' त्ति ण 2. अभिनंदिज्जमाणे (ता)| णज्जति को किं जपति ? / 3. सहस्सेहिं (gh)| 7. 4 (क, ख, ग, घ, पु)| 4. समैक्कमाणे (घ); समच्छ (ता)! 8. ठवेइ (ता,1 5. भीसएणं (ता)| 6. संवच्छरियं (ता)| 6. य पडिबुज्झमाणे पडि (क, ख, ग, घ, पु); 10. पडिग्गहिए (ता)| परिबुज्झमाणे (ता): असौ पाठः चूआधारण Page #104 -------------------------------------------------------------------------- ________________ 524 पज्जोसवणाकप्पो अणुलोमा वा पडिलोमा वा, ते उप्पन्ने' सम्म सहै खमै तितिक्खइ अहियासेइ । 78. तए णं समणे भगवं महावीरे अणगारे जाए-इरियासमिए भासासमिए एसणासमिए आयाणभंड-मत्त-निक्खेवणासमिए उच्चार-पासवण-खेल-सिंघाण-जल्ल-पारिट्ठावणियासमिए ऽमणस मिए वैसमिए कायसमिए" मणगुत्ते वैगुत्ते कायगुत्ते ऽगुत्ते गुत्तिदिए" गुत्तबंभयारी अकोहे अमाणे ऽअमाए अलोभे" संते पसंते उवसंते परिनिव्वुडे अणासवे अममे अंकिचणे छिन्नगंथे निरुवलेवे, कंसपाइ इव मुक्कतोये, संखो इव निरंजणे, जीवो इव अप्पडिहयगई, गगणं पिव निरालंबणे, वाउव्व' अप्पडिबद्धे, सारय 'सलिलं व" सुद्धहियए, पुक्खरपत्तं व निरुवलेवे, कुम्मो इव गत्तिदिए, खग्गिविसाणं" व एगजाए, विहग इव विप्पमुक्के, भारुडपक्खी इव अप्पमत्ते, कुंजरो इव सोंडीरे, वसभो इव जायथामे, सीहो इव दद्धरिसे, मंदरो इव अप्वकपे," सागरो इव गंभीरे, चंदो इव सोमलेसे, सूरो इव दित्ततेए, जच्चकणगं व जायरूवे, वसुंधरा इव सव्वफासविसहे, सुहुय-हुयासणे इव तेयसा jlNte॥ 76. nasthi णं तस्स भगवंतस्स कत्थइ पडिबंधो भवति । [से य पडिबंधे चउम्विहे पण्णत्ते, तं जहा-दव्वओ खेत्तओ कालओ भावो। दव्वओ णं सच्चित्ताचित्तम खेत्तओ णं गामे वा नगरे वा अरणे वा खेत्ते वा खले वा घरे वा अंगणे वा णहे vA5 / कालओ णं समए वा आवलियाए वा आणापाणुए वा थोवे वा खणे वा लवे वा महुत्ते वा अहोरते वा पक्खे वा मासे वा उऊ" वा अयणे वा संवच्छरे वा अण्ण 1. 4 (ता)| स्थामे व्सुहा। 2. जींदिए (ता)| 8. वायुरिव (ग पु)| 3. अमायी अलोभी (ता)| 6. सलिलुव्व (kh)| 4. परिनिब्वुते (ता)| 10. खग्ग (kh)| 5. छिण्णगंथे छिण्णणाते (ता) / 11. निप्पकंपे (kh)| 6. णिरंगणे (ता)| 12 अतोने क, ख, ग, पु' आदर्शषु गाथाद्वयं 7. 'ता' प्रतौ अतः 'वसंघरा' पर्यन्तं भिन्ना लभ्यते-एतेसि पदाणं इमाओ दुण्णि संगहणवाचना दृश्यते--जच्चकणगं पिव जातरूव- गाहाओ। निभे आतरिसो वा पागडभावो जीवो इव कैसे संखे जीवे, गगणे वाऊ सरयसलिले य । अप्पडिहयगती वायुरिव अप्पडिबद्धे गगणतलं पुक्खरपत्ते कुम्मे, विहगे खग्गे प भारंडे ॥ 1 ॥ पिव निरालंबणे सारतसलिलं पिव सुद्धहियए केंजर वसभे सीहे, णगराया चेव सागरमखोभे । पूक्खरपत्तं पिव निरुवलेवे कुम्मो इव मुत्ति- चंदे सूरे कणगे, वसुंधरा चेव सुहय हुयवहे ॥ 2 ॥ दिए विहग इव विष्पमुक्के भारंडपक्खी व 13. 'मीसएसु (क); मीसिएसु (ख, घ, पु)| अप्पमते खग्गविसाणं इव एक्कजाते मंदरो- 14. दव्वेसु एवं तस्स ण भवै (ता)| विव निष्पकंपे सागरी इव गंभीरे चंदो इव 15. वा एवं तस्स न भवै (ता)| सोमलेस्से सूरो इव दित्ततेए कुंजरो विव 16. उदू (ता)| सोंडीरे सीहो इव दुद्धरिसे वसभो इव ज्जाय Page #105 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 525 यरे वा दीह्काल्स्ण्जोगे। भावओ गं कोहे वा माणे वा मायाए वा लोभे वा भए वा हासे वा पेज्जे वा दोसे वा कलहे वा अब्भक्खाणे वा पेतुन्ने वा परपरिवाए वा अरतिरती वा मायामोसे वा मिच्छादसणसल्ले वा । 'तस्स गं भगवंतस्स नो एवं" भवई'] ॥ 80. से णं भगवं वासावासवज्ज अट्ठ गिम्ह-हेमंतिए मासे गामे एगराइए नगरे पंचराइए वासीचंदणसमाणकप्पे समतिणमणिलेठ्ठकंचणे' समदुवाडे इहलोग-परलोग-अपडिबद्धे जीवियमरणे निरवकंखे संसारपारगामी कम्मसंगनिग्घायणट्ठाए अब्भट्ठिए एवं च णं विह्रि॥ केवलणाण-लखि-पदं 81. तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अगुत्तरेणं दसोपा असरणं चरित्तेणं अणु तरेणं आलएणं अणुत्तरेणं विहारेणं अणुत्तरेणं वीशिआण तरेणं अज्जवेणं अणुतरेणं मद्दवेणं अणुत्तरेणं लाघवेणं 'अणुत्तराए खंतीए ग राए मुत्तीए अणुत्तराए गुत्तीए अणुत्तराए तुट्ठीए" अणुत्तरेणं 'सच्चसंजमतवसुनरियसोवचियफल निव्वाणमग्गेणं' अप्पाणं भावेमाणस्स दुवालस संवच्छराइं" विडताई तेरसमस्स संवच्छरस्स" अंतरा वट्टमाणस्स जेसे गिम्हाणं docce mAse cautze pakkhe-वैसाहसुद्धे, तस्स णं वैसाहसुद्धस्स दसमो"-पक्खेणं पाईणगामिणीए छायाए पोरिसीए अभिनिवटाए पमाणपत्ताए सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं जंभियगामस्स नगरस्स बहिया 'उजुवालियाए" नईए तीरे 15 वियावत्तस्स चेइयस्स अदूरसामंते सामागस्स गाहावैस्स कट्टकरणंसि सालपायवस्स अहे गोदोहियाए "उवकुडुय-निसिज्जाए" आयावणाए" आयावेमाणस्स छठेणं भत्तेणं अपाणएणं हत्युत्तराहि नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने । 1. संजोए एवं तस्स न भवै (ता)| sU0 814) / 2. एवं तस्स ण (ता)| 11. वासाइं (ता)| 3. असौ कोष्ठकवर्ती पाठः व्याख्यांशः प्र्तीय्ते। 12. वासस्स (ता)| 4. समतण (gh)| 13. दसमीए (पु)| 5. समसुहदुहे (घ); समसुहदुक्खे (ता)| 14. उजुवालुयाए (kh)| 6. मरणे य (ख, ग, gh)| 15. उज्जुयालियाए नतीए तीरंसि (ता) / 7. निराकखे (ता)| 16. विजयावत्तम्म (च); बियावत्तस्स (चूपा)| 8. कम्मसत्तु (ख, ग, gh)| 17. अधि (ता)| 9. अणुत्तराए इड्डीए (ता)| 18. उक्कडुअणेसज्ञिया (ता) / 10. 'सोव चैयफलपरिनिव्वाणमग्गेणं (ता, पु); 16. x (ता)| सब्वसंजमसुचरियतवफलनिव्वाणमग्गेणं (राय Page #106 -------------------------------------------------------------------------- ________________ 526 भगवओ वासावास- विचरण-पदं 82. तए णं 'से भगवं'' अरहा 'जाए, जिणे केवली सव्वष्णू सव्वदरिसी सदेवमणुयासुरस्त लोगस्स परियायं जाणइ पासइ, सव्वलोए सव्वजीवाणं आगई गई ठिई चवणं उववायं तक्कं* मणोमाणसियं भुत्तं कडं पडिसेवियं आवीकम्म' रहोकम्मं' अरहा अरहरसभागी तं तं कालं मणवयणकायजोगे वट्टमाणाणं सव्वलए सजीवाणं सव्वभावे जाणमाणे पासमाणे विहरै ॥ 83. तेगं कालेणं तेणं समएणं समणे भगवं महावीरे अट्ठियगामं नीसाए पढमं अंतरावासं वासावासं उवागे। चंपं च पिट्ठिचंपं च नीसाए तओ अंतरावासे वासावासं उवागए । वेसालि नगर वाणियगामं च नीसाए दुबालस अंतरावासे वासावासं उवागे। रायगिहं नगरं नालंदं च बाहिरियं नीसाए चोट्स अंतरावासे वासावासं उवागए । छ महिलाए, दो भद्दियाए, एगं आलभियाए', एवं सावत्थीए, एगं पणियभूमी ए एवं पावाए मज्झिमाए हत्थिपालगस्स" रण्णो रज्जुगसभाए अपच्छिम" अंतरावासं वासावास उवागए ॥ पावाए निव्वाण-पदं 84. तत्थ णं जेसे पावाए मज्झिमाए हत्थिपालगस्स" रण्णो रज्जुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए । तस्स णं अंतरावासस्स jese vAsANaM cautthe मासे सत्तमे पक्खे - कतियबहुले, तस्स णं कत्तियबहुलस्स पन्नरसी पक्खेणं जासा चरिमा रणीतं यणि चणं समणे भगवं महावीरे कालगए वीक्कंते समुज्जाए छिन्नजाइ-जरा-मरण-बंधणे सिद्धे बुद्ध 'मुत्ते अंतगडे परिनिव्बुडे"" सव्वदुक्खपहीणे । चंदे नाम से दोच्चे संच्छरे, 'पीतिवद्धणे मासे नंदिवद्धणे पक्खे" अग्गिवेसे " नाम से दिवसे उवसमेत्ति पवुच्चै, " देवाणंदा नामं सा रयणी निरतित्ति पव्बुचै, अच्चे" लवे, मुहुत्ते पाणू, थोवे सिद्धे, नागे करणे, सव्वट्टसिद्धे मुहुत्ते, साइणा नक्खत्तेणं जोगवागणं कालगए वीक्कते " जाव सव्वदुक्खपहीणे ॥ 85. जं रयणि च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे साणं रयणी बहूहिं देवेहिय देवीहि य ओवयमाणेहि य उप्पयमाणे हि य उज्जोविया यावि 1. समणे भगवं महावीरे (क, ख, ग, घ ) 2. जिणिज्जाए ( ता ) 1 3. सव्वदंसी (घ) / 4. X ( ता ) 1 5. आविकम्मं (पु) / 6. X (ता) / पज्जोसवणाकप्पो 7. बाहरियं (पु) 1 8. आलंभियाए (क, ख, ग, घ, पु) / 6. पणीय (पु) / 10. हत्थिवालस्स (क, ख, ग, घ, पु) / 11. पच्छिम (घ ) / 12. हत्थिवालस्स (क, ख, ग, घ, पु) / 13. मुक्के परिनिब्बुते अंतकडे (ता) | 14. नंदिवद्धणे मासे पीतिवद्धणे पक्खे (ता) / 15. सुब्वयग्गी (क, पु) 1 16. x (ता) / 17. अच्ची (c) / 18. वीतिक्कते ( ता ) / Page #107 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो होत्या ॥ 86. जं रर्याणि च णं समणे भगवं महावीरे कालगए जाव सम्वदुक्खप्पहीणे साणं रयणी बहूहि देहि ये देवीहि य ओवयमाणेहि य उप्पयमाणे हि य उप्पिजलमाणभूया" कहकहा या होत्था । गोयमस्स केवलणाण-लद्धि-पदं 87. जं* रर्याणि च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे तं रर्याणि च णं जेटुस्स गोयमस्स इंदभूइस्स अणगारस्स अंतेवासिस्स नायए पेज्जबंधणे" वोच्छिन्ने अते अत्तरे निव्वाघाए निरावरणे कसिणे पडिपुणे केवलवरनाणदंसणे समुन्ने । दीयावलि-पव्व-पर्व 8. जं रर्याणि च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खम्पहीणे तं रर्याण च णं नव मल्लई नव लिच्छई कासीकोसलगा अट्ठारस वि गणरायाणो अमावसाए ' 'पाराभोयं पोसहोववास" पट्ठविसु गते से भावुज्जोए दव्वुज्जोयं करिस्सामो ॥ मासरासिमहग्गह-पदं 86. जं रर्याणि च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे तं रर्याणि च णं खुद्दार भासरासी महग्गहे दोवाससहस्सट्टिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकते ॥ 60. जप्पभिई च णं से खुद्दाए' भासरासी महग्गहे दोवाससहस्सट्टिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकते तप्पभिदं च णं समणाणं निग्गंथाणं निग्गंथीण य नो ऽउदिए - उदिए" पूयासक्कारे पवत्तति ॥ 61. जया णं से खुद्दाए" भासरासी महग्गहे दोवाससहस्सट्ठिई समणस्स भगवओ महावीरस्स' जम्मनक्खत्ताओ वीतिक्कते भविस्सइ तया" णं समणाणं निग्गंथाणं निग्गंथी य 'उदिए - उदिए पूयासक्कारे पवत्तिस्सति" ॥ कुंथु उप्पत्ति-पदं 62. जं रर्याणि च णं समणे भगत्रं महावीरे कालगए जाव सव्वदुक्ख पहीणे तं रर्याणि च 1. उपिजलगमाणभूया (क, पु); उप्पिजलभूआ (ख); उप्पिजलगभूया ( ग ) ; ओमिंजलमाला भूया (ता) 527 2. कहकहगभूया (क, ग, पु) / 3. चूण 87,88 सूत्रयोर्व्यत्ययो दृश्यते । 4. सुप्पेमपेज्जबंधणं (ता) | 5. नवामंसाए (चू) / 6. पाराभोए पोसहे (ता) | 7. नाम भासरासी (ग); भासरासी नामं (घ) / 8. खुड्डाए (पु) 1 e. उदए - उदए (ख, ता ) / 10. saM0 pA0 खुद्दाए जाव जम्म0 1 11. तते (ता) 12. x (ता) / 13. भविस्सइ (क, ग, घ ) / Page #108 -------------------------------------------------------------------------- ________________ 528 पज्जोसवणाकप्पो णं कुंथू अणुंधरी' नामं समुप्पन्ना, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्गथीण य नो चक्खफासं हव्वमागच्छइ, जा अट्ठिया चलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य चक्खुफासं हव्वमागच्छइ, जं पासित्ता बहूहि निग्गंथेहि निगंथी हि य भत्ताई प्च्च्क्खायाई। से किमाहु भते? अज्जप्पभिई 'संजमे दुराराहएर भविस्सइ । / भगवओ धम्मस्स परिवार-पदं 63. तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइपामोक्खाओ चोट्स समणसाहस्सीओ उक्कोसिया समणसंपया होत्था । / 64. समणस्स भगवओ महावीरस्स अज्जचंदणापामोक्खाओ छत्तीसं अज्जियासाहस्सीओ उक्कोसिया अज्जियासंपया होत्था । 65. समणस्स भगवओ महावीरस्स संख-सयगपामोक्खाणं समणोवासगाणं एगा सयसा हस्सी औट्ठ च सहस्सा उक्कोसिया समणोवासगाणं संपया होत्था । / 66. समणस्स भगवओ महावीरस्स सलसा-रेवईपामोक्खाणं 'समणोवासियाणं तिण्णि" सयसाहस्सीओ अट्ठारस य सहस्सा उक्कोसिया समणोवासियाणं संपया होत्था । / 67. समणस्स भगवओ महावीरस्स तिन्नि सया चोद्दसपुवीणं अजिणाणं जिणसंकासाणं मन्वक्खरसन्निवाईणं जिणो विव अवितहं वागरमाणाणं उक्कोसिया चोहसपुवीणं संपया होत्था ॥ 68. समणस्स भगवओ महावीरस्स तेरस सया ओहिनाणीणं अतिसेसपत्तागं उक्कोसिया ओहिनाणीणं संपया होत्था । / 66. समणस्स भगवओ महावीरस्स सत्त सया केवलनाणीणं संभिन्नवरनाणदंसणधराणं उक्कोसिया केवलनाणिसंपया होत्था । 100. समणस्स भगवओ महावीरस्स सत्त सया वेउव्वीणं अदेवाणं दे णं उक्कोसिया वेउव्विसंपया होत्था । / 101. समणस्स भगवओ महावीरस्स पंच सया विउलमईणं अडढाइ समुद्देसु सण्णीणं पंचिंदियाणं पज्जत्तगाणं जीवाणं मणोगए भावे जाणमाणाणं" उक्को सिया विउलमईणं संपया होत्था । 102. समणस्स भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुयासुराए वाए अपरा जियाणं उक्कोसिया वाइसंपया होत्था । / 1. अणुं सरीरगं धरेति अणुघरी (चू); अणुधरी 3. तिण्णी साविगाणं (ता)| (क, ख, ग, घ, ता, पु)| 4. दीवस मुद्देसु सण्णिपंचेदियाण पज्जत्तिगाणं 2. दुराराहए सामण्णे (ता); दुराराहए संजमे भावे समणोगते जाणताणं (ता)| Page #109 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 526 103. समणस्स' भगवओ महावीरस्स सत्त अंतेवासिसयाइं सिद्धाइं जाव' सव्वदुक्खप्पही NAI, चउद्दस अज्जियासयाई सिद्धाइण्॥ 104. समणस्स भगवओ महावीरस्स अट्ठ सया अणुत्तरोववाइयाणं गैकल्लाणाणं ठी कल्लाणाणं आगमेसिभदाणं उक्कोसिया अणुत्तरोववाइयाणं संपया होत्था । / अंतगडभूमि-पदं 105. समणस्स भगवओ महावीरस्स दुविहा अंतकडभूमी' होत्था, तं जहा--जुगंतकडभूमी य परियायंतकडभूमी य । जाव तच्चाओ पुरिसजुगाओ जुगंतकडभूमी चउवासपरि याए अंतमकासी । / उबसंहार-पदं 106. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तीसं वासाई अगारवासमझे वसित्ता साइरेगाई दुवालस वासाइं छउमत्थपरियागं पाउणित्ता, देसूणाई तीसं वासाई केवलिपरियागं पाउणित्ता, बायालीसं वासाई सामण्णपरियायं पाउणित्ता, बावरिं वासाइं सव्वाउयं पाल इत्ता, 'खीणे वेयणिज्जाउयनामगोत्ते" इमीसे ओसबिणीए दुसमसुसमाए समाए बहुवीइक्कंताए तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहि पावाए मज्झिमाए हत्थिपालगस्स रण्णो रज्जुगसभाए एगे अबीए' छट्टेणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पच्चूसकालसमयंसि संपलियंक निसन्ने पणपन्नं अज्झयणाई कल्लाणफलविवागाइं, पणपन्नं अज्झयणाई पावफलविवागाई, छत्तीसं च अपटवागरणाई वागरित्ता पधाणं नाम अज्झयणं विभावेमाणे-विभावेमाणे कालगए वितिक्कते समुज्जाए छिन्नजाइ-जरा-मरण-बंधणे सिद्धे बुद्धे मुत्ते अंत कडे परिनिव्वुर्3e सव्वदुक्खप्पहीणे । / 107. समणस्स णं भगवओ महावीरस्स जाव सव्वदुक्खप्पहीणस्स नव वाससयाई वीक्कं ताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरकाले गच्छइ । वायणंतरे पुण अयं तेणउए संवच्छरकाले गच्छह-इति दीसा॥ पुरिसावाणीए पास-पदं 108. तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए पंचविसाहे होत्था, तं जहा विसाहाहिं चुए चुइत्ता गम्भं वक्कंते । विसाहाहिं जाए। विसाहाहिं मुंडे भवित्ता अगाराओ अणगारियं प्व्विए। विसाहाहिं अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुपन्ने । विसाहाहिं परिनिव्वुए ॥ 1. ता' प्रती एतत्सूत्र नैव लभ्यते । 6. अग्वीए (ता)| 2. 50 sU0 84 / 7. अतः परं 'ता' प्रती वाचनान्तररूपेण निर्दिष्टः 3. अंतगड (क) अंतकर (ता, चू) / पाठः उपलभ्यते-अयं तेणउइमे संवच्छरे 4. खीणवेयणिज्जे आउणामगोत्ते (ता)| 5. सेसएहिं (पू)| Page #110 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 106. तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जेसे गिम्हाणं पढमे मासे पढमे पक्खे-चित्तबहुले, तस्स णं चित्तबहुलस्स चउत्थी-पक्खेणं' पाणयाओ कप्पाओ वीसं सागरोवमद्वितीयाओ अणंतरं चयं चैत्ता इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीए नयरीए आससेणस्स रण्णो वामाए देवीए पुव्वरत्तावरत्त-कालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए भववक्कंतीए सरीरवक्कंतीए कुच्छिसि गब्भत्ताए ब्क्क्ते॥ 110. पासे णं अरहा पुरिसादाणीए तिण्णाणोवगए यावि होत्था-चैस्सामि त्ति जाणइ, चयमाणे न जाणइ, चुएमित्ति जाणइ । तेणं चेव अभिलावेणं सुविणदसण विहाणेणं सव्वं जाव' निययं गिहं अणुप्पविट्ठा जाव सुहंसुहेणं तं गब्भं परिवहै ॥ 111. तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जेसे हेमंताणं दोच्चे मासे तच्चे पक्खे-पोसबहुले, तस्स णं पोसबहुलस्स दसमी-पक्खेणं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं वीक्कंताणं पुन्वरत्तावरत्त-कालसमयंमि विसाहाहिं नक्खत्तेणं जोगमुवागएणं 'आरोगा आरोगं दारयं प्याया। जम्मणं सव्वं पासा भिलावेणं भाणियव्वं जाव' तं हौ णं कुमारे पासे नामेणं ॥ 112. पासे गं अरहा पुरिसादाणीए दक्खे दक्खपइण्णे पडिरूवे अल्लीणे भद्दए विणीए वीसं वासाई अगारवासमझे वसित्ता पुणरवि लोयंतिएहिं जियकप्पिएहिं देवेहि ताहिं इटाहिं जाव एवं वयासी-जय-जय नंदा ! जय-जय भद्दा ! भई ते जाव" जय-जय सई पौंति ॥ 113. पुटिव पिणं पासस्स अरहओ पुरिसादाणीयस्स माणुस्सगाओ" गिहत्थधम्माओ अणु त्तरे आहोहिए" तं चेव सव्वं जाव" दायं दाइयाणं परिभाएत्ता जेसे हेमंताणं दोच्चे मासे तच्चे पक्खे-पोसबहुले, तस्स णं पोसबहुलस्स एक्कारसी-पक्खेण" पुन्वण्हकालसमयंसि" 'विसालाए सिवियाए" सदेवमणुयासुराए परिसाए तं चेव सव्वं", नवरं-वाणारसिं नगरि मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव आसमपए उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असो 10. pa0 sU0 73 / 11. मणुस्सातो (ता)| 12. आहोइए (क, ख, ग, घ); आहोहियए 1. दिवसेणं (kh)| 2. वम्माए (क, ख, ता, पु); वमाए (g)| 3. pa0 suu010-50| 4. pa0 sU0 58 / 5. दिवसेणं (kh)| 6. आरोग्गा आरोग्गं (क); आरुग्गा आरुग्गं (ख, ग, घ) अरोगा आरोग (पु)| 7. 50 sU0 60-66 / 8. पडिपुण्णरूवे (ता)| 6.जीय0 (ता)| 13. 10 suu074| 14. दिवसेणं (क, ख, ग, घ पू)| 15. पुव्वण्ह देसकाल (ता)| 16. सालाए सीयाए (ता)| 17. 50 sU074, 75 / 18. वाणारसोए नयरीए मझणं (ता)| Page #111 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 531 गवरपायवस्स अहे' सीयं ठावेइ, ठावेत्ता सीयाओ पच्चोरुहै, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयति, ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करेत्ता अट्टमेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं एगं देवदूस मायाय तिहिं पुरिससएहिं सद्धि मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ 114. पासे णं अरहा पुरिसादाणीए तेसीइं राइंदियाई निच्चं वोसटकाए चियत्तदेहे जे केइ उवसग्गा उपज्जंति, तं जहा--दिव्वा वा माणस्सा वा तिरिक्खजोणिया वा अण लोमा वा पडिलोमा वा, ते उत्पन्ने सम्म सहै 'खमै तितिक्खई" अहियासेइ ॥ 115. तए णं पासे अरहा पुरिसादाणीए" अणगारे जाए-इरियासमिए जाव' अप्पाणं भावमाणस्स तेसीई राइंदियाई वीक्कताई चौरासीइमस्स राइंदियस्स अंतरा वट्टमाणस्स' जेसे गिम्हाणं पढमे मासे पढमे पक्खे-चित्तबहुले, तस्स णं चित्तबहुलस्स चउत्थी-पक्खेणं पुठवण्हकालसमयंसि धायैपायवस्स अहे छठेणं भत्तेणं अपाणएणं विसाहाहि नक्खत्तेणं जोगमवागएणं झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समप्पन्ने जाव' सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरै । / 116. पासस्स णं अरहओ पुरिसादाणीयस्स अट्ठ गणा अट्ठ गणहरा होत्था, तं जहा संभेय अज्जघोसे" य, वसिटठे बंभयारि य । सोमे सिरिहरे चेव, वीरभद्दे जसे" वि" य ॥ 117. पासस्स णं अरहओ पुरिसादाणीयस्स अज्जदिण्णपामोक्खाओ सोलस समणसाह स्सीओ उक्कोसिया समणसंपया होत्था ॥ 118. पासस्स णं अरहओ पुरिसादाणीयस्स पुप्फचू लापामोक्खाओ अद्वतीसं अज्जियासाह स्सीओ उक्कोसिया अज्जियासंपया होत्था ॥ 116. पासस्स णं अरहओ पुरिसादाणीयस्स सुनंदपामोक्खाणं समणोवासगाणं एमा सय साहस्सी चउस4i च सहस्सा उक्कोसिया समणोवासगसंपया होत्था ॥ 120. पासस्स णं अरहओ पुरिसादाणीयस्स सुनंदापामोक्खाणं समणोवा सिगाणं तिन्नि सयसाहस्सीओ सत्तावीसं च सहस्सा उक्कोसिया समणोवासियाणं संपया होत्था । 1. हेट्ठा (ता)| 8. saM0 pA0--अणुत्तरे जाव केवल । 2. मल्लालंकाराइ (ता) / 6. pa0 sU0 82 3. तितिक्खइ खमै (ग, पु)| 10. सुभे (ग, घ, ThA0 8 / 37) / 4. से पासे भगवं (क, ख, ग, पु); से भगवं 11. संजघोसे (ता); सुभघोसे (sa0 818) / (ता)| 12. वारीभद्द (ता)| 5. 10 sU0 78-811 13. जसोभद्दे (त्था08|37)| 6. वट्टमाणे (ग, पु)| 14. इ (ता)| 7. चेत्त (ता) अग्रेपि । 15. सुव्वय (क, म, gh)| Page #112 -------------------------------------------------------------------------- ________________ 532 पज्जोसवणाकप्पो 121. पासस्स' णं अरहओ पुरिसादाणीयस्स अद्धटुसया चोद्दसपुव्वीणं अजिणाणं जिण संकासाणं सव्वक्खर 'सन्निवाईणं जिणो विव अवितहं वागरमाणाणं उक्कोसिया चोद्दसपुव्वीणं संपया होत्था ॥ 122. पासस्स णं अरहओ पुरिसादाणीयस्स चोद्दस सया ओहिनाणीणं, दस सया केवल नाणीणं, एक्कारस या वे उब्बियाणं, अद्धट्ठमसया विउलमईणं, छस्सया वाईणं छ सया रिउमईणं बारस सया अणुत्तरोववाइयाणं संपया होत्था ॥ 123. पासस्स णं अरहओ पुरिसादाणीयस्स दुविहा अंतकडभूमी होत्था, तं जहा--जुगंतक डभूमी य, परियायंतकडभूमी y। जाव चउत्थाओ पुरिसजुगाओ जुगंतकडभूमी, तिवासपरियाए अंतमकासी ॥ 124. तेणं कालेणं तेणं समएणं पासे अरहा पूरिसादाणीए तीसं वासाई अगारवासमझे. वसित्ता तेसीति राइंदियाई छ उमत्थपरियायं पाउणित्ता, देसूणाई सत्तरि वासाई केवलिपरियायं पाउणित्ता, बहुपडिपुण्णाई सत्तरि वासाइ सामण्णयरियायं पाउणित्ता, एक्कं वाससयं सव्वाउयं पालित्ता खीणे वेयणिज्जाउयनामगोत्ते' इमीसे ओसप्पिणीए दूसमससमाए समाए बहवीइक्कताए जेसे वासाणं पढमे मासे दोच्चे पवखे-सावणसद्धे, तस्स णं सावणसद्धस्स अट्रमी-पक्खेणं उप्पि सम्मेयसेसिहरंसि अप्पचोत्तीसैमे मासिएणं भत्तेणं अपाणएणंविसाहाहि नक्खत्तेणं जोगमुवागएणं पुव्वण्हकालसमयंसि वग्धारियपाणी कालगए जाव" सब्वदुक्खप्पहीणे ॥ 125. पासस्स णं अरहओ पूरिसादाणियस्स कालगतस्स जाव सव्वदुक्खप्पहीणस्स दुवालस वाससयाई वीक्कंताई तेरसमस्स य वाससयस्स अयं तीसैमे संवच्छरकाले ग्च्छि॥ अरह-अरिट्टनेमि-पदं 126. तेणं कालेणं तेणं सगएणं अरहा अरिटुनेमी पंचचित्ते होत्था, तं जहा-चित्ताहिं चए चैत्ता गब्भं वक्कते ऽचित्ताहिं जाए । चित्ताहि मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । चित्ताहि अणते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवल वरनाणदंसणे माने । चित्ताहि परिनिव्वुए । 127. तेणं कालेणं तेणं ममाणं अरहा अरिट्टनेमी jese vAsANaM cautthe मासे सत्तमे पक्खे 1. 121,122 अनयोः सूत्रयो स्थाने 'ता' प्रतौ संक्षिप्ता वाचना दृश्यते-एवं अट्ठसया चोदसपुवीणं, चोद्दस सया ओहिनागीणं, दस सया केवलनाणीणं, एकारस सया वेउन्वि- याणं, अद्धट्रमसया विंउलमईणं, छस्सया वाईण, बारससया अणुत्तरोयवादयाणं । 2. saM0 pA0-सव्वक्खर मात्र चोइसपुवोणं । 3. पडिपुण्णाई (ख, ग, घ, ता)| 4. वरिसाई (ता) / 5. वेयणिज्जे आउए णामे गोत्ते (ता)| 6. 4 (ख, g)| 7. 50 sU0 106 / 8. saM0 pA0-वक्ते जाव चित्ताहिं । Page #113 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो कत्तियबहुले, तस्स णं कत्तियबहुलस्स बारसी-पक्खेणं' अपराजियाओ' महाविमाणाओ बत्तीसं सागरोवम द्वितीयाओ अणंतरं चयं चैत्ता इहेव जंबुद्दीवे दीवे भारहे वासे सोरियपुरे नगरे समुद्दविजयस्स रण्णो भारियाए सिवाए देवीए पुव्वरत्तावरत्तकालसमयंसि' चित्ताहिं नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए भववक्कंतीए सरीरवक्कंतीए कुच्छिसि गब्भत्ताए वक्ते । सव्वं तहेव सुमिणदंसण-दविण संहरणाइयं एत्थ भाणियव्वं । / 128. तेणं कालेणं तेणं समएणं अरहा अरिदुनेमी जेसे वासाणं पढमे मासे दोच्चे पक्खे सावणसुद्धे, तस्स णं सावणसुद्धस्स पंचमी-पक्खेणं नवण्हं मासाणं" 'बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं वीइवकताणं पुवरत्तावरत्त-कालसमयंसि चित्ताहिं नक्खत्तेणं जोगमवागएणं 'आरोगा आरोग" दारयं प्याया। जम्मणं समुद्दविजयाभिलावेणं (अरिट्टनेमि-अभिलावेणं ?)" नेतव्वं जाव' तं हौ णं कुमारे अरिटुनेमी नामेणं ॥ 126. अरहा अरिट्ठनेमी दक्खें दिक्ख पइण्णे पडिरूवे अल्लीणे भद्दए विणीए तिण्णि वास सयाई अगारवासमझे वसित्ता पुणरवि लोयंतिएहिं जीयक प्पिएहिं देवेहिं तं चेव सव्वं भाणियव्वं जाव" दायं" दाइयाणं परिभाएत्ता जेसे वासाणं पढमे मासे दोच्चे पक्खे-सावणसुद्धे, तस्स णं सावणसुद्धस्स छट्ठी-पक्खेणं पुव्वण्हकालसमयंसि उत्तरकुराए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे" जाव" बारवईए नगरीए मझमझेणं निग्गच्छइ, निग्गच्छित्ता जेणेव रेवयए" उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ", ठावेत्ता सीयाए पच्चोरुहै, पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं" ओमयै, ओमैत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करेत्ता छठेणं भत्तेणं अपाणएणं चित्ताहि नक्वत्तेणं जोगमुवागएणं एगं देवदूसमादाय" एगेणं पुरिससहस्सेणं सद्धि मुंडे भवित्ता अगाराओ अणमारियं प्व्विए। 1. दिवसेणं (kh)| 8. pa0 sU0 60-66 // 2. अवराज्ञतातो (ता) / 9. saM0 पा.---दक्खे जाव तिन्नि । 3. saM0 pA0--कालसमयंसि जाव चित्ताहिं गन्भ- 10. वाससयाई कूमारे (क, ख, ग, gh)| त्ताए । 11. pa0 sU0 73, 74 / 4. pa0 sU0 3, 20-51 / 12. दाणं (क, ख, ग, gh)| 5. saM0 pA0---मासाणं जाव चित्ताहि । 13. अणुगम्मदेग् (क, ख, ग, पु) / 6. आरोग्गा आरोग्गं (क); आरुग्गा आरुगं 14. pa0 sU074, 75 / (ख, ग, घ); अरोगा अरोमं (पु)| 15. रेवइए (क); रेवए (ख, gh)| 7.111 सूत्रे "जम्मणं सव्वं पासाभिलावेणं भाणि- 16. ठवेइ (ता)| यवं' इति पाठोस्ति, अत्रापि तथैव 'जम्मणं 17. काराई(ता)| अरिट्रनेमि-अभिलावेणं नेतब्वं' इति पाठेन 15. दुस गहाय (ता)| भवितव्यम् । Page #114 -------------------------------------------------------------------------- ________________ 534 पज्जोसवणाकप्पो 130. अरहा णं अरिट्ठनेमी चउप्पन्नं राइंदियाई निच्चं वोसटुकाए चियत्तदेहे तं चैव सव्वं जाव' पणपन्नैमस्स' राईदियस्स अंतरा वट्टमाणस्स' जेसे वासाणं तच्चे मासे पंचमे पवखे - आसोय बहुले", तस्स णं आसोयबहुलस्स पनरसी पक्खेणं दिवसस्स पच्छिमे भागे उष्पि' उज्जित सेलसिहरे वेडसपायवस्स' अहे छट्ठेणं' भत्ते अपाणएवं चित्ताहि नक्खत्तेणं जोगमुवागएणं भाणंतरियाए वट्टमाणस्स अणते अणुत्तरे' * निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने' जाव' सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरै ॥ 131. अरहओ णं अरिट्ठनेमिस्स अट्ठारस गुणा अट्ठारस गणहरा होत्था ॥ 132. अरहओ णं अरिट्ठनेमिस्स वरदत्तामोक्खाओ अट्ठारस समणसाहस्सीओ उक्कोसिया समणसंपया होत्या । 133. अरहओ णं अरिट्ठनेमिस्स अज्जजक्खिणिपामोक्खाओ" चत्तालीसं अज्जियासाहसीओ उक्कोसिया अज्जियासंपया होत्था ॥ 134. अरहओ णं अरिट्ठनेमिस्स नंदपामोक्खाणं समणोवासगाणं एगा सयसाहस्सी औणतरि च सहस्सा उक्कोसिया समणोवासगसंपया होत्था । 135. अरहओ गं अरिट्ठनेमिस्स महासुव्वयापामोक्खाणं समणोवासियाणं तिष्णि सयसाहसीओ छत्तीसं च सहस्सा उक्कोसिया समणोवासियाणं संपया होत्था ॥ 136. अरहओ णं अरिनेमिस्स चत्तारि सया चोहसपुब्बीणं अजिणाणं जिणसंकासाणं सव्वक्खर" "सन्निवाईणं जिणो विव अवितहं वागरमाणाणं उक्कोसिया चोट्सगोअत् संपया होत्था, पन्नरस सया ओहिनाणीणं, पन्नरस सया केवलनाणीणं, पनरस सया वेउब्वियाणं, दस सया विउलमतीर्ण, अट्ठ सया वाईणं, सोलह सया अणुत्तरोववाइयाणं, पनरस समणसया सिद्धा, तीसं अज्जियासयाई सिद्धाई ॥ 137. अरहओ णं अरिट्ठनेमिस्स दुविहा अंतकडभूमी होत्या, तं जहा - जुगंतकडभूमी य परियायंतकडभूमी य । जाव अट्ठमाओ पुरिसजुगाओ जुगंतकडभूमी, दुवासपरियाए अंतमकासी ॥ 138. तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी तिष्णि वाससयाई कुमारवासमझे" वसित्ता, चप्पन्नं राइंदियाई छउमत्थपरियागं पाउणित्ता, देसूणाई सत्त वाससयाई ह लिपरियागं पाणित्ता, पडिपुण्णाई सत्त वाससयाई सामण्णपरियागं पाउ णित्ता, 1. 50sU0 17-81 / 2. पणपन्नगस्स (क, ख, ग, घ ) / 3. बट्टमाणे (पु) / 4. असोय (क, पु) / 5. x ( क, ख, ग, घ ); सहस्संबवणे (ता) | 6. वेस्यस्स प्रायवस्स (ता); वडपायवस्स (पु) 1 7. अट्टमेणं (क, ता) 8. saM0 pA0 - अणुत्तरे जाव सव्वलोए । 6. 10 sU0 82 / 10. जक्खिणि (ता) | 11. saM0 pA0 सव्वक्खर जाव होत्था । 12. कुमारे अगारवासमझे (क ) ; मज्झा (ता) / Page #115 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्यो 535 एग वाससहस्सं सव्वाउयं पाल इत्ता खीणे वेयणिज्जाउयनामगोत्ते' इमीसे ओस प्पिणीए दूसमसुसमाए समाए बहुवीइक्कंताए जेसे गिम्हाणं चउत्थे मासे अट्ठमे पक्खे-- आसाढसद्धे तस्स णं आसाढसद्धस्स अट्रमी-पक्खेणं उप्पि उज्जितसेलसिहरंसि पंचहिं छत्तीसेहि अणगारसएहिं सद्धि मासिएणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमुवागएणं पुन्वरत्तावरत्त-कालसमयंसि नेसज्जिए कालगए जाव' सव्वदुक्खप्प हीणे ॥ 136. अरहओ णं अरिट्ठनेमिस्स कालगयस्स जाव सन्वदुक्खप्पहीणस्स चौरासीइं वाससहस्साई वीक्कंताई, पंचासीइमस्स य वाससहस्सस्स नव वाससयाई वीक्कं ताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरेकाले ग्च्छि॥ विसतितित्थगर-पदं 140. नमिस्स णं अरहओ कालगयस्स जाव' सव्वदुक्खप्पहीणस्स पंच वाससयसहस्साई चौरासीइं च वाससहस्साई नव य वाससयाई वीक्कंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ । / 141. मणिसुव्वयस्स णं अरहओ कालगयस्स जाव सब्वदुक्खप्पहीणस्स एक्कारस वाससय सहस्साई चौरासीइं च वाससहस्साइं नव य वाससयाई वीक्कंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ 142. मल्लिस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स पन्न4i वाससंयसहस्साई चौरासीई वाससहस्साई नव य वाससयाई वीक्कंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ । / 143. अरस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स एगे वासकोडिसहस्से वितिक्कते, सेसं जहा मल्लिस्स । तं च एयं--पंचसट्टि लक्खा चौरासीइसहस्सा वीक्कंता, तम्मि समए महावीरो निव्वुओ । ततो परं नववाससया वीक्कंता, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ । एवं अग्गओ जाव सेयंसो ताव दट्टव्वं ॥ 144. कुंथस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स एगे चउभागपलिओवमे वीक्कते, पंचसटुइं च सयसहस्सा सेसं जहा मल्लिस्स । / 145. संतिस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स एगे चउभागूणे पलिओवमे वीक्कते, पन्नट्टि च, सेस जहा मल्लिस्स ॥ 146. धम्मस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स तिनि सागरोवमाई वीक्कंताई, पन्न4i च, सेसं जहा मल्लिस्स ॥ 147. अणंतस्स णं अरहओ कालगयस्स जाव सम्वदुक्खप्पहीणस्स सत्त सागरोवमाई 1. वेयणिज्जे आउए नामे गोते (ता)| 2. 50 sU0 106 / 3. 10 sU0 106 // 4. लक्खा (g)| Page #116 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो वीक्कंताई, पन्नट्ठि च, सेसं जहा मल्लिस्स । / 148. विमलस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स सोलस सागरोवमाइं वीक्कंताई, पन्न4i च, सेसं जहा मल्लिस्स ॥ 146. वासुपुज्जस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स छायालीसं सागरोव माई वीक्कंताई, सेसं जहा मल्लिस्स । 150. सेज्जंसस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स एगे सागरोवमसए वीक्कते, पन्नट्टि च, सेसं जहा मल्लिस्स ॥ 151. सीयलस्स णं अरहो कालगयस्स जाव सव्वदुक्खप्पहीणस्स एगा सागरोवमकोडी तिवास-अड्ढनवमासायि-बायालीसवाससहस्सेहिं ऊणिया वीक्कंता, एयम्मि समये वीरे निव्वुए। तओ वि य णं परं नव वाससयाई वीक्कताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले ग्च्छि॥ 152. सुविहिस्स णं अरहओ पुप्फदंतस्स कालगयस्स जाव सव्वदुक्खप्पहीणस्स सागर कोडीओ वीक्कंताओ, सेसं जहा सीय्ल्स्स्। तं च इमं--तिवास-अद्धनवमासाहिय बायालीसवाससहस्सेहिं ऊणिया वीक्कंता, इच्चाइ॥ 153. चंदप्पहस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स एग सागरोवम कोडिसयं वीक्कतं, सेसं जहा सीत्ल्स्स्। तं च इमं-तिवास-अद्धनवमासाहिय बायालीसवाससहस्सेहिं 'ऊणिया वीक्कता, इच्चाइ"| 154. सुपासस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स एगे सागरोवमकोडी सहस्से वीक्कते, सेसं जहा सीयलस्स । तं च इम--तिवास-अद्धनवमासाडिय बायालीसवाससहस्सेहिं ऊणिया वीक्कंता, इच्चाइ ॥ 155. पउमप्पभस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स दससागरोवम कोडिसहस्सा वीक्कता, सेसं जहा सीयलस्स-तिवास-अद्धनवमासाहिय बायालीसवाससहस्सेहिं ऊणिया वीक्कंता, इच्चाइयं । / 156. सुमैस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स एगे सागरोवमकोडिसय सहस्से वीक्कते, सेसं जहा सीयलस्स-तिवास-अद्धनवमासाहिय-बायालीसवास सहस्सेहिं ऊणिया वीक्कंता, इच्चाइयं ॥ 157. अभिनंदणस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स दससागरोवमकोडी सयसहस्सा वीक्कंता, सेसं जहा सीयलस्स-तिवास-अद्धनवमासाहिय-बायालीस वाससहस्सेहिं ऊणिया वीक्कंता, इच्चाइयं । / 158. संभवस्स णं अरहओ कालगयस्स जाव सव्वदुक्खप्पहीणस्स तीसं सागरोवमकोडि सयसहस्सा वीक्कंता, सेसं जहा सीयलस्स--तिवास-अद्धनवमासाहिय-बायालीस वाससहस्सेहिं ऊणिया वीक्कंता, इच्चाइयं । / 1. ऊणगमिच्चाई (क, ता); ऊणिगामिच्चाइ (पु)| 2. वीसं (क, ता, पु) / Page #117 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 537 156. अजियस्स णं अरहओ कालगयस्स जाव सव्वदवखप्पहीणस्स पन्नासं सागरोवम कोडिसयसहस्सा वीक्कंता, सेसं जहा सीयलस्स-तिवास-अद्धनवमासाहिय बायालीसवाससहस्सेहिं ऊणिया वीक्कंता, इच्चाइयं ॥ अरहौसम-पदं 160. तेणं कालेणं तेणं समएणं उसभेणं अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे होत्था, तं जहा-उत्तरासाढाहिं चुए चैत्ता गब्भं विक्क्ते'| 'उत्तरासादाहिं जाए। उत्तरासादाहिं मुंडे भविता अगाराओ अणगारियं प्व्विए। उत्तरासादाहिं अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने । ' अभीइणा प्रिनिव्वुए। 161. तेणं कालेणं तेणं समएणं उसभेणं अरहा कोसलिए जेसे गिम्हाणं चउत्थे मासे सत्तमे पक्खे आसाढबहुले, तस्स णं आसाढबहुलस्स चउत्थी-पक्खणं सव्वसिद्धाओ महा विमाणाओं तेत्तीससागरोवम द्वितीयाओ अणंतरं चयं चैत्ता इहेव जंबद्दीवे दीवे भारहे वासे इक्खागभूमीए ऽनाभिस्स कुलगरस्स" मरुदेवीए भारियाए पुव्वरत्तावरतकालसमयं सि उत्तरासाढाहिं नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए *भव वक्कंतीए सरीरवक्कंतीए कुच्छिसि गब्भत्ताए वक्ते ॥ 162. उसभेणं अरहा कोसलिए तिण्णाणोवगए होत्था, तं जहाचैस्सामित्ति जाणइ, चयमाणे न जाणइ, चुएमित्ति जाणइ । जं रयणि च णं उसभे णं अरहा कोसलीए मरुदेवीए कुच्छिसि गम्भत्ताए वक्कते, तं रयणि च णं सा मरुदेवी जाव सुमिणे पासइ, तं जहा- गय वसह", सव्वं तहेव, नवरं-'पढम उसभं मुहेण ऐंतं पासइ, सेसाओ गयं । नाभिकुलगरस्स साहि'"| सुविणपाढगा णत्थि, नाभी कुलगरो सय मेव वागरेइ ॥ 163. तेणं कालेणं तेणं समएणं उसभे अरहा कोसलिए जेसे गिम्हाण ढमे मासे पढमे 1. जम्बूद्वीपप्रज्ञप्ती (2.85) 'पंचउत्तरासाढे' इति 4. दिवसेणं (kh)| प्रतिपादक सूत्रमस्ति, यथा-उसमेणं अरहा 5. विमाणातो (ता)| पंच उत्तरासाढे अभीइछठे होत्था, तं जहा-- 6. नाभिकुलगरस्स (ख, ग, घ) / उत्तरासाढाहिं चुए चैत्ता गन्भं वक्कते, उत्त- 7. मरुदेवाए (ता)| रासाढाहि जाए, उत्तरासाढाहिं रायाभिसेयं 8. saM0 pA0---आहारवक्कंतीए जाव गब्भताए । पत्ते, उत्तरासाढाहिं मुंडे भवित्ता अगाराओ 6. अत: 'पासइ' पर्यन्तं 'ता' प्रतीपाठ भेदोस्तिअणगारियं पन्वइए, उत्तरासाढाहिं अगंते अणु- मरुदेवाए सुत्तजागरा ओहीरमाणी इमेयारवे त्तरे णिवाघाए णिरावरणे कसिणे पडिपुण्णे ओराले कल्लाणे फु चोइस महासविणे पासिकेवलवरनाणदंसणे समुप्पन्ने, अभीइणा परि- ताणं प्द्दिबुद्धा। न्निब्युए। 10. माहा-द्रष्टव्यं pa0 sU0 4 / 2. saM0 pA0-वक्ते जाव अभीइन्ना। 11. 4 (ता, पु)| 3. परिनिब्बुडे (ता)| 12. 4 (ता, पु)| Page #118 -------------------------------------------------------------------------- ________________ 538 पज्जोसवणाकप्पो पखे-चित्तबहुले, तस्स णं चित्तबहुलस्स अट्ठमी-पक्खेणं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं' 'वीक्कंताणं पुव्व रत्तावरत्तकालसमयं सि आसाढाहिं नक्खत्तेणं जोगमुवागएणं 'आरोगा आरोगं दारयं प्याया। तं' चेव जाव देवा देवीओ य वसुहारवासं वासिंसु सेसं तहेव 'चारगसोहणं माणुम्माणवड्ढणं उस्सुक्क माईयं ठीपडियवज्ज" सव्वं भाणियव्वं । / 164. उसभे णं अरहा कोसलिए कासवगोत्तेणं, तस्स णं पंच नामधेज्जा एवमाहिज्जंति, तं जहाउसभेइ वा, पढमरायाइ वा, पढमभिक्खायरेइ वा पढमजिणेइ वा पढम तित्थकरेइ वा । / 165. उसभे णं अरहा कोसलिए दक्खे दक्खपतिण्णे पडिरूवे अल्लीणे भद्दए विणीए वीसं पुव्वसयसहस्साई कुमारवासमझे वसइ, वसित्ता तेवढेइ पुब्वसयसहस्साई रज्जवासमज्झे वसमाणे" लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ, चोट्ठि महिलागुणे, सिप्पसयं च कम्माणं-तिण्णि वि पयाहियाए उवदिसइ, उदिसित्ता पुत्तसयं रज्जसए' अभिसिंचइ, अभिसिंचित्ता' पुणरवि लोयंतिएहिं जिअकप्पिएहि सेसं तं चेव सव्वं भाणियव्वं जाद" दायं" दाइयाणं परिभाएत्ता जेसे गिम्हाणं पढमे मासे पढमे पक्खे चेत्तबहुले, तस्स णं चेत्तबहुलस्स अट्ठमी-पक्खेणं दिवसस्स पच्छिमे भागे सुदंसणाए सीयाए" सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे जाव" 'विणीयं रायहाणि 5 मज्झमझणं निग्गच्छइ, निग्गच्छित्ता जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ, उवागच्छित्ता असोगवरपायवस्स अहे" *सीयं ठावेइ ठावेत्ता सीयाओ पच्चोरुहै, पच्चोरुहित्ता, सयमेव आहरणमल्लालंकारं ओमुयै, ओमुइत्ता सयमेव च उमुट्ठियं" 1. saM0 pA0-राइंदियाणं जाव आसाद्धाहिण्। तेन असौ पाठः एवं युक्तः स्यात्-'चारगसोहण2. आरुग्मा आरुग्गं (ख, म, घ); आरोग्गा मान्नुम्मान्न्व्द्द्न्न्-उस्सुक्क्माईय्त्थीप्द्दिय्ब्ज्ज्'| आरुग्ग (पु)| 6. pa0 sU0 60-66 / 3. अतः 'भाणियव्वं' पर्यन्तं 'ता' प्रतौ भिन्ना पाठ- 7. वसइ (ख, g)| पद्धति रस्ति-जं रयणि च णं उसभे अरहा 8. रज्जे (ख, gh)| कोसलिए जाते सा णं रणि बहुहि देवेहि 6. अभिसिचित्ता तेसीई पुवसयसहस्साई 3 देवीहि य उवतंतेहि य उप्पयंतेहि य उज्जो वासमझावसित्ता (ता)| विया यावि होत्था। एवं उम्पिजलक कहक- 10. जीय (ता)| हभूया जरयणि च णं उसभे अरहा कोसलिए 11. 10 sU0 73,74 / जाए तं रयणि च णं बहवे वेसमणकुंडधारिणो 12. दाणं (क, ख, घ) / तिरियजंभगादेवा इक्खागभ्रमीए हिरण्णवासि 13. सिवियाए (क, ख, ग, घ, पू)| व जाव वासि च । 14. 10 sU074, 75 / 4. उस्सुकमाईयं (kh)| 15. विणीयरायहाणीए (ता) / 5. अस्मिन् पाठे ऽचारकशोधन-मानोन्मानवर्धन- 16. saM0 पा.- अहे जाव सय मेव । उच्छल्कादि-स्थितिपतितस्य' वर्जनं कृतमस्ति, 17. चौहि अट्टाहिं (ता)| Page #119 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 539 लोयं करेइ, करेत्ता छठेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमवागएणं उग्गाणं भोगाणं राइण्णाणं खत्तियाणं च चहिं सहस्सेहिं सद्धि एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । / 166. उसभेणं अरहा कोसलिए एग वाससहस्सं निच्चं बोसकाए चियत्तदेहे जाव' अप्पाणं भावेमाणस्स एक्कं वाससहस्सं वीक्कंतं, तओ णं जेसे हेमंताणं चउत्थे मासे सत्तमे पक्खे-फरगुणबहुले, तस्स णं फग्गुणबहुलस्स एक्कारसी-पक्खेणं पुवण्हकालसमयंसि पूरिमतालस्स नयरस्स बहिया सगडमहंसि उज्जाणंसि नग्गोहवरपायवस्स अहे अट्ठमेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं 'जोगमुवागएणं झाणंतरियाए वट्टमाणस्स" अगंते' 'अणुत्तरे निबाधाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्यन्ने जाव' सव्वजीवाणं सव्वभावे जाणमाणेदेग् पासमाणे विह्रि॥ 167. उसभस्स णं अरहओ कोसलियस्स चौरासीइं गणा चौरासीइं गणहरा होत्था । 168. उसभस्स णं अरहओ कोसलियस्स उसभसेणपामोक्खाओ चौरासीइं समण साहस्सीओ उक्कोसिया समणसंपया होत्था । / 166. उसभस्स णं अरहओ कोसलियस्स बभी -सुंदरिणामोक्खाणं अज्जियाणं तिन्नि सयसाहस्सीओ उक्कोसिया अज्जियासंपया होत्था । 170. उसभस्स णं अरहओ कोसलियस्स सेज्जंसपामोक्खाणं समणोवासागाणं तिण्णि सयसाहस्सीओ पंच सहस्सा उक्कोसिया समणोवासयसंपया होत्था । 171. उस भस्स णं अरहओ कोसलियस्स सुभद्दापामोक्खाण समणोवासियाणं पंच सय साहस्सीओ चउत्पन्नं च सहस्सा उक्कोसिया समणोवासियाणं संपया होत्था । / 172. उसभस्स" णं अरहओ कोसलियस्स चत्तारि सहस्सा सत्त सया पन्नासा चोद्दसपुवीणं अजिणाणं जिणसंकासाणं उक्कोसिया चोद्दसपुग्विसंपया होत्था ॥ . 173. उसभस्स णं अरहो कोसलियस्स नव सहस्सा ओहिनाणीणं उक्कोसिया संपया होत्था । / 174. उसभस्स णं अरहओ कोसलियस्स वीससहस्सा केवलणाणोणं उक्कोसिया संपया 1.50 sU0 77.81 / वाचना विद्यते--एवं चत्तारि सहस्सा सत्त सया 2. छठेणं (ता)| पन्नासा चोहसपुवीए । नव सहस्सा ओहिना3. परमसुक्कं झाणं झियायमाणस्स (ता)| जीणं । वीसं सहस्सा केव्लीन्न्ण्। वीसं सहस्सा 4. saM0 pA0-अणंते जाव पासमाणे । छच्च सया वेउब्धियाणं । वारस सहस्सा छच्च 5. 50 sU0 82 / सया पन्नासा विउलमईणं । वारस सहस्सा 6. बंभा (ता)| उच्च सया पन्नासा वाईणं । वावीसं च सहस्सा 7. समुप्पभा0 (ता)| नव सया अणुत्तरोववाइयाणं । 8. 172-178 सूत्रपर्यन्तं 'ता' प्रतौ संक्षिप्ता Page #120 -------------------------------------------------------------------------- ________________ 540 पज्जोसवणाकप्पो होत्था ॥ 175. उसभस्स णं अरहओ कोसलियस्स वीस सहस्सा छच्च' सयां वेउब्वियाणं उक्कोसिया संपया होत्था ॥ 176. उसभस्स णं अरहओ कोसलियस्स बारस सहस्सा छच्च सया पन्नासा विउलमईणं अड्ढाइज्जेसु दीवसमुद्देसु सण्णीणं पंचिदियाणं पज्जत्तगाणं मणोगए भावे जाण माणाणं पासमाणाणं उक्को सिया विपुलमैसंपया होत्था । / 177. उसभस्स णं अरहओ कोसलियस्स बारस सहस्सा छच्च सया पन्नासा वाईणं संपया होत्था ॥ 178. उसभस्स णं अरहओ कोसलियरस वीसं अंतेवासिसहस्सा' सिद्धा, चत्तालीसं अज्जियासाहस्सीओ सिद्धाओ। बावीससहस्सा नव य सया अणुत्तरोववाइयाणं गतिकल्लाणाणं 'ठीकल्लाणाणं आगमेसि भद्दाणं उक्कोसिया संपया होत्था । / 176. उसभस्स णं अरहओ कोसलियस्स दुविहा अंतगडभूमी होत्था, तं जहा-जुगंतकड भूमी य परियायंतकडभूमी य । जाव असंखेज्जाओ पुरिसजुगाओ जुगंतकडभूमी, अंतोमुहुत्तपरियाए अंतमकासी ॥ 180. तेणं कालेणं तेणं समएणं उसभे अरहा कोसलिए वीसं पुन्वसयसहस्साई कुमारवास मज्झावसित्ताणं, तेवढेइ पुव्वसयसहस्साई रज्जवासमझावसित्ताण, तेसीई पुश्वसयसहस्साई अगारवासमझावसित्ताणं, एगं वाससहस्सं छउमत्थपरियागं पाउणित्ता, एगं पुवसयसहस्सं वाससहस्सूणं केवलिपरियागं पाउणित्ता, पडिपुण्णं पुव्वसयसहस्सं सा मण्णपरियागं पाउणित्ता, चौरासीइं पुव्वसयसहस्साइं सव्वाउयं पालैत्ता खीणे वेयणिज्जाउयनामगोत्ते इमीसे ओसप्पिणीए सुसमदूसमाए समाए बहुवीक्कंताए तिहिं वासेहिं अद्धणवमेहि य मासेहिं सेसेहिं जेसे हेमंताणं तच्चे मासे पंचमे पक्खे-माहबहुले तस्स णं माहबहुलस्स तेरसी-पक्खेणं उप्पि अट्ठावयसेलसिहरंसि दसहि अणगारसहस्सेहिं सद्धि चोइसमेणं भत्तेणं अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुवण्हकालसमयंसि पलियंकनिसन्ने कालगए वीक्कते जाव" सव्वदुक्खप्पहीणे । / 181. उसभस्स णं अरहओ कोसलियस्स कालगयस्स जाव सव्वदुक्खप्पहीणस्स तिन्नि वासा अद्धनवमा य मासा वीक्कंता, तओ वि परं एगा सागरोवमकोडाकोडी तिवास-अद्धनवमासाहिएहिं बायालीसाए वाससहस्सेहिं ऊणिया वीइक्क्ण्ता। एयम्मि समए समणे भगवं महावीरे परिनिव्वुडे । तओ वि परं नव वाससया वीइकंता दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले ग्च्छि॥ 1. हच्च (ख) / 2. अंतेवासिसया (पु)| 3. saM0 pA0--गतिकल्लाणाणं जाव भद्दाणं । 4. मज्झे वसित्ताणं (क, ख, ग, घ) सर्वत्र । 5. महारायमज्झावसित्ता (ता)| 6. संपलियंक (क, ख, ग, घ, पु)| 7. pa0 sU0 106 / Page #121 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 541 गणहरावली 182. तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स नव गणा एक्कारस गण हरा होत्था । 3. से केपटठेग भंते ! एवं वच्चै-समणस्स भगवओ महावीरस्स नव गणा एक्कारस गणहरा होत्था ? समणस्स भगवओ महावीरस्स जेठे इंदभूई अणगारे 'गोयमे गोत्तेणं" पंच समणसयाई वाएइ। मज्झिमे' 'अग्गिभई अणगारे" गोयमे गोत्तेणं पंच समणसयाइं वाएइ। कणीयसे ऽवाउभूई अणगारे" गोयमे गोत्तेणं पंच समणसयाइं वाएइ। थेरे अज्ज-वियत्ते भारद्दाए' गोत्तेणं पंच ममणसयाई वाएइ । थेरे अज्जसुहम्मे अग्गिवेसायणे गोत्तेणं पंच ममणसयाई वाएइ। थेरे मंडियपुत्ते वासिठे गोत्तेणं अद्धढाई समणसयाइं वाइ। थेरे मोरियपुत्ते कासवे गोतेण अद्धढाइं समणसयाई वाएइ । थेरे अंकपिए गोयमे गोत्तेणं, थेरे अयल भाया हारियायणे गोत्तेणंते दुन्नि वि थेरा तिन्नि-तिन्नि समणसयाई वाएंति । थेरे मेयज्जे, थेरे य पभासे--एए दोनिवि थेरा कोडिन्ना गोत्तेणं तिन्नि-तिन्नि समणसयाई बाएंति । से ऽएतेणं अटेणं" अज्जो ! एवं बुच्चै---समणस्स भगवओ महावीरस्स नव गणा एक्कारस गणहरा होत्था ॥ 184. 'सव्वे वि णं एते समणस्स भगवओ महावीरस्स एक्कारस वि गणहरा दुवाल संगिणों चोद्दसपुश्विणो समत्तगणिपिडगधरा". रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया जाव" svvdukkhpphiinnaa| there इंदभूई, थेरे अज्जसुहम्मे सिद्धि गए महावीरे 5च्छा दोन्नि वि परिनिब्बुया ॥ 155. जे इमे अज्जत्ताते समणा निग्गंथा विहरति, एए णं सव्वे अज्जसुहम्मस्स अणगारस्स आवञ्चिज्जा । अवसेसा गणहरा निरवच्चा वोच्छिन्ना । / थेरावली 186. समणे भगवं महावीरे कासवगोत्ते णं । समणस्स भगवओ महावीरस्स कासवगोत्तस्स अज्जसुहम्मे थेरे अंतेवासी aggivesaaynnsgotte| the rassa णं अज्जसुहम्मस्स अग्गिवेसायणसगोत्तस्स अज्जजंबुनामे थेरे अंतवासी कास्व्गोत्ते। 1. गोयमसगुत्तेणं (क) सर्वत्र ! 7. तेणठेणं (क, ख, g)| 2. मज्झिमए (क, ख, g)| 8. सब्वे एए (क, पु); 4 (ख, g)| 3. अणगारे अग्गिभूई नामेणं (पु)| 6. 'ता' प्रतौ दुवालसंगिणो चोद्दसपुब्बिणो समत्त4. वाउभूई नामेण (क) ; अणगारे वाउभूई गणिपिडगधरा' एतानि विशेषणानि न सन्ति । नामेणं (पु)| 10. पिडगधारगा (क, ख, ग) / 5. भारदाये (पु)| 11. pa0 sU0 84 / 6. पत्तेयं ते (ख, g)| Page #122 -------------------------------------------------------------------------- ________________ 542 पज्जोसवणारूप्पो रस्स णं अज्जजंबुनामस्स कासवगोत्तस्स अज्जप्पभवे थेरे अंतेवासी कच्चायणसगोते । थेरस्स णं अज्जप्पभवस्स कच्चायणसगोत्तस्स अज्जसेज्जंभवे ' थेरे अंतेवासी मणगपिया वच्छगोत्ते । थेरस्स णं अज्जसेज्जंभवस्स मणगपिउणो वच्छसगोत्तस्स अज्जजसभद्दे थेरे अंतेवासी तुंगियायणगोत्ते ॥ 187. संखित्तवायणाए' अज्जजसभद्दाओ अग्गओ एवं थेरावली भणिया तं जहा - रस्स णं अज्जजसभद्दस्स तुंगियायणसगोत्तस्स अंतेवासी दुवे थेरा - थेरे अज्जसंभूयविजए माढरसगोत्ते, थेरे अज्जभद्दद्बाहू पाईणसगोत्ते । थेरस्स णं अज्जसंभूय विजयस्स माढरसगोत्तस्स अंतेवासी थेरे अज्जथूलभद्दे गोयमसगोत्ते । थेरस्स णं अज्जथूलभद्दस्स गोयमसगोत्तस्स अंतेवासी दुवे थेरा--थेरे अज्जमहागिरी एलावच्छसगोत्ते, थेरे अज्जसुहत्थी वासिद्धसगोते । थेरस्स णं अज्जसुहत्थिस्स वासिट्ठसगोत्तस्स अंतेवासी दुवे थेरा -- सुट्टियसुप्पडिबुद्धा कोडिय - कादगा वग्धावचसगोत्ता । थेराणं सुट्ठियसुपडिबुद्धाणं कोडिय - काकंदगाणं वग्घावच्चसगोत्ताणं अंतेवासी थेरे अज्जइंददिन्ने कोसियगोत्ते । थेरस णं अज्जइंद दिन्नस्स को सियगोत्तस्स अंतेवासी थेरे अज्ज दिन्ने गोयमसगोते । थेरस्स णं अज्जदिन्नस्स गोयमसगोत्तस्स अंतेवासी थेरे अज्जसी हगिरी जाइस्सरे कोसियगोत्ते । थेरस्स णं अज्जसीह गिरिस्स जाइसरस्स कोसियगोत्तस्स अंतासी थेरे अज्जवैरे गोयमसगोत्ते । } थेरस्स णं अज्जवैरस्स गोयमसगोतस्स 'अंतेवासी थेरे अज्जवैरसेणे कोसियगोत्ते । येरस्स णं अज्जवैरसेणस्स कोसियगोत्तस्स" अंतेवासी चत्तारि थेरा धेरे अज्जनाइले, थेरे अज्जपोमिले', थेरे अज्जजयंते, थेरे अज्जतावसे । थेराओ अज्जनाइलाओ अज्जनाइला साहा निग्गया । थेराओ अज्जपोमिलाओ अज्जपोमिला तहा निगया । थेराओ अज्जजयंताओ अज्जजयंती साहा निग्गया । थेराओ अज्जतावसाओ अज्जतावसी साहा निग्गया । इति ॥ 185. वित्थरवायणाए पुण अज्जजसभद्दाओ परओ थेरावली एवं पलोइज्जइ', तं जहाथेरस्स णं अज्जजसमद्दस्स तुंगियायणसगोत्तस्स इमे दो थेरा अंतेवासी अहावच्चा 1. 'ता' प्रतौ संक्षिप्तवाचनायाः सूत्रं नास्ति । ' वित्थरवायणाए' इति पदात् 'जहा' इति पदपर्यंतः पाठोपि नास्ति । 2. मुनिपुष्यविजयसम्पादिते कल्पसूत्रे चिन्हितः पाठो नास्ति । 3. पोगिले ( g ) सर्वत्र । 4. विलोइज्जइ ( क, ख, ग ) / 5. x (पु) / Page #123 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 543 अभिण्णाया होत्था, तं जहा-थेरे अज्जभद्दबाहू पाईणसगोत्ते, थेरे अज्जसंभूय विजए माढरसगोत्ते । / 186. थेरस्स णं अज्जभद्दबाहुस्स पाईगसगोत्तस्स इमे चत्तारि शेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तं जहा-थेरे गोदासे. थेरे अग्गिदत्ते, थेरे जण्णदत्ते, थेरे सोमदत्ते कासवगोत्ते णं ॥ 160. थेरेहितो णं गोदासेहितो कासवगोत्तेहितो, एत्थ णं गोदासगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जंति, तं जहा-तामलित्तिया, कोडीव रिसिया, पोंडवद्धणिया, दासीखब्बडिया । / 161. थेरस्स णं अज्जसंभूयविजयस्स माढरसगोत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तं जहा--- नंदणभद्दे ऽउवनंदभद्दे तह तीसभद्द" जसभद्दे । थेरे य 'सुमिणभद्दे, मणिभद्दे" य पुण्णभद्दे य । / 1 / / थेरे य थूलभद्दे उज्जुमती जंबुनामधेज्जे य । थेरे य दीहभद्दे, थेरे तह पंडुभद्दे य । / 2 / / थेरस्स णं अज्जसंभयविजयस्स माढरसगोत्तस्स इमाओ सत्त अंतेवासिणीओ' अहावच्चाओ अभिण्णाताओ होत्था, तं जहा जक्खा य जक्खदिन्ना, भूया तह होइ भूयदिना य । सेणा वेणा रेणा, भगिणीओ थूलभद्दस्स ॥ 3 ॥ 162. थेरस्स णं अज्जथूलभद्दस्स गोयमसगोत्तस्स इमे दो थेरा अंतेवासी अहाबच्चा अभि ण्णाया होत्था, तं जहा थेरे अज्जमहागिरी एलावच्छसगोत्ते, थेरे अज्जसुहत्थी वासिट्ठसगोत्ते ॥ 163. थेरस्स णं अज्जमहागिरिस्स एलावच्छसगोत्तस्स इमे अट्ट थेरा' अंतेवासी अहावच्चा अभिण्णाया होत्था, तं जहा-there uttare, there balissahe, there dhaNaDDhe, there siriDDhe, there koDinne, there nAge, there नागमित्ते, थेरे छलुए' रोहगुत्ते कोसिए गोत्तेणं । 194. थेरेहितो णं छलुएहितो रोहगुत्तेहितो कोसियगोत्तेहितो तत्थ णं तेरासिया निग्ग्या। 165. थेरेहितो णं उत्तर-ब लिस्सहेहितो तत्थ णं उत्तर-बलिस्सहगणे नामं गणे निग्गे। तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जंति, तं जहा-कोसं बिया, सुत्तिमत्तिया 1. उवनंदे भद्दे थेरे तह तीसभ6 (क); उवनंद 4. x (ता)| भद्दे तीसभद्दे (ख); थेरे उवनंदे तीसभद्द 5. x (ख, ग, घ, पु)| (g)| 6. छुलुए (क, ग); छुलिए (kh)| 2. सुमिणभद्दे गणिभद्दे (क); समुद्दभद्दे गणिभद्दे 7. रोहपुत्तो (ता)| (g)| 8. रोहपुत्तेहितो (ता)| 3. अंतेवासीओ (ता)| 6. सुत्तिवत्तिया (क); Page #124 -------------------------------------------------------------------------- ________________ 44 कोडंबाणी', चंदनागरी । 166. थेरस्स णं अज्जसुहत्थिस्स वासिसगोत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तं जहा थेरेत्थ अज्जरोहण, भद्दजसे मेहगणी य कामिड्ढी । सुट्ठिय-सुप्पडिबुद्धे, रक्खिय तह रोहगुत्ते य ॥ 1 ॥ इसिगुत्ते सिरिगुत्ते, गणी य बंभे गणी य तह सोमे । 'दस दो य" गणहरा खलु, एए सीसा सुहत्यिस्स ॥2॥ 167. थेरेहिंतो णं अज्जरोहणेहितो कासवगत्तेहितो, तत्थ णं उद्देहगणे नामं गणे निग्गए । तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाई एवमाहिज्जेति । से किं तं साहाओ ? साहाओ एवमाहिज्जेति तं जहा - उदुंबरिज्जिया, मासपूरिया, मतिपत्तिया, पुण्ण पत्तिया' / से तं साहाओ । से किं तं कुलाई ? कुलाई एवमाहिज्जेति तं जहा - पढमं च नागभूयं, बीयं पुण सोमभूइयं होइ । अह उल्लगच्छ तैयं, चउत्थयं हत्थलिज्जं तु ॥ 1 ॥ पज्जोसवणाकप्पो पंचमगं नंदिज्जं, छट्ठं पुण पारिहासियं होइ । उद्देहगणस्सेते छच्च कुला होंति नायव्वा ॥ 2 ॥ 168. थेरेहिंतो णं सिरिगुत्तेर्हितो हारियसगोत्तेहितो, एत्थं णं चारणगणे नाम गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ, सत्त य कुलाई एवमाहिज्जेति । से किं तं साहाओ ? साहाओ एवमाहिज्जंति, तं जहा -हारियमालागारी, संकासिया, गवेधुया, वज्जनागरी" / से तं साहाओ । से किं तं कुलाई ? कुलाई एवमाहिज्जंति, तं जहा -- 1. कोडुंबणी (ता); कोडवाणी (पु) / 2. दो दस ( ग ) / 3. पत्रपत्तिया ( क ) ; सुनपत्तिया (ता); सुवनपत्तिया (पु) 1 4. अल्लगच्छ ( ख ) ; उल्लभं च (ग) 1 पढमेत्थ वच्छलज्जं, बीयं पुण पीईधम्मगं' होइ । तैयं पुण हालिज्जं चउत्थगं पूसमित्तेज्जं ॥ 1 ॥ पंचमगं मालिज्जं, छठ्ठे पुण अज्जवेडयं' होइ । सत्तमगं कण्हसहं, सत्त कुला चारणगणस्स ॥2॥ 166. थेरेहितो भद्दजसेहितो भारद्दायसगोत्तेहितो, एत्थ गं उडवाडियगणे नामं गणे निए । तस्स णं इमाओ चत्तारि साहाओ, तिन्नि कुलाई एवमाहिज्जेति । 5. हत्थिलिज्जं (ख, पु) 1 6. गवेधूया (पु) 1 7. विज्ज (क, ख, ग ) : 8. वीचिधम्मक (पु) / 6. अज्जसेडयं (क, ख ); अज्जसेलयं ( ग ) / Page #125 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो से कि तं साहाओ ? साहाओ एवमाहिज्जंति, तं जहा-चंपिज्जिया, भद्दिज्जिया', काकंदिया, मेहलिज्जिया । से तं साहाओ। से कि तं कुलाइं ? कुलाई एवमाहिज्जति तं जहा भद्दज सियं तह भद्दगुत्तियं तैयं च होइ जसभदं । एयाई उडुवाडियगणस्स' तिन्नेव' य कुलाइं ॥ 1 ॥ 200. थेरेहितो णं कामि ढिहिंतो कोडिलसगोत्तेहितो, एत्थ णं वेसवाडियगणे नामं गणे निग्गे। तस्स गं इमाओ चत्तारि साहाओ, चत्तारि कुलाई एव्माहिज्ज्ति। से किं तं साहाओ ? साहाओ एवमाहिज्जति तं जहा.-सावस्थिया, रज्जपालिया, अंतरिज्जिया, खेम्लिज्जिया'| से तं साहाओ। से किं तं कुलाइं । कुलाई एवमा हिज्जति, तं जहा -- गणियं मे हिय कामड्ढियं च तह होइ इंदपुरगं च । एयाई वेसवाडियगणस्स चत्तारि" उ कुलाई ॥ 1 ॥ 201. थेरेहितो णं इसिगुत्ते हितो काकंदएहितो वासिद्धसगोत्तेहितो, एत्थ णं माणवगणे नामं गणे निग्गे। तस्स गं इमाओ चत्तारि साहाओ, तिन्नि य कुलाई एवमाहिज्जति । से कि तं साहाओ ? साहाओ एवमा हिज्जंति, तं जहा-कासविज्जिया, गोयमिज्जिया", वासिट्ठिया, सोरट्ठिया । से तं साहाओ। से कि तं कुलाई ? कुलाई एवमाहिज्जति, तं जहा इसिगुत्तियत्थ" पढमं बीयं इसिदत्तियं मुणेयव्वं । तैयं च अभिजसंतं", तिन्नि कुला माणवगणस्स ॥ 202. थेरेहितो णं सुदिय-सुप्पाडिबद्धेहिंतो कोडिय-कार्कदिएहितो वग्घावच्चसगोत्तेहितो, एत्थ णं कोडियगणे नामं गणे निग्गे। तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाई एवमाहिज्जति । से किं तं साहाओ ? साहाओ एवमा हिज्जंति, तं जहा उच्चानागरि2 विज्जाहरी य, वैरी" य मज्झिमिल्ला य । कोडियगणस्स एया, हवंति चत्तारि साहाओ ॥ 1 ॥ 1. भदिया (ख, g)| 8. x (k)| 2. ओडवाडियदेग् (ता)| 6. कोसंविया (ता)| 3. हुंति तिन्नेव (क, ख, g)| 10. गोयमज्जिया (k)| 4. कुडल (क); कुडिल' (ग); कुंडिल 11. इसिगुत्तीत्थ (क); इसिगुत्तियं च (ग, घ); इसिगोत्तियत्थ (पु)| 5. खेमिलिज्जिया (ता)| 12. जयंतं (ख, g)| 6. कामिड्डियं (ता)| 13. उच्चनागरी (क); उच्चानागरीय (kh)| 7. हवंति चत्तारि (ख, g)| 14, वयरी (k)| Page #126 -------------------------------------------------------------------------- ________________ 546 पज्जोसवणाकप्पो से किं तं कुलाइं? कुलाई एवमाहिज्जति, तं जहा-- पढमेत्थ बंभलिज्ज, बितियं नामेण वच्छलिज्ज तु। ततियं पुण वाणिज्ज, चउत्थयं पण्हवाहणयं ॥ 2 ॥ 203. थेराणं सुट्टिय-सुपडिबद्धाणं कोडिय-काकंदाणं वग्घावच्चसगोत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था. तं जहा-येरे अज्जइंददिन्ने, थेरे पियगंथे. थेरे विज्जाहरगोवाले कासवगोत्ते णं, थेरे इसिदत्ते, थेरे अरहदत्ते' / / 204. थेरेहितो णं पियगंथेहितो, एत्थ णं मज्झिमा साहा निग्ग्या। 205. थेरेहितो णं विज्जाहरगोवालेहितो, एत्थ णं विज्जाहरी' साहा निग्गया । 206. थेरस्स णं अज्जईद दिन्नस्स कासवगोत्तस्स अज्जदिन्ने थेरे अंतेवासी गोयमसगोत्ते । / 207. थेरस्स णं अज्जदिन्नस्स गोयमसगोत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभि ण्णाया होत्था, तं जहा-थेरे अज्जसंतिसेणिए माढरसगोत्ते, थेरे अज्जसीहगिरी जाइस्सरे कोसियगोत्ते । / 208. थेरेहितो णं अज्जसंतिसे णिएहितो माढरसगोत्तेहिंतो, एत्थ णं उच्चानागरी" साहा निग्ग्या। 206. थेरस्स णं अज्जसंतिसेणियस्स माढरसगोत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तं जहा-थेरे अज्जसेणिए, थेरे अज्जतावसे, थेरे अज्जकुबेरे, थेरे अज्जैसिपालिते ॥ 210. थेरेहितो णं अज्जसेणिएहितो, एत्थ णं अज्जसेणिया साहा निग्गया । / 211. थेरेहितो णं अज्जतावसेहितो, एत्थ णं अज्जतावसी साहा निग्गया । 212. थेरेहितो णं अज्जकुबेरेहितो, एत्थ णं अज्जकुबेरा साहा निग्गयो । / 213. थेरेहितो णं अज्जैसिपालितेहिंतो', एत्थ णं अज्जैसिपालिया साहा निग्ग्या। 214. थेरस्स णं अज्जसीहगिरिस्स जाईसरस्स कोसियगोत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया होत्था, तं जहा-थेरे धण गिरि, थेरे अज्जवैरे थेरे अज्ज समिए, थेरे अरहदिन्ने ॥ 215. थेरेहिंतो णं अज्जसमिएहितो, एत्थ णं बंभद्दीविया साहा निग्गया ॥ 216. थेरेहितो णं अज्जवैरेहितो, गोयमसगोत्तेहितो, एत्थ णं अज्जवैरा साहा निग्ग्या। 217. थेरस्स णं अज्जवैरस्स गोतमसगोत्तस्स इमे तिन्नि थेरा अंतेवासी अहावच्चा अभि1. पन्नवाहणगं (ता); पण्णवाहणयं (पु)| 6. पालेहितो (पु)| 2. अरिह (k)| 7. अज्जवयरे (क) सर्वत्र । 3. विज्जाहर (ता) / 8. बंभदीविया (ग); बंभदेवया (ता); बंभ4. वि होत्था (पु)| देवीया (पु)| 5. उच्चनागरी (क, ख, g)| Page #127 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 547 ण्णाया होत्था, तं जहा-थेरे अज्जवैरसे णिए, थेरे अज्जपउमे, थेरे अज्जरहे । / 218. थेरेहितो णं अज्जवैरसेणिएहितो, एत्थ णं अज्जनाइली' साहा निग्गया । 216. थेरेहितो णं अज्जपउमेहितो, एत्य णं अज्जपउमा साहा निग्गया । 220. थेरेहितो णं अज्जरहेहितो, एत्थ णं अज्जजयंती साहा निग्गया । / 221. थेरस्स णं अज्जरहस्स वच्छसगोत्तस्स अज्जपूस गिरी थेरे अंतेवासी kosiygotte। 222. therassa णं अज्जपूस गिरिस्स कोसियगोत्तस्स अज्जफग्गुमित्ते थेरे अंतेवासी गोय्म्स्गुत्ते। वंदामि फग्गु मित्तं', गोयमं धणगिरिं च वासित्त्त्थ्। कोच्छि' सिवभूई पि य, कोसिय दोज्जितकंटे' y॥1॥ तं वंदिऊण सिरसा, वत्तं" वंदामि कासवसगोत्तं । णक्खं कासवगोत्तं, रक्खं पि य कासवं वंदे ॥ 2 ॥ 1. अज्जनाइला (ता)! 2. कासिवगुत्ते (g)| 3. अतोने 'क, ख, ग' प्रतिषु असो निम्नांकित: पाठोधिक उपलभ्यते-थेरस्स णं अज्जफरगुमित्तस्स गोयमसगुत्तस्स अज्जधणगिरी थेरे अंतेवासी वासिटुसगोत्त । / थेरस्स णं अज्जधणगिरिस्स दासिट्टसगोत्तस्स अज्जसिवभूई थेरे अंतेवासी कुच्छसगोत्ते । / थेरस्स णं अज्जसिवभूइस्स कुच्छसगोत्तस्स अज्जभद्दे थेरे अंतेवासी कासवगुत्ते ॥ थेरस्स णं अज्जभद्दस्स कासवगुत्तस्स अज्जनक्खत्ते थेरे अंतेवासी कासवगुत्ते । थेरस्स णं अज्जनक्खत्तस्स कासवगुत्तस्स अज्जरक्खे थेरे अंतेवासी कासवगुत्ते । / थेरस्स णं अज्जरक्खस्स कासवगुत्तस्स अज्जनागे थेरे अंतेवासी गोयमसगोत्ते । थेरस्स णं अज्जनागस्स गोयमसगुत्तस्स अज्जजेहिले थेरे अंतेवासी वासिट्रसगुत्ते । / थेरस्स णं अज्ज- जेहिलस्स वासिट्ठस गुत्तस्स अज्जविण्हू थेरे अंतेवासी माढरसगोत्ते । थेरस्स णं अज्ज- विण्हस्स माढरसगुत्तस्स अज्जकालए थेरे अंते- वासी गोयमसगोत्ते । / थेरस्स णं अज्जकाल- गस्स गोयमसगुत्तस्स इमे दुवे थेरा अंतेवासी गोयमसगोत्ता-थेरे अज्जसंपलिए थेरे अज्जभद्दे ॥ एएसि duSha वि थेराणं गोयमसगुत्ताणं अज्जवुड्ड थेरे अंतेवासी गोयमसगुत्ते ॥ थेरस्स णं अज्जवुड्डस्स गोयमसगोत्तस्स अज्जसंघपालिए थेरे अंतेवासी गोयमसगोत्ते ॥ थेरस्स णं अज्जसंघपालियस्स गोयमसगोत्तस्स अज्जहत्थी थेरे अंतेवासी कासवगुत्ते । थेरस्स णं अज्जहत्थिस्स कासवगुत्तस्स अज्जधम्मे थेरे अंतेवासी सुव्वयगोत्ते । / थेरस्स णं अज्जधम्मस्स सुब्धयगोत्तस्स अज्जसीहे थेरे अंतेवासी कासवगुत्ते । / थेरस्स णं अज्जमीहस्स कासवगुत्तस्स अज्जघम्मे थेरे अंतेवासी कासवगुत्ते । थेरस्स गं अज्जधम्मस्स कासवगुत्तस्स अज्जसंडिल्ले थेरे अण्तेवासी। 4. फग्गुमित्तं च (ग, पु)| 5. कुच्छ (क, ख); कुच्छिं (g)| 6. दुज्जतकण्हे (क, ख, ग); दुन्जिन्तिकंटे (ता)| 7. भई (क, ख): चित्तं (4) / 8. कासवगोत्तं (ख, ग, घ, पु) / Page #128 -------------------------------------------------------------------------- ________________ 46 वंदामि अज्जनागं', गोयमं जेहिलं च वासिद्धं । विष्णुं माढरगोत्तं कालगमवि गोयमं वंदे ॥ 3 ॥ गोयमगोत्तमभारं सप्पलय तह य भद्दयं वंदे । थेरं च संघवालियं, कासवगोत्तं पणिवयामि ॥4॥ वंदामि अज्जहत्थि, कासवं खंतिसागरं धीरं । गिम्हाण पढममासे, कालगयं चेत्तद्धस्स ॥5॥ वंदामि अज्जधम्मं, सुब्वयं सीसद्धिसंपन्न । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वह ॥6॥ हत्थं कासवगोत्तं, धम्मं सिवसाहगं पणिवयामि । कासवगोत्तं, धम्मं पिय कासवं वंदे ॥ 7 ॥ सीहं खमदममवगुणेहि संपन्ने ! कासवगोत्ते सुत्तत्रयणभरिए देवदखमासम 2 पज्जोसवणाकप्पो पज्जोसवणाकप्पो 223. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसैराए मासे वीक्कंते वासावासं पज्जोसवेइ ॥ पणिवयामि ॥8॥ 224. से केणणं भंते ! एवं बुच्चै- समणे भगवं महावीरें बासाणं सवीसैराए मासे वीक्कते वासावासं पज्जोसवेइ ? जओ णं पाएणं अगारीणं अगाराई कडियाई 1 1. अज्जनाग च (ग, ता, 2. गुत्तकुमारं ( क, ख, ग ) 1 3. संपलियं (क, ख, ग ); सव्वलयं ( ता ) | 4. अतो स्वीकृतगाथास्थाने 'ख, ग' प्रत्यो एता गाथा उपलभ्यन्ते-- थेरं च अज्जवुड्ढे, गोयमगुत्तं nama'sAmi ॥ तं वंदिऊण सिरसा, थिरसत्तचरित्तनाणसंपन्नं । थेरं च संघवालिय, कासवगुत्तं पणिवयामि । वंदामि अज्जहथि, कासवं खंतिसागरं धीरं । गिम्हाण पदममासे, कालगयं चेत्तसुद्धस्स ॥ वंदामि अज्जधम्मं, सुव्वयं सीललद्धिसंपन्नं । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वै ॥ देविड्ढिखमासमणे, हत्थं कासवगुत्तं, धम्मं सिवसाहगं पणिवयामि । सीहं कासवगुतं, धम्मं पि अ कासवं वंदे 11 तं बंदिऊण सिरसा थिरसत्तचरितमाणसंपन्नं । थेरं च अज्जजंबु, गोअमगुत्तं नमसामि ॥ मिउमद्दव संपन्न, उवउत्तं नाणदंसणचरिते । थेरं च नंदिअं पिय, कासवगुत्तं पणिवयामि ॥ तत्तो य थिरचरितं उत्तमसम्मत्तसत्तसंजुत्तं । [देसि ] गणिमासमणं, माढरगुत्तं nama'sAmi ॥ ततो अणुओगधरं, घीरं मैसागरं महासत्तं । थिरगुत्तखमासमणं, वच्छसगुत्तं पणिवयामि ॥ तत्तो य नाणदंसणचरिततवसुट्ठि गुणमहतं । थेरं कुमारधम्मं वंदामि गणि गुणोवेयं ॥ सुत्तत्थरयणभरिए, खमदममद्दवगुणेहि संपन्ने । कासवगुत्ते पणिवयामि ॥ 'क' प्रतौ केवलं प्रारम्भिकं गाथाद्वयं विद्यते । Page #129 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 546 उक्कंबियाई' छन्नाइं 'लित्ताई गुत्ताई घट्ठाई मट्ठाई सम्मट्ठाई" संपधूमियाई' खाओदगाई खातनिद्धमणाई अप्पणो अट्ठाए कयाई परिभुत्ताई परिणामिया इं भवंति । 'से एतेण अद्रेणं एवं वुच्चै-समणे भगवं महावीरे वासाणं सवीसइ राए मासे वीक्कते वासावासं पज्जोसवेति । / 225. जहा णं समणे भगवं महावीरे वासाणं सवीसैराए मासे वीक्कते वासावासं पज्जोसवेइ तहा गं गणहरा वि वामाणं सवीसैराए मासे वीक्कते वासावास पज्जोसवेति । 226. जहा ण गणहरा वासाणं 'सवीसैराए मासे वीक्कंते वासावासंदेग् पज्जोसवेंति तहा गं गणहरसीसा वि वासाण' 'सवीसैराए मासे वीक्कते वासावासं0 पज्जोसवेति ॥ 227. जहा णं गणहरसीसा वासाणं 'सवीसैराए मासे वीक्कंते वासावासंदेग् पज्जोसवेति तहाणं थेरा वि वासाणं 'सवीसैराए मासे विश्वकंते वासावासं0 पज्जोसवेति ॥ 228. जहा णं थेरा वासाणं' 'सवीसैराए मासे वीक्कते वासावासं पज्जोसवेंति तहा णं जे इमे अज्जत्ताए समणा निग्गंथा विहरंति 'एए विर णं वासाणं" 'सवीसैराए मासे वीक्कंते वासावासं0 पज्जोसवेंति । / 226. जहा णं जे इमे अज्जत्ताए समणा निग्गंथा वासाणं सवीसैराए मासे वीक्कते वासावासं पज्जोसवेंति तहाणं अम्हं पि आयरिय-उवझाया वासाणं सवीसैराए मासे वीक्कते वासावासं पज्जोसवेति । / 230. जहा णं अम्हं आयरिय-उवज्झाया वासाणं" *सवोसैराए मासे वीक्कते वासावासं0 पज्जोसवेंति तहा णं अम्हे वि अज्जो ! वासाणं सवीसैराए मासे वीक्कते वासावास प्ज्जोस्वेमो। अंतरा वि य से कप्पइ पज्जोस वित्तए, नो से कृप्पइ तं रणि उवाइणा वित्तए । 231. वासावा पज्जोसवियाणं कप्पइ निग्गंथाण वा निरगंथीण वा सव्वओ समंता सकोसं जोयणं उग्गहं ओगिण्हित्ता णं चिट्ठिउं अहालंदमवि उग्गहे ॥ 1. वक्कंपियाई (ग); उक्कंपियाइं (क,घ,पु, 3. सव्वधूबियाई (ता)| च); आकपियाई (ता); आयारचूला 4. खतोदगाई (चू) / 2010 सूत्रे 'उक्कंबिए' स्वीकृतोस्ति । 5. कडाई (क, ख, ग, gh)| शीलाङ्करिणा अस्य धृत्ती एवं व्याख्यात- 6. से तेणठेणं (क, ख, ग, gh)| मस्ति-'उक्कबिओ' त्ति वंशादिकम्बाभि- 7-11. saM0 pA0-वासाणं जाव पज्जोसवेति । रवबद्धः । 12. ते वि (k)| 2. गुत्ताई घट्ठाई लित्ताई मट्ठाई (क); लित्ताई 13,14. saM0 pA0-वासाणं जाव पज्जोसवेति । घट्टाई मट्ठाई (ता, पु)| 15. उवायणावित्तए (क, ख, ग, पु)| Page #130 -------------------------------------------------------------------------- ________________ 550 पज्जोसवणाकप्पो 232. वासावासं पज्जोसवियाणं कप्पइ निम्गंथाण वा निग्गंथीण वा सव्वओ समंता सको संजोयणं भिक्खायरियाए गंतुं पडिनियत्तए' जत्थ णं नई निच्चोयगा निच्चसंदणा नो से कप्पइ सव्वओ समंता सकोसं जोयणं भिक्खायरियाए गंतुं पडिनिय - सए । एरवईए' कुणालाए जत्थ चक्किया' एगं पायं जले किच्चा एगं पायं थले किच्चा एवं चक्किया एवं णं कप्पइ सव्वओ समंता सकोसं जोयणं भिक्खायरियाए डिनियत्तए, एवं नो चक्किया एवं णं नो कप्पइ सव्वओ समंता सकोस जोयणं गंतुं पडिनियत्तए ॥ हि 233. वासावासं पज्जोसविताणं अत्थेगतियाणं एवं वृत्तपुव्वं भवै दावे भंते ! एव से कप्पइ दावित्तए, नो से कप्पइ पडिगाहित्तए ॥ 234. वासावासं पज्जोसवियाणं अत्थेगैयाणं एवं वुत्तपुव्वं भवै पडिगाहे भंते ! एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ दावित्तए । 235. वासावासं पज्जोसवियाणं अत्येगैयाणं एवं वृत्तपुव्वं भवै दावे भंते ! पडिगाहे भंते ! एवं से कप्पइ दावित्तए वि पडिगाहित्तए वि ॥ 236. वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा हट्टानं ' आरोग्गाणं बलियसरीराणं इमाओ नवरसविगईओ अभिक्खणं अभिक्खणं आहारितए, तं जहा - खीरं दहि नवणीयं सप्पि तिल्लं गुडं महुं मज्जं मंसं 11 237. वासावासं पज्जोसवियाणं अत्थेगतियाणं एवं वृत्तपुण्वं भवै अट्ठो भंते ! गिलाणस्स ? 'से य वएज्जा' - अट्ठो" / से य पुच्छियव्वे सिया - केवइएणं अट्ठो ? से य वएज्जा -- एवइएणं अट्ठो गिलास' / जं से पमाणं वदति से पमाणतो घेत्तव्वे । से य विष्णवेज्जा, से य विष्णवेमाणे लभिज्जा, से य पमाणपत्ते, हौ अलाहि इति वत्तव्वं सिया । से किमाहु भंते ! एवइएणं अट्ठो गिलाणस्स । सिया णं एवं वयंत परो वएज्जा-डिग्गाहेहि अज्जो ! तुमं पच्छा" भोक्खसि वा पाहिसि" वा एवं से कप्पइ डिग्गाहित्तए, नो से कप्पइ गिलाणनीसाए पडिग्गाहित्तए ॥ 238. वासावासं पज्जोसवियाणं अत्थि णं थेराणं" तहप्पगाराई कुलाई कडाई पत्तियाई थेज्जाई वेसासियाई सम्मयाई बहुमयाई अणुमयाई भवंति, तत्थ" से नो कप्पइ 1. पडियत्तए (ता, पु ) ! 2. एरावई ( क, ख, ग, घ ) 1 3. चक्किया सिया ( क ) 1 4. पडिगाहिं ( क, ख, ग, घ ) / 5. हट्टाणं तुट्ठाणं (ख, घ ) / 6. वैज्जा ( क ) सर्वत्र । 7. हंता अट्ठो (ता)| 8. x (ता) / 6. होज्जा (ता) | 10. पिच्चा (ता) | 11. दाहिसी वा पयाहिसि ( ग ) ; दाहिसि (ता ) ; देहिसि (पु) / 12. समणाणं ( ता ) ! 13. जत्थ (ता) | Page #131 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो अद्दक्खु वैत्तए-अत्थि ते आउसो ! इमं वा इमं वा ? से कम भंते ! सड्ढी गिही गिन्है वा तेणियं पि कुज्जा । 236. वासावासं पज्जोसवियस्स निच्चभत्तियस्स भिक्खुस्स कप्पइ एगं गोयरकालं गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, नण्णत्थ' आयरियवेयावच्चेण वा उवज्झायवेयावच्चेण वा तवस्सि गिलाण - वेयावच्चेण वा खुड्डण वा अवजण जायएणं * ॥ 240. वासावासं पज्जोसवियस्स चउत्थभत्तियस्स भिक्खुस्स अयं एवइए विसेसे -- जं से पाओनिक्स व्वमेव वियडगं भोच्चा पेच्चा पडिग्गहगं संलिहिया संपमज्जिया, से य संथरिज्जा कप्पइ से तद्दिवसं तेणेव भत्तट्ठेणं पज्जो वित्तए, से य नो संथरिज्जा एवं से कप्पर दोच्चं पि गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ 241. वासावासं पज्जोसवियस्स छट्टभत्तियस्स भिक्खुस्स कप्पंति दो गोयरकाला गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्त वा पवित्तिए वा । 551 242. वासावासं पज्जोसवियस्स अट्ठमभत्तियस्स भिक्खुस्स कप्पंति तओ गोयरकाला गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ 243. वासावासं पज्जोसवियस्स विकिट्ठभत्तियस्स भिक्खुस्स कव्वंति सव्वे वि गोयरकाला गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ 244. वासावासं पज्जोसवियस्स निच्चभत्तियस्स भिक्खुस्स कप्पंति सव्वाई पाणगाई गात् ॥ 245. वासावासं पज्जोसवियस्स चउत्थभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहेतए, तं जहा - उस्सेइम संसेइमं चाउलोदगं ॥ 246. वासावासं पज्जोसवियस्स छुट्टभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहेत्तए तं जहा - तिलोदए तुसोदए जवोदए । 247. वासावासं पज्जोसवियस्स अट्ठमभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगात्तए, तं जहा - आयामए सोवीरए सुद्धवियडे । 248. वासावासं पज्जोसवियस्स विकिदुभत्तियस्स भिक्खुस्स कप्पइ एगे उसिणवियडें डिगात्तए, सेवि णं असित्थे 'नो वि य णं' ससित्थे ॥ 7 1. अठ्ठे (चू) 1 2. अत: 'अवंजणजायहणं' पर्यन्तः पाठः 'ता' प्रतौ नास्ति । 3. वा खुड्डियाए वा (क, ख, ग, घ ) / 4. अञ्वंजणजायएण (क ) 1 5. चा उलघोयणं ( ता ) / 6. उसिणे वियडे (घ ) ; उसिणोदए बियडे (पु) / 7. नो चेवणं (घ) 1 Page #132 -------------------------------------------------------------------------- ________________ 552 पज्जोसवणाकप्पो 246, वासावासं पज्जोसवियस्स भत्तपडियाइ क्खियस्स भिक्खुस्स कप्पइ एगे उसिणवियडे' पडिगात्तए, सेवि य णं असित्थे नो ऽविय" णं ससित्थे, से वि य णं परिपूते नो चेवणं अपरिपूते, सेवि य णं परिमिए नो चेव णं अपरिमिए' ॥ 250. वासावासं पज्जोसवियस्स संखादतियस्स भिक्खुस्स कप्पंति पंच दत्तीओ भोयणस्स पडिगात्तए पंच पाणगस्स अहवा' चत्तारि भोयणस्स पंच पाणगस्स अहवा पंच भोयणस्स चत्तारि पाणगस्स । तत्थ णं एगा दत्ती लोणासायणमेत्तमवि' पडिग्गाहिया सिया कप्पर से तद्दिवसं तेणेव भत्तट्ठेणं पज्जोसवित्तए, नो से कप्पइ दोच्चं पि गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ 251. वासावासं पज्जोसवियाणं नो से कप्पति निम्गंथाण वा निग्गंथीण वा जाव उवस्सयाओ सत्तघरंतरं संखडि सन्नियट्टचारिस्स एत्तए । एगे पुण एवमाहंसु-नो कप्पइ जाव उवस्सयाओ परेण संखड सन्नियट्टचारिस्स एत्तए । एगे पुण एवमाहंसु-नो कप्पर्3a जाव उवस्सयाओ परंपरेण संखडि सन्नियट्टचारिस्स एत्तए । 252. वासावासं पज्जोसवियस्स नो कप्पइ पाणिपडिग्गहियस्स भिक्खुस्स' कणगफुसियमित्तमवि वुट्ठिकार्यसि निवयमाणंसि गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्त वा पविसित्तए वा ॥ 253. वासावासं पज्जोसवियस्स पाणिपडिग्गहियस्स भिक्खुस्स नो कप्पइ अहिंसि पिंडवायं पडिग्गाहित्ता पज्जोसवित्तए । पज्जोसवेमाणस्स सहसा वुट्टिकाए निवइज्जा", देसं भोच्चा देसमायाय से पाणिणा पाणि परिपिहित्ता' उरंसि वाणं निलिज्जिज्जा, कक्खसि वा णं समाहडिज्जा, अहाछन्नाणि वा लयणाणि' 'उवागच्छिज्जा, रुक्खमूलाणि वा उवागच्छिज्जा, जहा से पाणिसि दते वा दतरए वा दगफुसिया वा नो परियावज्जइ ॥ 1. उसिणोदए (ग, ता, पु); उसिणे वियडे (घ) 1 2. चेव (क, ता ) / 3. अपरिमिए "बहुसं पुणे ..."अबहुसं पुण्णे ( क, ख, घ); अपरिमिए से वि य णं बहुसंपुणे नो चेव णं अबहुसंपुणे (ग, पु) / 4. 'ता' प्रतौ विकल्पद्वयस्य स्थाने विकल्पत्रयं दृश्यते--अथवा पंच दत्तीओ भोयणस्स पडिमाहेत्तए चत्तारि पाणगस्स । अधवा चत्तारि भोयणस्स पडिगाहेत्तए चत्तारि पाणगस्स । अहवा चत्तारि भोयणस्स पंच पाणगस्स । 5. भोयणस्सादनमित्तामवि (ता) | 6. भिक्खुस्स जं किंचि (c) / 7. निवडज्जा (पु) / 8. पडिपिवेत्ता (ता) | C. लेणाणि वा ( क ) 1 10. उवलिएज्जा निरावरिस वा रुक्खमूलं उवासेज्जा (ता) 1 11. अतः परं 'क, ख, ग, घ, पु प्रतिषु एक मतिरिक्तं सूत्रं दृश्यते--- वासावासं पज्जोसवियस्स पाणिपडिगहिस्स भिक्खुस्स जं किचि कणगफुसियमित्तं pi nivaDas no se kappai Page #133 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 553 254. वासावासं पज्जोसवियस्स पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्घारिय वुट्टिकायंसि गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, कप्पइ से अप्पवुट्टिकायंसि संतरुत्तरस्स' गाहावैकुलं भत्ताए पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ 255. वासावासं पज्जोस वियस्स निग्गंथस्स गाहावैकुलं पिंडवायपडियाए अणुप विट्ठस्स निगिज्झिय-नि गिज्झिय वुट्टिकाए निवइज्जा, कप्पइ से अहे आरामंसि वा अहे उवस्सयंसि वा अहे वियड गिहंसि वा अहे रूक्खमूलंसि वा उवाग्च्छित्ते। तत्थ' से पुवागमणेणं पुवाउत्ते चाउलोदणे पच्छाउत्ते भिलंगसूवे', कप्पइ से चाउलोदणे पडिग्गा हित्तए, नो से कप्पइ भिलंगसूवे प्द्दिग्गाहित्ते। तत्थ से पुवागमणेणं पुव्वाउत्ते भिलंगसूवे पच्छाउत्ते चाउलोदणे, कप्पइ से भिलंगसूवे पडिग्गाहितए, नो से कप्पइ चाउलोदणे प्द्दिग्गाहित्ते। तत्थ से पुव्वागमणेणं दो वि पुवाउत्ताई", कप्पंति से दो वि पडिग्गाहित्तए । तत्थ से पुव्वागमणेणं दो वि पच्छाउत्ताई, नो से कप्पंति दो वि पडिग्गाहित्तए । जेसे तत्थ पुवागमणेणं पुवाउत्ते, से कप्पइ पडिग्गाहित्तए, जेसे तत्थ पुवागमणेणं पच्छा उत्ते, से नो कप्पइ पडिग्गाहित्तए । 256. वासावासं पज्जोसवियस्स निम्गथस्स गाहावैकुलं पिंडवायपडियाए अणुपविट्ठस्स निगिझिय-निगिझिय बुटिकाए निवएज्जा, कप्पइ से अहे आरामंसि वा अहे उवस्सयं सि वा अहे वियडगिहंसि वा अहे रुक्खमूलं सि वा उवागच्छित्तए, नो से कप्पइ पुवगहिएणं भत्तपाणेणं वेलं उवाइणावित्तए । कप्पइ से पुवामेव वियडगं भोच्चा पिच्चा पडिग्गहगं संलिहिय-संलिहिय 'संपमज्जिय-संपमज्जिय' एगायगं भंडगं कटु सावसेसे सूरिए जेणेव उवस्सए तेणेव उवागच्छित्तए, नो से कप्पइ तं रणि तत्थेव उवाइणावित्तए । / 257. वासावासं पज्जोसक्यिस्स निग्गंथस्स गाहावैकुलं पिंडवायपडियाए अणुपविटुस्स निगिझिय-निगिज्झिय वृट्टिकाए निवइज्जा, कप्पइ से अहे आसमंसि वा अहे उवस्सयंसि वा 'अहे वियडगिहंसि वा अहे रुक्खमूलंसि वादेग् उवागच्छित्तए । तत्थ भत्ताए वा पाणाए वा निक्खमित्तए वा 2. निरगंथस्स निग्गंथीए वा (क, पु) / परिवसित्तए वा । एतत्सूत्रं चूणो व्याख्यातं 3. अतः सूबपर्यन्तं 'ता' प्रती संक्षिप्तपाठो विद्यते नास्ति । 'ता' प्रतावपि नंव दृश्यते । अर्थ- -एवं चुभ्ण्गो। मीमांसयापि 252 सूत्रात् नास्ति कश्चिद् 4. भिलिंगसूवे (क, ग, gh)| विशिष्टोर्थः तेनैतत् पाठान्तररूपेण स्वीकृतम् । 5. पुवाउत्ताई वदंति (1) / 1. संतरुत्तरसि (क, ख, ग, घ, पु); एतत्पदं 6. पमज्जिय-पमज्जिय () / भिक्षो विशेषणमस्ति तेनात्र सङ्गतास्ति षष्ठी 7. जाव सेसे (पु)| विभक्तिः । अत्र सप्तमी विभक्ति नास्ति समी- 8. saM0 pA0-उवस्सयंसि वा जाव उवाचीना। गच्छित्तए । Page #134 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो नो कप्पइ एगस्स य निग्गंथस्स एगाए य निग्गंथीए एगयओ' चिट्ठित्तए, तत्थ नो कप्पइ एगस्स निग्गंथस्स दोण्ह य निग्गंथीणं एगयओ चिद्वित्तए, तत्थ नो कप्पइ दोण्ह य निग्गंथाणं एगाए य निग्गंथीए एगयओ चिट्ठित्तए, तत्थ नो कप्पइ दोण्ह य निग्गंथाणं दोण्ह य निग्गयीणं एगयओ चिट्ठित्तए, अत्थि या इत्थ केइ पंचमए खुड्डए वा खुड्डिया वा अण्णेसि वा संलोए सपडिदुवारे एवण्हं कप्पइ एगयओ चिद्वित्तए । / 258. वासावासं पज्जोस वियस्स निगंथस्स गाहावैकुलं पिंडवायपडियाए अणुपविगुस्स निगिझिय-निगिझिय वटिकाए निवएज्जा. कप्पर्3a से अहे आरामंसि वा अहे उवस्सयंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलं सि वा उवागच्छित्तए । तत्थ नो कप्पइ एगस्स निग्गंथस्स एगाए य अगारीए एगयओ चिट्ठित्तए । एवं चउभंगो अस्थि या इत्थ केइ पंचमए थेरे वा थेरिया वा अण्णेसिं वा संलोए सपडिदुवारे एवण्हं कप्पइ एगयओ चिट्टित्तए । 25... एवं चेव निग्गंथीए अगारस्स य भाणियव्वं । / 260. वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा 'अपडिण्णत्तेणं अपडिण्णत्तस्स" अट्ठाए असणं वा पाणं वा खाइमं वा साइमं वा प्द्दिगाहित्ते। से किमाहु भंते ! ? इच्छा परो अपडिण्णत्ते भुजिज्जा, इच्छा परो न भुजिज्जा ॥ 261. वासावास पज्जोसवियागं नो कप्पइ निग्गंथाण वा निग्गंथीण वा उदउल्लेण वा ससिणिद्धेण वा काएणं असणं वा पाणं वा खाइमं वा साइमं वा आहारित्ते। से किमाहु भंते ! ? सत्त सिहायतणा तं जहा-पाणी, पाणीलेहा, नहा, नहसिहा, भमुहा, अहरोट्ठा, उत्तरोट्ठा । अह पुण एवं जाणेज्जा-विगओदए से काए छिन्नसिणेहे, एवं से कप्पइ असणं वा पाणं वा खाइम वा साइमं वा आहारित्तए । 262. वासावासं पज्जोसवियाणं इह खलु निग्गंथाण वा निग्गंथीण वा इमाइं अट्ठ सुहुमाई, जाई छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खण-अभिक्खणं जाणियव्वाई पासियव्वाइं पडिले हियव्वाई" भवंति तं जहा-पाणसुहम पणगसुहम बीयसहम हरियसुहुमं पुप्फसुहुमं अंडसुहुमं लेणसुहुमं सिणेहसुहुमं । / 263. से किं तं पाणसुहुमे ? पाणसुहुमे पंचविहे पण्णत्ते, तं जहा-किण्हे नीले लोहिए हालिद्दे सुक्किले । अस्थि कुंथू अणुधरी नाम 'जा ठिया अचलमाणा छउमत्थाणं णिग्गंथाण वा णिग्गंथीण वा नो चक्खफासं हवमागच्छइ, 'जा अट्रिया चलमाणा छउमत्थाणं चक्खफासं havvamAgacchai"jA छउमत्थेणं निग्गंथेण वा निग्गंथीए वा 1. एगो (क) सर्वत्र । 2. एवं (k)| 6. अणुद्धरी (क, ख, ग, घ, ता पु) ! 3. 'ता' प्रतौ एतत्सूत्रं नास्ति । 7. जट्ठिया (ता)| 4. अपरिन्नएणं अपरिन्नयस्स (क, ख, ग, घ, 8.x (क, ख, ग, gh)| Page #135 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 555 भिक्ख-अभिक्खणं जाणियव्वा पासियव्वा पडिलेहियव्वा भवै । से सं पाहु ॥ 264. से किं तं पणगसुहुमे ? पणगसहुमे पंचविहे पण्णत्ते, तं जहा - किण्हे नीले लोहिए हालिद्द सुक्किले । अस्थि पणगसुहुमे तद्दव्वसमाणवण्णए' नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंधीए वा' 'अभिक्खणं अभिक्खणं जाणियव्वे पासियव्वे पडिले हियव्वे भवति । से त्तं पणगसुहुमे ॥ 265. से किं तं वीयसुहुमे ? बीयमुहुमे पंचविहे पण्णत्ते, तं जहा - किण्हे जाव सुक्कले । अस्थि बीमे कणियासमाणवण्णव नामं पण्णत्ते, जे छउमत्येणं निग्गंथेण वा निग्गंथीए वा" अभिक्खणं अभिक्खणं जाणियध्वे पासियव्वे" पडिले हियव्वे भवै । सेत्तं बहु ॥ 266. से किं तं हरियसुहमे ? हरियसुहुमे पंचविहे पण्णत्ते, तं जहा - किन्हे जाव सुक्किले । अस्थि हरियसुहुमे पुढवीस माणवण्णए नामं पण्णत्ते, जे छउमत्येणं निग्गंथेण वा friety वा अभिवखणं अभिक्खणं जाणियव्वे पासियन्वे' पडिले हियव्वे भवै । से तं हरियसुहुने । 267. से किं तं पुष्कसुहुमे ? पुप्फसुहुमे पंचविहे पण्णत्ते, तं जहा - किहे जाव सुक्किले । अत्थि पुष्कसुहमे रुक्खसमाणवण्णए नाम पण्णत्तं, जे छउमत्थेणं निग्गंथेण वा निमगंथी वा अभिक्खणं अभिक्खणं जाणियव्वे पासियव्वे' पडिलेहियव्वे भवति । से तं ॥ 268. से किं तं अंडसुहुमे ? अंडसुहुमे पंचविहे पण्णत्ते, तं जहा - उदसंडे उक्कलियंडे पिपीलियंडे हलियंडे हल्लोहलियंडे, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा " 'अभिक्खणं- अभिक्खणं जाणियव्वे पासियव्वे पडिलेहियव्वे भवै । से तं 266. से किं तं लेणहुमे ? लेणसहुमे पंचविहे पण्णत्ते, तं जहा - उत्तिगलेणे भिगुलेणे' उज्जुए तालमूलए संक्वट्टे' नामं पंचमे, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं अभिक्खणं जाणियव्वे पासियव्वे" पडिलेहियव्वे भवै । से त्तं सुमे ॥ 270. से किं तं सिणेहमुहमे ? सिणेहमुहुमे महिया करए हरतणुए जामं पंचमे, जे 1. वणे (ता) | 2. saM0 pA0-निग्गंथीए वा जाव पडिले हियन्वे । 3. कण्णिया (पु); चूर्णां कल्पकिरणावल्यामपि च 'कणिका' इति पदं व्याख्यातमस्ति । 4. saM0 pA0 - निग्गंथीए वा जाव पडिले हियव्वे । 5-6. जाव (ख, ग, घ, पु) 1 पंचविहे पण्णत्ते, तं जहा - उस्सा हिमए छउमत्थेणं निग्गंथेण वा निग्गंथीए" "अभि7. सं pA0-- निग्गंधीए वा जाव पडिलेहियव्वे । 5. भिगू (चू ) / 6. वाट्टे (पु) | 10. जाव (ख, ग, घ, पु) / 11. saM0 pA0 - निग्गंथीए वा जाव पडिलेहियन्वे । Page #136 -------------------------------------------------------------------------- ________________ 556 पज्जोसवणाकप्पो क्खणं-अभिक्खणं जाणियब्वे पासियब्वे0 पडिलेहियव्वे भवै । से तं सिणेहसुहुमे । / 271. वासावासं प्रज्जोसविए भिक्ख इच्छेज्जा गाहावैकुलं भत्ताए वा पाणाए वा निक्ख मित्तए वा पवि सित्तए वा, नो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा थेरं वा पत्ति वा गणि वा गणहरं वा गणावच्छेययं' वा जं वा पुरओ काउं विहरै, कप्पइ 'से आपुच्छिउ~" आयरियं वा जाव जं वा पुरओ काउं विहरैइच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाए समाणे गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा । ते य से वियरेज्जा, एवं से कप्पइ गाहावैकुलं भत्ता वा' 'पाणाए वा निक्ख मित्तए वा पविसित्तए वा । ते य से नो वियरेज्जा, एवं से नो कप्पइ गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा। से किमाहु भंते ? आयरिया पच्च वायं जाणंति । / 272. एवं विहारभूमि वा वियारभूमि वा अण्णं वा जं कि पि' पओयणं । एवं गामाणु राम दूइज्जित्ते॥ 273. वासावासं पज्जोस विए भिक्खू इच्छेज्जा अण्णयरिं विगइं आहारित्तए, नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव गणावच्छेययं वा, जं वा पुरओ कट्ट विहरै, कप्पइ से आपुच्छित्ताणं 'आयरियं वा जाव जं वा पुरओ काउं विहरै"--- इच्छामि णं भंते ! तुब्भेहिं abbhaYNNAe समाणे अण्णयरिं विगई आहारित्तए, तं एवैयं वा एवतिक्खुत्तो वा । ते य से वियरेज्जा, एवं से कप्पइ अण्णयरिं विगई आहारित्तए । ते य से नो वियरेज्जा, एवं से नो कप्पइ अण्णारं विगई आहारित्ते। से किमाहु भंते ! ? आयरिया पच्चवायं जाणंति ॥ 274. वासावासं पज्जोसविए भिक्खू इच्छेज्जा अन्नार तेइच्छं आउट्टित्तए "नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव गणावच्छेययं वा, जं वा पुरओ कटु विहरै, कप्पइ से आपुच्छित्ताणं आयरियं वा जाव जं वा पुरओ काउं विहरै-इच्छामि णं भंते ! तुभेहि अब्भणुण्णाए समाणे अण्णार तेइच्छं आउट्टित्तए, तं एवैयं वा एवतिक्खुत्तो वा । ते य से वियरेज्जा, एवं से ऋप्पइ अण्णयरिं तेइच्छं आउत्त्त्तित्ते। ते य से नो वियरेज्जा, एवं से नो कप्पइ अण्णारं तेइच्छं आउट्टित्तए । से किमाहु भत्ते! ? आयरिया पच्चवायं जाणं ति। 1. गणावच्छेइयं (ता)| 2. सो आपुच्छित्ता (ता)| 3. saM0 pA0-भत्ताए वा जाव पविसित्तए । 4. थेरा (ता)| 5. चि (ता)| 6. तं चेव (ख, ग, घ, पु)! 7. saM0 पा.-तं चेव सव्वं । Page #137 -------------------------------------------------------------------------- ________________ पज्जोसवणारुप्पो 275. वासावासं पज्जोस विए भिक्खू इच्छेज्जा अण्णयरं ओराल' तवोकम्मं उवसंपज्जिताणं विहरित, नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव गणावच्छेयसं वा, जं 'वा पुरओ कट्टु विहरै, कप्पइ से आपुच्छित्ताणं आयरियं वा जाव जं वा पुरओ काउं विहरै इच्छामि णं भंते! तुब्भेहि अब्भणुष्णाए समाणे अण्णयरं ओरालं तवोकम्मं उवसंपज्जित्ताणं विहरित्तए, तं एवैयं वा एवतिक्खुत्तो वा । ते य से वियरेज्जा, एवं से कप्पइ अण्णयरं ओरालं तवोकम्मं उवसंपज्जित्ताणं विहरित । ते य से नो वियरेज्जा, एवं से नो कप्पइ अण्णयरं ओरालं तवोकम्मं उवसंपज्जित्ताणं विहरित्तए । से किमाहु भंते! ? आयरिया पच्चवायं जाणंति ॥ 276. वासवासं पज्जोसविए भिक्खू इच्छेज्जा अपच्छिममारणंतिय-संलेहणा - भूसणाऽभूसिए भत्तपाणपडियाइक्खिए पाओगए कालं अणवकखमाणे विहरित्तए वा निक्खमित्त वा पविसित्तए वा, असणं वा पाणं वा खाइमं वा साइमं वा आहारित्तए, उच्चारं वा पासवणं वा परिट्ठावित्तए, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए, नो से कप्पइ अणापुच्छित्ता तं चैव ॥ 277. वासावासं पज्जोसविए भिक्खू इच्छेज्जा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा 'अण्णय' वा उवहिं" आयावित्तए वा पयावित्तए वा, नो से कप्पइ' एवं वा अगं वा अपडिण्णवित्ता गाहावैकुलं 'भत्ताए वा पाणाए वा निक्खमित्तए वा वित्ति वा असणं वा पाणं वा खाइमं वा साइमं वा आहारितए, बहिया विहारभूमि वा वियारभूमि वा (निक्खमित्तए वा पवित्तिए वा ? ) सज्झायं वा करित्तए, काउस्सगं वा ठाणं वा ठाइत्तए । अत्थि या इत्थ केइ अहासन्निहिए एगे वा अणेगे वा कंप्पर से एवं वदित्तए - इमं ता अज्जो ! तुमं मुहुत्तगं जाणाहि जाव ताव अहं गाहावैकुलं जाव काउस्सग्गं वा ठाणं वा ठाइत्तए । से य से पडिसुगेज्जा एवं से कप्पइ 'गाहावैकुलं जाव काउस्सग्गं वा ठाणं वा ठाइत्तए" / सेय नो पडणेज्जा एवं से नो कप्पइ गाहावैकुलं जाव काउस्सगं वा ठाणं वा ठाइए ॥ 278. वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा अणभिग्ग हिय 1. अतोग्रे 'क, ख, ग, घ' प्रतिषु 'कल्लाणं सिवं धन्नं मंगल्लं सस्सिरीयं महाणुभावं' एतानि पदानि दृश्यन्ते । चूर्णां वृत्ती च न व्याख्या - तानि । 2. saM0 pA0 तं चैव सव्वं । 3. जूसणा (क, ख, ग, घ, पु) / 4. अण्णय ( ग, घ, पु) / 557 5. उवगरणजायं ( ता ) / 6. कप्पइ तत्थ ( ता ) | 7. भत्तपाणपडियाए (ता) / 8. कोष्ठकवर्ती पाठः बृहत्कल्पस्य प्रथमोद्देशकात् (45) उट्टङ्कितोस्ति । अत्र 'ता' प्रती पाठभेदोस्ति- 'उच्चार पासवनं परिट्टा वित्तए' / 9. गाहावै तं चैव (ख, ग, घ, पु) / Page #138 -------------------------------------------------------------------------- ________________ 558 सेज्जासणिएणं' होत्तए' / आयाणमेतं । अणभिग्ग हियसेज्जासणियस्स अणुच्चाकुइयस्स अणट्टाबंधियस्स' अमियासणियस्स अणातावियस्स असमियस्स अभिक्खणं अभिक्खणं अप्पडिलेहणासीलस्स अप्पमज्जणासीलस्स तहा तहा णं संजमे दुराराहए भवै । अणायाणमेतं । अभिग्गहियसेज्जासणियस्स उच्चाकुइयस्स अट्ठाबंधियस्स' मियासणियस्स आयावियस्स समियस्स अभिक्खणं अभिक्खणं पडिलेहणासीलस्स पमज्जणासीलस्स तहा तहा णं संजमे सुआराहए भवै ॥ 276. वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंधीण वा तओ उच्चारपासाणभूमीओ पडिले हित्तए, न' तहा हेमंत गिम्हासु जहा णं वासावासेसु । से किमाहु भंते! ? 'वासावासएसु णं ओसन्नं पाणा य 'तणा य" बीया य पणगा य" हरियाणा' य भवंति " ॥ 280. वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा तओ मत्तगाई" गिहित्तए, तं जहा - उच्चारमत्तए पासवणमत्तए खेलमत्तए । पज्जोसवणाकप्पो 281. वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा परं पज्जोसवणाओ गोलोमप्पमाणमित्तं वि केसे तं रर्याणि उवाइणा वित्तए", पक्खिया आरोवणा, मासिते खुरमुंडे, अद्धमासिए कत्तरिमुंडे", छम्मासिए लोए संवच्छरिए वा थेरकप्पे ॥ 282. वासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंधीण वा परं पज्जोसवणाओ अहिगरणं वदित्तए । जो णं निग्गंथो वा निग्गंथी वा परं पज्जोसवणाओ अहिगरणं वयै, से णं अकप्पेणं अज्जो ! वयसीति वत्तव्वे" सिया । जो णं निग्गंथो वा निग्गंथी वा परं पज्जोसवणाओ अहिगरणं वयै, से गं निज्जूहियब्वे सिया ॥ 28 3. वासावासं पज्जोसवियाणं इह खलु निम्गंथाण वा निग्गंधीण वा अज्जेव कक्खडे कडुए बुग्गहे समुज्जिज्जा, सेहे राइणियं खामिज्जा, राइणिए वि सेहं खामिज्जा, 1. अणभिग्गहत सेज्जा सेणियाणं ( ता); 'सेज्जासणियं (पु) / 2. होइए ( ता ) | 3. अणट्टा बंधिस्स (क, ख, ग, पु) 1 4. अट्ठाबंधिस्स (क, ख, ग, पु) / 5. नो चेव णं ( ता ) 1 6,7. x (c) / 8. हरियाण (ख, ग, घ, ककि ) / अथवा पाणायतणायत्ति प्राणानां जीवानामायतनमिति क्वचित्पाणात्ति पाठसूत्रे प्राणायतनमित्यादि व्याख्येयम् (ककि ) / 6. उस्सन्ने वासासु पाणा य तणा उस्सन्नं बीया य तणा उस्सन्नं हरिय य तणा भवंति ( ता ) | 10. मलगाओ ( ता ) 1 11. उवाइ (य) जावित्तए अज्जेणं खुरमुंडएण वा लुक्कसिरएण वा होयव्वं सिया (क, ख, ग, घ, ककि, अ ) / 12. 'ता' प्रतौ एष पाठो नास्ति । 13. वत्तव्वं ( क, ख, ग, घ ) / 14. रायणियं ( ता ) / Page #139 -------------------------------------------------------------------------- ________________ पज्जोसवणाकप्पो 559 खमियव्वं खमावेयव्वं,' उवसमियव्वं उवसमावेयव्वं,' सम्मइय-संपुच्छणा-'बहुलेणं होयव्वं" / जो उवसमै तस्स अस्थि आराहणा, जो न उवसमै तस्स नत्थि आराहणा तम्हा" अप्पणा चेव उवस मियव्वं । से किमाहु भंते! ? उवसमसारं खु सामण्णं । / 284. वासावासं पज्जोस वियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा तओ उवस्सया गि ण्हित्तए, वेउब्विया पडिलेहा साइज्जिया पमज्जणा । 265. वासावासं पज्जोस वियाणं कप्पइ निग्गंथाण वा निगंथीण वा अन्नयरिं दिसं वा अणदिसं वा अवगिझिय भत्तपाणं ग्वेसित्ते। से किमाहु भंते ! ? ओसन्न समणा वासासु तवसंपउत्ता भवंति । तवस्सी दुब्बले किलंते मुच्छिज्ज वा पवडिज्ज वा तामेव दिसं वा अणु दिसं वा समणा' भगवंतो पडिजागरंति । / 206. वासावास पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्तए", अंतरा वि से कप्पइ वत्थए, नो से कप्पइ तं रयणि तत्थेव उवाइणा वित्तए । 287. इच्चेयं" संवच्छरियं थेरकप्पं अहासुत्तं अहाकप्पं अहामग्गं अहातच्च सम्मं कारणं फा सित्ता पालित्ता सोधित्ता तीरित्ता किट्टित्ता आराहित्ता आणाए अणुपालित्ता अत्थेगैया समणा णिग्गंथा तेणेव भवग्गहणेणं सिझंति बुझंति मच्चंति परिनिव्वायंति" सव्वदक्खाणमंतं करेंति. अत्थेगैया दोच्चेणं भवग्गहणणं सिभांति जाव सव्वदूक्खाणमंतं करेंति, अत्थेगैया तच्चेणं भवग्गहणेणं सिझति जाव सव्व दुक्खाणमंतं करेंति, सत्तट्ट भवग्गणाई पुण" नाइक्कमति ॥ 288. तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं" बहूणं देवाणं बहूणं देवीणं 'मज्झगए चेव" एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइ" पज्जो 1. खमेयव्वं (ता)| 10. पडियत्तए (ता, पु)| 2. उक्सामेयव्वं (ता)| 11. इच्चे इयं (k)| 3. सुमै (ख); समै (ग, घ); संमुत्ति (ता)| 12. अधातच्चं (ता)| 4. बहुलेहि भवियव्वं (ता)| 13. सोभित्ता (क, ख, ग, घ, पु)| 5. अम्हे (ता)| 14. परिनिव्वुडंति (ता) / 6. वेउट्टिया (क्कि)| 15. x (घ, पु)| 7. ओगिझिय (ग); अभिगिज्झिय (ता)| 16. साविगीणं (ता)| 8. समणा भगवंतो (क, ता)| 17. सदेवमणुयासुराए परिसाए मझगए (चू)| 6. समणा निग्गंथा (ता)| 18. परुवेइ अज्जो (ता)| Page #140 -------------------------------------------------------------------------- ________________ 560 पज्जोसवणाकप्पो सवणाकप्पो 'नाम अज्झयण" साळं सहेउयं' सकारणं 'ससुत्तं समत्थं सौभयं सवागरणं" भुज्जो-भुज्जो उवदंसेइ-त्ति बेमि । / 9. नाम अद्वम अगभषण (); नामकपणं . 1 (जो बिणा कायदसा बहुमजावणं सम्पत्त 1. नामं अट्रमं अज्झयणं (ख); नामजझयणं (पु)| 2. सहे (ता)| 3. X (ता)| 4. बेमि पज्जोसवणाकप्पदसा अट्टमज्झयणं सम्मत्तं (ता)|