________________
दसायो
पवीणेत्ता वाहणाइं सालंकाराई, करेति, करेत्ता वाहणाई वरभंड-मंडिताई करेति,' करेत्ता 'जाणाई जोएति, जोएत्ता वट्टमग्ग' गाहेति, गाहेत्ता पओय-लट्टि ५ओयधरए य समं आडहइ आडहित्ता" जेणेव सेणिए राया तेणेव उवागच्छइ, उवागच्छित्ता करयल' 'परिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं वदासी–जुत्ते ते सामी!
धम्मिए जाणप्पवरे आइछे भदं तव, द्रूहाहि ॥ ११. तए णं से सेणिए राया भिभिसारे जाणसालियस्स अंतिए एयमढ़ सोच्चा निसम्म
हट्टतु?'"-चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए जेणेव अट्टणसाला तेणेव उवागच्छइ, उवागच्छिता अट्टणसालं अणुपविसइ, अणुपविसित्ता अणेगवायाम-जोग्ग-वग्गण-वामद्दण-मल्लजुद्धकरणेहिं सते परिस्संते सयपागसहस्सपागेहिं सुगंधतेल्लमाईहिं पीणणिज्जेहिं दप्पणिज्जेहि मणिज्जेहि विहणिज्जेहि सव्वि दियगायपल्हाय णिज्जेहिं अभिगेहिं अभिगिए समाणे तेल्लचम्मंसि पडिपुण्ण-पाणि-पाय-सुउमाल-कोमलतलेहिं पुरिसेहिं छएहिं दक्खेहि पत्तठेहिं कुसलेहि मेहावीहिं निउणसिप्पोवगएहिं अभिगण-परिमद्दणुव्वलण-करणगुण-णिम्माएहिं अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाए-चउविहाए संबाहणाए संबाहिए समाणे अवगय-खेय-परिस्समे अट्टणसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव मज्जणधरे तेणेव उवागच्छइ, उवागच्छित्ता मज्जणधरं अणुपविसइ" •अणुपविसित्ता समत्तजालाउलाभिरामे विचित्त-मणि-रयणकुट्टिमतले रमणिज्जे पहाणमंडवं सि णाणामणि-रयण-भत्तिचित्तंसि पहाणपीढं सि सुहणिसणे सुहोदएहिं गंधोदएहिं पुप्फोदएहिं सुद्धोदएहिं पुणो-पुणो कल्लाणग-पवर-मज्जणविहीए मज्जिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवर-मज्जणावसाणे पम्हलसुकुमाल-गंध-कासाइ-लहियंगे सरस-सुरहि-गोसीस-चंदणाणुलित्तगत्ते अहयसुमहग्ध-दूसरयण-सुसंवुए सुइमाला-वण्णग-विलेवणे य आविद्धमणिसुवण्णे कप्पियहारदहार-तिसरय-पालब-पलबमाण-कडिसुत्त-सुकयसोभे पिणद्धगेवेज्जग-अंगलिज्जग-ललियंगय-ललियकयाभरणे वरकडग-तुडिय-थंभियभुए अहियरूव-सस्सिरीए
मुद्दियपिंगलंगुलीए कुंडल-उज्जोवियाणणे मउड-दित्तसि रए हारोत्थय-सुकय१. समलंकरेइ (ओ० सू० ५९) 1
पओय-धरए य सम्मं आडहइ, आडहित्ता वट्ट. २. जाणगं (अ, क, ख); वाहणाई जाणाई मग्गं गाहेइ गाहेत्ता (ओ० सू० ५६)।
(ओ० सू० ५६); असो पाठः वृत्त्याचारेण ६. सं० पा०-करयल जाव एवं ।। स्वीकृतः ।
७. आइट्ठा (अ, क, ख); आयटुं (ता)। ३. वटुमं (अ, ख); बट्टगं (क)।
८. ग्रूहाहि (अ); ग्गहाहि (क); गूग्गाहि ४. आरहति (अ); आहरति (क); आरुति (ख); दुरहादि (ता); आदिष्टं यद्युष्माभि
(ख); एष पाठो वृत्त्याधारेण स्वीकृतोस्ति । तत्र तवारोहणादौ भद्रं कल्याणं भवत्विति शेष: 'ओबाइय' सूत्रे ५६ सूत्रस्य वृत्तावपि 'आडहरू त्ति आदधाति नियुङ क्ते' ।
६. सं० पा०-हवतुटु जाव मज्जणघरं। ५. वाहणाई जाणांहंजोएइ, जोएत्ता पओय लट्रि १०. सं० पा०-अणुपविसइ जाब कप्परुक्खए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org