________________
दसमा दसा
४६७
चेइए' 'तेणेव उवागच्छद, उवागच्छित्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति । एतण्ण' देवाणुप्पियाणं पियं' निवेदेमो। पियं
भे भवतु ॥ ७. तते णं से सेणिए राया तेसिं पुरिसाणं अंतिए एयमह्र सोच्चा निसम्म हतुः'चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाण हियए सीहासणाओ अब्भुट्टेइ, अब्भुठेता जहाँ' कोणिओ जाव वंदति णमंसति, वंदित्ता णमंसित्ता ते पुरिसे सक्कारेति सम्माणेति विपुलं जीवियारिहं पीतिदाणं दलयति, दलयित्ता पडिविसज्जेति, पडिविसज्जेत्ता नगरगुत्तियं सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणु प्पिया ! रायगिहं नगरं सब्भितर-बाहिरियं आसित्त
सम्मज्जितोवलित्तं जाव' एयमाणत्तियं पच्चप्पिणति ॥ ८. तते णं से सेणिए राया बलवाउयं सदावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो
देवाणुप्पिया ! हय-गय-रह-जोहकलियं चाउरंगिणिं सेणं सण्णाहेहि जावसे वि पच्चप्पिणति ॥ ६. तए णं से सेणिए राया जाणसालियं सद्दावेति, सद्दावेत्ता एवं वयासी-खिप्पामेव
भो देवाणुप्पिया ! धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेहि, उवट्ठवेत्ता मम एतमाण
त्तियं पच्चप्पिणाहि ।। १०. तते णं से जाणसालिए सेणिएणं रण्णा एवं वुत्ते समाणे हट्ठ"तुटु-चित्तमाणदिए
पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाण हियए जेणेव जाणसाला तेणेव उवागच्छइ, उवागच्छित्ता जाणसालं अणुपविसति, अणुपविसित्ता जाणाई पच्चवेक्खति, पच्चवेक्खित्ता जाणाई पच्चोरुभति, पच्चोरुभित्ता जाणाइं संपमज्जति, संपमज्जित्ता जाणाई नीति, नीणेत्ता जाणाई संवदृति, संवदृत्ता दूसंपवीणेति, पवीणेत्ता 'जाणाई समलंकरेति, समलंकरेत्ता जाणाई वरभंड-मंडियाई करेति, करेत्ता" जेणेव वाहणसाला तेणेव उवागच्छइ, उवागच्छित्ता वाहणसालं अणुप्पविसति, अणुप्पविसित्ता वाहणाई पच्चुवेक्ख ति, पच्चुवेक्खित्ता वाहणाई संपमज्जति, संपमज्जिता 'वाहणाइं अप्फालेइ, अप्फालेत्ता वाहणाई णीणेति, णीणेत्ता" दूसे पवीणेति,
१. सं० पा०-चेइए जाव विहरति । ___६. ओ० सू० ५७ । २. तण्णं (अ, ता); तस्स गं (क); तेणं (ख); १०. संपा०-हट जाव हियए। तं एवं णं (ओ० सू० ५३)।
११. जाणगं (अ, क, ख)। ३. पियट्टयाए पियं (वृ)।
१२. जाणाणं दूसे (ओ० सू० ५६)। ४. सं० पा०-- हट्ठतुटु जाव हियए।
१३. चिहाखितपाठः 'ब, क, ता' संकेतितादर्शष ५. ओ० सू० ५४ ।
नो दृश्यते, वृत्तावपि नास्ति व्याख्यातः, किन्तु ६. ओ० सू० ६०,६१।
'ओवाइय' (सू० ५९) सूत्रे असो दृश्यते । ७. सेण्णं (क, ख)।
१४. वाहणाई णीणेइ, जीणेत्ता वाहणाई अप्फालेड, ६. सण्णाहेह (क, ख)।
अप्फालेत्ता (ओ० सू० ५६) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org